Fundstellen

RRS, 11, 90.1
  vṛścikālībhaśuṇḍībhyāṃ haṃsapādā sahāsuraiḥ /Kontext
RRS, 11, 103.2
  cūrṇaiḥ sahaikaviṃśatidināni saṃmardayet samyak //Kontext
RRS, 2, 18.2
  puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha //Kontext
RRS, 2, 43.1
  gandharvapattratoyena guḍena saha bhāvitam /Kontext
RRS, 2, 56.1
  daityendro māhiṣaḥ siddhaḥ sahadevasamudbhavaḥ /Kontext
RRS, 2, 160.1
  tadbhasma mṛtakāntena samena saha yojayet /Kontext
RRS, 3, 9.2
  kṣīrābdhimathane caitadamṛtena sahotthitam //Kontext
RRS, 3, 124.1
  bhakṣitaḥ saha tāmbūlairviricyāsūnvināśayet //Kontext
RRS, 5, 124.1
  khaṇḍayitvā tato gandhaguḍatriphalayā saha /Kontext
RRS, 5, 167.2
  gotakrapiṣṭarajanīsāreṇa saha pāyayet //Kontext
RRS, 5, 186.2
  vyoṣavellakacūrṇaiśca samāṃśaiḥ saha melayet //Kontext
RRS, 5, 227.2
  kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape //Kontext
RRS, 8, 8.1
  khalle vimardya gandhena dugdhena saha pāradam /Kontext
RRS, 8, 18.1
  māsakṛtabaddhena rasena saha yojitam /Kontext
RRS, 8, 22.1
  pathyāśanasya varṣeṇa palitavalibhiḥ saha /Kontext
RRS, 8, 29.1
  guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam /Kontext
RRS, 8, 31.1
  raupyeṇa saha saṃyuktaṃ dhmātaṃ raupyeṇa cel laget /Kontext