Fundstellen

RCūM, 10, 18.1
  cakrīṃ kṛtvā viśoṣyātha puṭedardhebhake puṭe /Kontext
RCūM, 12, 36.1
  viliptaṃ matkuṇasyāsraiḥ saptavāraṃ viśoṣitam /Kontext
RCūM, 12, 38.1
  nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam /Kontext
RCūM, 13, 67.1
  militaṃ mocasāreṇa golīkṛtya viśoṣayet /Kontext
RCūM, 13, 69.1
  mardayitvā viśoṣyātha pīlumūlajalaistathā /Kontext
RCūM, 13, 70.1
  cirabilvabhavaistoyair viśoṣya ca vicūrṇya ca /Kontext
RCūM, 14, 141.2
  viśoṣya paricūrṇyātha samabhāgena yojayet //Kontext
RCūM, 14, 193.2
  kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape //Kontext
RCūM, 16, 23.2
  viśoṣya lagnaṃ hastena mardayitvā kṣaṇaṃ rasam //Kontext
RCūM, 5, 37.1
  tatraināṃ lambayenmūrdhni nirudhya ca viśoṣya ca /Kontext