Fundstellen

RArṇ, 11, 36.1
  rasena saha deveśi caṇakāmlena kāñjikam /Kontext
RArṇ, 11, 38.2
  pātayenmṛnmaye bhāṇḍe rasena saha saṃyutam //Kontext
RArṇ, 11, 55.2
  khallāntaścārayettacca śulvavāsanayā saha //Kontext
RArṇ, 11, 93.1
  hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa /Kontext
RArṇ, 11, 96.1
  sāraṇāyantramadhyasthaṃ tenaiva saha sārayet /Kontext
RArṇ, 11, 106.1
  śaṅkhakāhalanirghoṣaiḥ siddhavidyādharaiḥ saha /Kontext
RArṇ, 11, 129.1
  mūṣā vallākṛtiścaiva kartavyā chādanaiḥ saha /Kontext
RArṇ, 11, 136.2
  jāraṇaṃ puṣparāgasya tenaiva saha dāpayet //Kontext
RArṇ, 11, 139.2
  tribhāgaṃ sūtakendrasya tenaiva saha sārayet //Kontext
RArṇ, 11, 218.1
  yasya rogasya yo yogastenaiva saha yojayet /Kontext
RArṇ, 12, 6.2
  saptadhā bhāvitaṃ tena tryūṣaṇena sahaikataḥ /Kontext
RArṇ, 12, 37.1
  narasārarasaṃ dattvā dvipadīrajasā saha /Kontext
RArṇ, 12, 136.1
  tasya pañcāṅgacūrṇena pāradaṃ saha mardayet /Kontext
RArṇ, 12, 188.1
  sahaikatra bhavettāraṃ tasya gandhavivarjitam /Kontext
RArṇ, 12, 188.2
  brahmarītisamāyuktaṃ guñjācūrṇaṃ sahaikataḥ /Kontext
RArṇ, 12, 250.1
  athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet /Kontext
RArṇ, 12, 302.1
  athavā sūtakaṃ devi vāriṇā saha mardayet /Kontext
RArṇ, 12, 314.2
  daśanāgasamaprāṇo devaiḥ saha ca modate //Kontext
RArṇ, 13, 25.2
  trikaṭutriphalāyuktaṃ ghṛtena madhunā saha /Kontext
RArṇ, 14, 65.1
  hemnā saha samāvartya sāraṇātrayasāritam /Kontext
RArṇ, 14, 67.2
  hemnā saha samāvartya sāraṇātrayasāritam //Kontext
RArṇ, 14, 75.1
  hemnā saha samāvartya sāraṇātrayasāritam /Kontext
RArṇ, 14, 89.2
  ekīkṛtyātha saṃmardya krāmaṇena sahaikataḥ //Kontext
RArṇ, 14, 99.1
  tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam /Kontext
RArṇ, 14, 104.2
  tadbhasma kārayet khoṭaṃ tīkṣṇena dvaṃdvitaṃ saha //Kontext
RArṇ, 14, 138.1
  hemnā saha samāvartya sāraṇātrayasāritam /Kontext
RArṇ, 14, 146.1
  sabījaṃ bījavarjaṃ vā vajreṇa saha sūtakam /Kontext
RArṇ, 15, 21.1
  raktavaikrāntasattvaṃ ca hemnā tu saha melayet /Kontext
RArṇ, 15, 26.1
  taccūrṇam abhrakaṃ caiva rasena saha mardayet /Kontext
RArṇ, 15, 28.2
  taccūrṇam abhrakaṃ caiva rasena saha mardayet //Kontext
RArṇ, 15, 85.1
  dīpayenmṛnmaye pātre rasena saha saṃyutam /Kontext
RArṇ, 15, 106.2
  ghṛtena saha saṃyuktaṃ vraṇarogavināśanam /Kontext
RArṇ, 15, 119.2
  hemnā saha samāvartya sāraṇātrayasāritam //Kontext
RArṇ, 15, 125.1
  pūrvaśuddhena sūtena saha hemnā ca pārvati /Kontext
RArṇ, 15, 144.3
  khoṭastu jāyate hemni saha hemnā tu sārayet /Kontext
RArṇ, 15, 150.1
  athavā sārayitvā tu samena saha sūtakam /Kontext
RArṇ, 16, 46.2
  rañjayet saha hemnā tu bhavet kuṅkumasannibham //Kontext
RArṇ, 17, 76.2
  madhunā saha saṃyojya nāgapattrāṇi lepayet //Kontext
RArṇ, 17, 84.1
  śākapallavapālāśakusumaiḥ saha saṃyutam /Kontext
RArṇ, 4, 33.1
  vāsakasya ca pattrāṇi valmīkasya mṛdā saha /Kontext
RArṇ, 6, 26.1
  ghṛṣṭamabhrakacūrṇaṃ tu kapālīmaricaiḥ saha /Kontext
RArṇ, 7, 1.2
  saha lakṣaṇasaṃskārair ājñāpaya mahārasān /Kontext
RArṇ, 7, 63.2
  kṣīrābdhimathane caitadamṛtena sahotthitam /Kontext
RArṇ, 8, 75.1
  nidhāya kharpare nāgaṃ brahmabījadalaiḥ saha /Kontext