References

RRÅ, R.kh., 6, 10.0
  adho yadgālitaṃ sūkṣmaṃ śuddhaṃ dhānyābhrakaṃ bhavet //Context
RRÅ, R.kh., 6, 11.1
  punarnavāmeghanādadravair dhānyābhrakaṃ dinam /Context
RRÅ, R.kh., 6, 15.2
  dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṃkaṇasya ca //Context
RRÅ, R.kh., 6, 17.1
  dhānyābhrakamamlaṃpiṣṭaṃ puṭe tapte'mlasecanam /Context
RRÅ, R.kh., 6, 25.1
  dhānyābhrakasya śuddhasya daśāṃśaṃ maricaṃ kṣipet /Context
RRÅ, R.kh., 6, 29.2
  dhānyābhrakaṃ dravairmardyaṃ matsyākṣītulasīdravaiḥ //Context
RRÅ, R.kh., 6, 35.1
  dhānyābhrakaṃ ravikṣīraiḥ ravimūladravaiśca vā /Context
RRÅ, R.kh., 6, 36.1
  dhānyābhrakaṃ tuṣāmlāmlairātape sthāpayeddinam /Context
RRÅ, R.kh., 8, 23.2
  dhānyābhrakasya bhāgaikam adhaścordhvaṃ ca dāpayet //Context
RRÅ, V.kh., 10, 50.1
  rasaṃ dhānyābhrakaṃ sattvaṃ kākaviṭ haritālakam /Context
RRÅ, V.kh., 11, 28.2
  dhānyābhrakaṃ rasaṃ sarvaṃ mardayedāranālakaiḥ //Context
RRÅ, V.kh., 13, 2.1
  mustākvāthena saptāhaṃ kuryāddhānyābhrakaṃ plutam /Context
RRÅ, V.kh., 15, 95.1
  tintiṇībrahmamāṇḍūkīdravairdhānyābhrakaṃ kramāt /Context
RRÅ, V.kh., 17, 11.1
  dhānyābhrakaṃ sagomāṃsam abhrapādaṃ ca saiṃdhavam /Context
RRÅ, V.kh., 17, 13.1
  agastyapatraniryāsairmardyaṃ dhānyābhrakaṃ dinam /Context
RRÅ, V.kh., 17, 15.1
  dhānyābhrakaṃ dinaṃ mardyamajamāryā dravairdinam /Context
RRÅ, V.kh., 17, 19.1
  dhānyābhrakaṃ prayoktavyaṃ kākinībījatulyakam /Context
RRÅ, V.kh., 17, 24.1
  kākoduṃbarijaiḥ kṣīrairmardyaṃ dhānyābhrakaṃ dinam /Context
RRÅ, V.kh., 17, 26.1
  kapitiṃdujātaphalaiḥ samaṃ dhānyābhrakaṃ dṛḍham /Context
RRÅ, V.kh., 17, 28.1
  dhānyābhrakasamāṃśena cūrṇaṃ guṃjāphalasya tu /Context
RRÅ, V.kh., 17, 29.2
  dhānyābhrakaṃ dhamedruddhvā vajramūṣāgataṃ dhamet //Context
RRÅ, V.kh., 17, 30.1
  vegīphalasya cūrṇena tulyaṃ dhānyābhrakaṃ tryaham /Context
RRÅ, V.kh., 20, 131.2
  dhānyābhrakasamaṃ gaṃdhaṃ śulbe kṣiptvā vimardayet //Context
RRÅ, V.kh., 3, 26.2
  sūtaṃ dhānyābhrakaṃ tulyaṃ dinaṃ punarnavādravaiḥ /Context
RRÅ, V.kh., 3, 98.2
  dravaṃ tyaktvā tu tacchoṣyaṃ dinaṃ dhānyābhrakaṃ bhavet //Context
RRÅ, V.kh., 3, 99.1
  etaddhānyābhrakaṃ mardyaṃ bhānudugdhair dināvadhi /Context
RRÅ, V.kh., 3, 103.1
  dhānyābhrakaṃ tu taireva tridinaṃ tu puṭe pacet /Context
RRÅ, V.kh., 6, 85.1
  dhānyābhrakasya bhāgaikaṃ bhāgāṣṭau śuddhapāradam /Context
RRÅ, V.kh., 9, 49.2
  somavallīrasairyāmaṃ mardyaṃ dhānyābhrakaṃ tataḥ //Context