References

RCūM, 10, 16.1
  prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike'bhrakam /Context
RCūM, 10, 16.2
  nirdoṣaṃ jāyate nūnaṃ nikṣiptaṃ vāpi gojale //Context
RCūM, 10, 93.2
  nikṣipya kūpikāmadhye paripūrya prayatnataḥ //Context
RCūM, 10, 124.2
  tatsattvaṃ tālakopetaṃ nikṣipya khalu kharpare //Context
RCūM, 10, 139.2
  saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutamabhrakasya ca //Context
RCūM, 11, 13.1
  gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛtim /Context
RCūM, 11, 60.2
  kāravellīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet //Context
RCūM, 12, 34.1
  śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade /Context
RCūM, 13, 12.2
  vimiśrya nikṣipettatra kṣīraṃ chāgīsamudbhavam //Context
RCūM, 13, 47.1
  nikṣiped vālukāyantre prapaceddinapañcakam /Context
RCūM, 14, 45.2
  nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam //Context
RCūM, 14, 147.2
  drutaṃ nāgaṃ ca nirguṇḍyāstrivāraṃ nikṣipedrase //Context
RCūM, 14, 150.2
  vighaṭṭya nikṣipet kṣāramekaikaṃ hi palaṃ palam //Context
RCūM, 14, 216.2
  goṇyāṃ nikṣipya vidhāya tadanantaram //Context
RCūM, 14, 217.2
  tilaparṇījaṭāṃ kṣuṇṇāṃ nikṣipettatra mātrayā //Context
RCūM, 15, 8.1
  nikṣiptaṃ vadane vahner gaṅgāyām apatacca tat /Context
RCūM, 16, 22.2
  tato nikṣipya lohāśmakambūnāmeva bhājane //Context
RCūM, 4, 13.1
  tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ /Context
RCūM, 4, 14.2
  nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī /Context
RCūM, 4, 19.2
  sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhamed dṛḍham //Context
RCūM, 5, 24.2
  tannālaṃ nikṣipedanyat ghaṭakukṣyantare khalu //Context
RCūM, 5, 49.2
  nikṣipya gandhakaṃ tatra mallenāsyaṃ nirudhya ca //Context
RCūM, 5, 66.2
  sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca //Context
RCūM, 5, 67.2
  sthūlabhāṇḍodarasyāntar vālukāṃ nikṣipecchubhām //Context
RCūM, 5, 70.2
  koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam //Context
RCūM, 5, 77.2
  pañcāḍhavālukāpūrṇe bhāṇḍe nikṣipya yatnataḥ //Context
RCūM, 5, 81.1
  pātrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi /Context
RCūM, 5, 132.2
  śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet //Context
RCūM, 5, 139.2
  bhūrichidravatīṃ cakrīṃ valayopari nikṣipet //Context
RCūM, 5, 140.1
  śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ /Context
RCūM, 5, 149.1
  krauñcyāṃ ruddhaṃ prayatnena piṣṭakopari nikṣipet /Context
RCūM, 5, 151.1
  pūrṇaṃ copalasāhasraiḥ kaṇṭhāvadhyatha nikṣipet /Context