Fundstellen

RājNigh, 13, 148.2
  iti jātyādimāṇikyaṃ kalyāṇaṃ dhāraṇātkurute //Kontext
RājNigh, 13, 150.2
  tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ //Kontext
RājNigh, 13, 157.2
  marditamapi śālituṣairyadavikṛtaṃ tattu mauktikaṃ jātyam //Kontext
RājNigh, 13, 162.2
  yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā //Kontext
RājNigh, 13, 167.2
  chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet //Kontext
RājNigh, 13, 172.2
  tena khalu puṣparāgo jātyatayāyaṃ parīkṣakair uktaḥ //Kontext
RājNigh, 13, 177.2
  yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat //Kontext
RājNigh, 13, 184.2
  yaḥ pātraṃ rañjayatyāśu sa jātyo nīla ucyate //Kontext
RājNigh, 13, 188.2
  gharṣe'pyahīnakāntiṃ gomedaṃ taṃ budhā vidur jātyam //Kontext
RājNigh, 13, 194.2
  sphuṭaṃ pradarśayed etad vaiḍūryaṃ jātyamucyate //Kontext
RājNigh, 13, 202.2
  pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //Kontext
RājNigh, 13, 205.2
  yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ //Kontext
RājNigh, 13, 211.2
  yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat //Kontext
RājNigh, 13, 214.2
  śikhikaṇṭhasamaṃ saumyaṃ rājāvartaṃ vadanti jātyamaṇim //Kontext