References

ÅK, 2, 1, 142.1
  dhānyābhrakaṃ meghanādadravaiḥ saṃmardayed dinam /Context
ÅK, 2, 1, 155.1
  dhānyābhrakasya bhāgaikaṃ bhāgau dvau ṭaṅkaṇasya ca /Context
ÅK, 2, 1, 162.1
  dhānyābhrakasya śuṣkasya daśāṃśaṃ maricaṃ kṣipet /Context
ÅK, 2, 1, 175.2
  dhānyābhrakaṃ ravikṣīrai ravimūladravaiśca vā //Context
ÅK, 2, 1, 176.2
  dhānyābhrakaṃ tuṣāmlāntarātape sthāpayeddinam //Context
BhPr, 2, 3, 211.1
  kṛtvā dhānyābhrakaṃ tacca śoṣayitvātha mardayet /Context
RAdhy, 1, 117.2
  palaṃ dhānyābhrakaṃ kṣiptvā limped vastramṛdā mukham //Context
RAdhy, 1, 119.2
  palaṃ dhānyābhrakaṃ caikaṃ jāraṇīyam aharniśam //Context
RAdhy, 1, 133.2
  bhūmau lagati yatkṣipraṃ taddhānyābhrakam ucyate /Context
RAdhy, 1, 407.1
  prakṣipyolūkhale kuṭṭayan yāmadhānyābhrakaṃ bhavet /Context
RAdhy, 1, 407.2
  jale dhānyābhrakaṃ tasminnekaviṃśativārakān //Context
RAdhy, 1, 410.2
  yuktaṃ dhānyābhrakenaiva kṣodanīyaṃ muhurmuhuḥ //Context
RAdhy, 1, 413.2
  sukhenāpyanayā yuktyā drutirdhānyābhrakādbhavet //Context
RAdhy, 1, 414.1
  śvetadhānyābhrakaṃ cūrṇaṃ gadyāṇadvayasaṃmitam /Context
RAdhy, 1, 419.1
  drutirjātā śvetadhānyābhrakodbhavā /Context
RAdhy, 1, 421.1
  dhānyābhrakasya gadyāṇān catvāriṃśat prapeṣayet /Context
RArṇ, 6, 14.1
  dhānyābhrakaṃ purā kṛtvā suślakṣṇaṃ navanītavat /Context
RCint, 4, 18.1
  kṛtvā dhānyābhrakaṃ tattu śoṣayitvā tu mardayet /Context
RCint, 4, 23.1
  dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca /Context
RCint, 4, 24.1
  dhānyābhrakaṃ samādāya mustākvāthaiḥ puṭatrayam /Context
RCūM, 10, 17.2
  tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ //Context
RMañj, 3, 44.0
  dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṃkaṇasya ca //Context
RMañj, 3, 46.1
  dhānyābhrakaṃ dṛḍhaṃ mardyam arkakṣīre dināvadhi /Context
RMañj, 3, 48.2
  dhānyābhrakaṃ samādāya mustakvāthaiḥ puṭatraye //Context
RPSudh, 5, 37.1
  dhānyābhrakaṃ tataḥ kṛtvā dvātriṃśatpalamātrakam /Context
RPSudh, 5, 39.1
  dhānyābhrakena tulyena mardayenmatimānbhiṣak /Context
RRÅ, R.kh., 6, 10.0
  adho yadgālitaṃ sūkṣmaṃ śuddhaṃ dhānyābhrakaṃ bhavet //Context
RRÅ, R.kh., 6, 11.1
  punarnavāmeghanādadravair dhānyābhrakaṃ dinam /Context
RRÅ, R.kh., 6, 15.2
  dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṃkaṇasya ca //Context
RRÅ, R.kh., 6, 17.1
  dhānyābhrakamamlaṃpiṣṭaṃ puṭe tapte'mlasecanam /Context
RRÅ, R.kh., 6, 25.1
  dhānyābhrakasya śuddhasya daśāṃśaṃ maricaṃ kṣipet /Context
RRÅ, R.kh., 6, 29.2
  dhānyābhrakaṃ dravairmardyaṃ matsyākṣītulasīdravaiḥ //Context
RRÅ, R.kh., 6, 35.1
  dhānyābhrakaṃ ravikṣīraiḥ ravimūladravaiśca vā /Context
RRÅ, R.kh., 6, 36.1
  dhānyābhrakaṃ tuṣāmlāmlairātape sthāpayeddinam /Context
RRÅ, R.kh., 8, 23.2
  dhānyābhrakasya bhāgaikam adhaścordhvaṃ ca dāpayet //Context
RRÅ, V.kh., 10, 50.1
  rasaṃ dhānyābhrakaṃ sattvaṃ kākaviṭ haritālakam /Context
RRÅ, V.kh., 11, 28.2
  dhānyābhrakaṃ rasaṃ sarvaṃ mardayedāranālakaiḥ //Context
RRÅ, V.kh., 13, 2.1
  mustākvāthena saptāhaṃ kuryāddhānyābhrakaṃ plutam /Context
RRÅ, V.kh., 15, 95.1
  tintiṇībrahmamāṇḍūkīdravairdhānyābhrakaṃ kramāt /Context
RRÅ, V.kh., 17, 11.1
  dhānyābhrakaṃ sagomāṃsam abhrapādaṃ ca saiṃdhavam /Context
RRÅ, V.kh., 17, 13.1
  agastyapatraniryāsairmardyaṃ dhānyābhrakaṃ dinam /Context
RRÅ, V.kh., 17, 15.1
  dhānyābhrakaṃ dinaṃ mardyamajamāryā dravairdinam /Context
RRÅ, V.kh., 17, 19.1
  dhānyābhrakaṃ prayoktavyaṃ kākinībījatulyakam /Context
RRÅ, V.kh., 17, 24.1
  kākoduṃbarijaiḥ kṣīrairmardyaṃ dhānyābhrakaṃ dinam /Context
RRÅ, V.kh., 17, 26.1
  kapitiṃdujātaphalaiḥ samaṃ dhānyābhrakaṃ dṛḍham /Context
RRÅ, V.kh., 17, 28.1
  dhānyābhrakasamāṃśena cūrṇaṃ guṃjāphalasya tu /Context
RRÅ, V.kh., 17, 29.2
  dhānyābhrakaṃ dhamedruddhvā vajramūṣāgataṃ dhamet //Context
RRÅ, V.kh., 17, 30.1
  vegīphalasya cūrṇena tulyaṃ dhānyābhrakaṃ tryaham /Context
RRÅ, V.kh., 20, 131.2
  dhānyābhrakasamaṃ gaṃdhaṃ śulbe kṣiptvā vimardayet //Context
RRÅ, V.kh., 3, 26.2
  sūtaṃ dhānyābhrakaṃ tulyaṃ dinaṃ punarnavādravaiḥ /Context
RRÅ, V.kh., 3, 98.2
  dravaṃ tyaktvā tu tacchoṣyaṃ dinaṃ dhānyābhrakaṃ bhavet //Context
RRÅ, V.kh., 3, 99.1
  etaddhānyābhrakaṃ mardyaṃ bhānudugdhair dināvadhi /Context
RRÅ, V.kh., 3, 103.1
  dhānyābhrakaṃ tu taireva tridinaṃ tu puṭe pacet /Context
RRÅ, V.kh., 6, 85.1
  dhānyābhrakasya bhāgaikaṃ bhāgāṣṭau śuddhapāradam /Context
RRÅ, V.kh., 9, 49.2
  somavallīrasairyāmaṃ mardyaṃ dhānyābhrakaṃ tataḥ //Context
RRS, 2, 17.2
  tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ //Context
ŚdhSaṃh, 2, 11, 61.2
  kṛtvā dhānyābhrakaṃ tattu śoṣayitvātha mardayet //Context
ŚdhSaṃh, 2, 11, 66.2
  śuddhaṃ dhānyābhrakaṃ mustaṃ śuṇṭhīṣaḍbhāgayojitam //Context
ŚdhSaṃh, 2, 11, 69.2
  dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca /Context