Fundstellen

RRS, 2, 18.1
  cakrīṃ kṛtvā viśoṣyātha puṭed ardhebhake puṭe /Kontext
RRS, 4, 41.1
  viliptaṃ matkuṇasyāsre saptavāraṃ viśoṣitam /Kontext
RRS, 4, 43.1
  nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam /Kontext
RRS, 5, 166.1
  viśoṣya paricūrṇyātha samabhāgena yojayet /Kontext
RRS, 5, 227.2
  kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape //Kontext
RRS, 9, 8.2
  liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet /Kontext