Fundstellen

RKDh, 1, 1, 26.1
  tayostu nikṣipeddaṇḍaṃ tanmadhye rasapoṭalīm /Kontext
RKDh, 1, 1, 29.2
  sūtādikaṃ svedanīyaṃ nikṣipet triguṇāmbare /Kontext
RKDh, 1, 1, 48.1
  ghaṭe tu cullikāsaṃsthe nikṣipetsalilādikam /Kontext
RKDh, 1, 1, 86.2
  pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ /Kontext
RKDh, 1, 1, 96.1
  nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca /Kontext
RKDh, 1, 1, 110.1
  upariṣṭāccharāvaṃ tu mukhaṃ kīleṣu nikṣipet /Kontext
RKDh, 1, 1, 121.1
  patrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi /Kontext
RKDh, 1, 1, 134.2
  tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu //Kontext
RKDh, 1, 1, 153.1
  kārayecca tato yuktyā sūtaṃ gandhaṃ ca nikṣipet /Kontext
RKDh, 1, 1, 157.2
  nikṣipya bhūmau gate ca vidhāya vinyased dṛḍham //Kontext
RKDh, 1, 1, 254.2
  kuṭṭayed dṛḍhahastena madhye nikṣipya cūrṇakam //Kontext
RKDh, 1, 2, 34.1
  krauñcyāṃ ruddhaṃ prayatnena piṇḍikopari nikṣipet /Kontext