References

ÅK, 1, 25, 6.1
  khalve vimardya gandhena dugdhena saha pāradam //Context
ÅK, 1, 25, 15.1
  ābhāsamṛtabandhena rasena saha yojitam /Context
ÅK, 1, 25, 23.1
  pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha /Context
ÅK, 1, 25, 29.2
  guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam //Context
ÅK, 1, 25, 30.2
  lohena saha saṃyuktaṃ dhmātaṃ rūpyeṇa cel lihet //Context
ÅK, 1, 26, 188.1
  vāśā vajralatā patraṃ valmīkasya mṛdā saha /Context
ÅK, 2, 1, 26.2
  tataḥ kośātakībījacūrṇena saha peṣayet //Context
ÅK, 2, 1, 160.1
  śārṅgerī maricaṃ caiva balā ca payasā saha /Context
ÅK, 2, 1, 224.2
  bhūnāgamṛttikāṃ bhāṇḍe bhūnāgaiḥ saha nikṣipet //Context
ÅK, 2, 1, 359.1
  āsāmekarasenaiva trikṣārair lavaṇaiḥ saha /Context
BhPr, 2, 3, 6.1
  svarṇasya dviguṇaṃ sūtamamlena saha mardayet /Context
BhPr, 2, 3, 199.1
  yasya rogasya yo yogastenaiva saha yojitaḥ /Context
BhPr, 2, 3, 236.1
  eṣāmekarasenaiva trikṣārair lavaṇaiḥ saha /Context
RArṇ, 11, 36.1
  rasena saha deveśi caṇakāmlena kāñjikam /Context
RArṇ, 11, 38.2
  pātayenmṛnmaye bhāṇḍe rasena saha saṃyutam //Context
RArṇ, 11, 55.2
  khallāntaścārayettacca śulvavāsanayā saha //Context
RArṇ, 11, 93.1
  hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa /Context
RArṇ, 11, 96.1
  sāraṇāyantramadhyasthaṃ tenaiva saha sārayet /Context
RArṇ, 11, 106.1
  śaṅkhakāhalanirghoṣaiḥ siddhavidyādharaiḥ saha /Context
RArṇ, 11, 129.1
  mūṣā vallākṛtiścaiva kartavyā chādanaiḥ saha /Context
RArṇ, 11, 136.2
  jāraṇaṃ puṣparāgasya tenaiva saha dāpayet //Context
RArṇ, 11, 139.2
  tribhāgaṃ sūtakendrasya tenaiva saha sārayet //Context
RArṇ, 11, 218.1
  yasya rogasya yo yogastenaiva saha yojayet /Context
RArṇ, 12, 6.2
  saptadhā bhāvitaṃ tena tryūṣaṇena sahaikataḥ /Context
RArṇ, 12, 37.1
  narasārarasaṃ dattvā dvipadīrajasā saha /Context
RArṇ, 12, 136.1
  tasya pañcāṅgacūrṇena pāradaṃ saha mardayet /Context
RArṇ, 12, 188.1
  sahaikatra bhavettāraṃ tasya gandhavivarjitam /Context
RArṇ, 12, 188.2
  brahmarītisamāyuktaṃ guñjācūrṇaṃ sahaikataḥ /Context
RArṇ, 12, 250.1
  athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet /Context
RArṇ, 12, 302.1
  athavā sūtakaṃ devi vāriṇā saha mardayet /Context
RArṇ, 12, 314.2
  daśanāgasamaprāṇo devaiḥ saha ca modate //Context
RArṇ, 13, 25.2
  trikaṭutriphalāyuktaṃ ghṛtena madhunā saha /Context
RArṇ, 14, 65.1
  hemnā saha samāvartya sāraṇātrayasāritam /Context
RArṇ, 14, 67.2
  hemnā saha samāvartya sāraṇātrayasāritam //Context
RArṇ, 14, 75.1
  hemnā saha samāvartya sāraṇātrayasāritam /Context
RArṇ, 14, 89.2
  ekīkṛtyātha saṃmardya krāmaṇena sahaikataḥ //Context
RArṇ, 14, 99.1
  tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam /Context
RArṇ, 14, 104.2
  tadbhasma kārayet khoṭaṃ tīkṣṇena dvaṃdvitaṃ saha //Context
RArṇ, 14, 138.1
  hemnā saha samāvartya sāraṇātrayasāritam /Context
RArṇ, 14, 146.1
  sabījaṃ bījavarjaṃ vā vajreṇa saha sūtakam /Context
RArṇ, 15, 21.1
  raktavaikrāntasattvaṃ ca hemnā tu saha melayet /Context
RArṇ, 15, 26.1
  taccūrṇam abhrakaṃ caiva rasena saha mardayet /Context
RArṇ, 15, 28.2
  taccūrṇam abhrakaṃ caiva rasena saha mardayet //Context
RArṇ, 15, 85.1
  dīpayenmṛnmaye pātre rasena saha saṃyutam /Context
RArṇ, 15, 106.2
  ghṛtena saha saṃyuktaṃ vraṇarogavināśanam /Context
RArṇ, 15, 119.2
  hemnā saha samāvartya sāraṇātrayasāritam //Context
RArṇ, 15, 125.1
  pūrvaśuddhena sūtena saha hemnā ca pārvati /Context
RArṇ, 15, 144.3
  khoṭastu jāyate hemni saha hemnā tu sārayet /Context
RArṇ, 15, 150.1
  athavā sārayitvā tu samena saha sūtakam /Context
RArṇ, 16, 46.2
  rañjayet saha hemnā tu bhavet kuṅkumasannibham //Context
RArṇ, 17, 76.2
  madhunā saha saṃyojya nāgapattrāṇi lepayet //Context
RArṇ, 17, 84.1
  śākapallavapālāśakusumaiḥ saha saṃyutam /Context
RArṇ, 4, 33.1
  vāsakasya ca pattrāṇi valmīkasya mṛdā saha /Context
RArṇ, 6, 26.1
  ghṛṣṭamabhrakacūrṇaṃ tu kapālīmaricaiḥ saha /Context
RArṇ, 7, 1.2
  saha lakṣaṇasaṃskārair ājñāpaya mahārasān /Context
RArṇ, 7, 63.2
  kṣīrābdhimathane caitadamṛtena sahotthitam /Context
RArṇ, 8, 75.1
  nidhāya kharpare nāgaṃ brahmabījadalaiḥ saha /Context
RCint, 3, 9.2
  rājavṛkṣasya mūlasya cūrṇena saha kanyayā //Context
RCint, 3, 156.1
  daradaguṭikāś candrakṣodair nirantaram āvṛtās taraṇikanakaiḥ kiṃvā gandhāśmanā saha bhūriṇā /Context
RCint, 3, 164.1
  vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha /Context
RCint, 7, 84.1
  ūrṇā lākṣā guḍaśceti puraṭaṅkaṇakaiḥ saha /Context
RCint, 8, 35.2
  ānandasūtam akhilāmayakumbhisiṃhaṃ gadyāṇakārdhasitayā saha dehi paścāt //Context
RCint, 8, 50.2
  tadguñjā sarvarogeṣu parṇakhaṇḍikayā saha //Context
RCint, 8, 82.2
  jīrṇamadyāni yuktāni bhojanaiḥ saha pāyayet //Context
RCint, 8, 230.1
  pūrvoktena vidhānena lauhaiścūrṇīkṛtaiḥ saha /Context
RCūM, 10, 18.2
  puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha //Context
RCūM, 10, 125.2
  tadbhasma mṛtakāntena samena saha yojitam //Context
RCūM, 11, 76.2
  bhakṣitaḥ saha tāmbūlairvirecyāśu vināśayet //Context
RCūM, 13, 37.1
  tatsamaṃ sūryakāntaṃ ca māritaṃ balinā saha /Context
RCūM, 14, 65.2
  yadvā bilvabhavaṃ kvāthaṃ sitayā saha pāyayet //Context
RCūM, 14, 112.1
  kaṇḍayitvā tato gandhaguḍatriphalayā saha /Context
RCūM, 14, 143.1
  gotakrapiṣṭarajanīsāreṇa saha pāyayet /Context
RCūM, 14, 157.2
  vyoṣavellakacūrṇaiśca samāṃśaiḥ saha yojayet //Context
RCūM, 14, 193.2
  kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape //Context
RCūM, 14, 209.2
  mardito'hilatāpatre patreṇa saha bhakṣitaḥ //Context
RCūM, 15, 40.1
  saubhāgyatriphalāśyāmāṭaṅkaṇaiḥ saha kāñjikaiḥ /Context
RCūM, 16, 54.1
  viḍaṅgatriphalākṣaudraiḥ khe devaiḥ saha saṅgamam /Context
RCūM, 16, 68.2
  likṣāmātro rasendro'yaṃ sevitaḥ sitayā saha //Context
RCūM, 4, 9.1
  khalve vimardya gandhena dugdhena saha pāradam /Context
RCūM, 4, 17.1
  ābhāsakṛtabaddhena rasena saha yojitam /Context
RCūM, 4, 25.1
  pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha /Context
RCūM, 4, 32.1
  guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam /Context
RCūM, 4, 33.1
  rūpyeṇa saha saṃyuktaṃ dhmātaṃ rūpyeṇa no laget /Context
RHT, 3, 24.1
  bhasmākāraś ca raso hemnā saha yujyate sa ca dvaṃdve /Context
RHT, 7, 1.2
  yajjīryate pracurakevalavahniyogāt tasmādviḍaiḥ suniviḍaiḥ saha jāraṇā syāt //Context
RKDh, 1, 1, 202.1
  vāsakasya ca patrāṇi valmīkasya mṛdā saha /Context
RKDh, 1, 1, 242.2
  mūṣāsaṃdhiṃ dṛḍhaṃ baddhvā loṇamṛttikayā saha //Context
RMañj, 2, 55.1
  bījīkṛtair abhrakasattvahematārārkakāntaiḥ saha sādhito'yam /Context
RMañj, 2, 62.1
  yasya rogasya yo yogastenaiva saha yojayet /Context
RMañj, 6, 144.2
  caṇamātrāṃ vaṭīṃ bhakṣenniṣkaikaṃ jīrakaiḥ saha /Context
RMañj, 6, 151.2
  māṣamātraraso deyo madhunā maricaiḥ saha //Context
RMañj, 6, 344.1
  icchābhedī dviguñjaḥ syātsitayā saha dāpayet /Context
RPSudh, 1, 43.2
  amlauṣadhāni sarvāṇi sūtena saha mardayet //Context
RPSudh, 1, 164.2
  anupānena bhuñjīta parṇakhaṇḍikayā saha //Context
RPSudh, 2, 52.2
  tīkṣṇāṃśunātha mṛditaṃ drutibhiḥ saha sūtakam //Context
RPSudh, 3, 7.1
  saha jalena vimṛdya ca yāmakaṃ lavaṇakāmlajalena vimiśritāḥ /Context
RPSudh, 3, 12.2
  magadhajāmadhunā saha guñjikātrayamitaśca sadā parisevitaḥ //Context
RPSudh, 4, 31.2
  tāramākṣikayoścūrṇamamlena saha mardayet //Context
RPSudh, 4, 89.2
  samāṃśaṃ rasasindūram anena saha melayet //Context
RPSudh, 6, 44.1
  saṃśuddhagaṃdhakaṃ caiva tailena saha peṣayet /Context
RPSudh, 7, 29.2
  saṃpeṣayettaṃ hi śilātalena manaḥśilābhiḥ saha kārayedvaṭīm //Context
RRÅ, R.kh., 1, 2.1
  rasoparasalohānāṃ tailamūlaphalaiḥ saha /Context
RRÅ, R.kh., 5, 37.1
  dvivarṣarūḍhakārpāsairmūlaṃ kāntamukhaiḥ saha /Context
RRÅ, R.kh., 6, 8.2
  athavābhrasya bhāgau dvau ṭaṅkaścaikaṃ jalaiḥ saha //Context
RRÅ, R.kh., 6, 9.2
  baddhvā dhānyayutaṃ vastre mardayetkāñjikaiḥ saha //Context
RRÅ, R.kh., 6, 22.2
  cāṅgerī maricaṃ caiva balāyāḥ payasā saha //Context
RRÅ, R.kh., 8, 89.1
  dvipuṭaṃ circiṭākṣāraiḥ deyaṃ vāsārasaiḥ saha /Context
RRÅ, R.kh., 8, 94.2
  uddhṛtya daśamāṃśena tālena saha mardayet //Context
RRÅ, R.kh., 8, 95.1
  pūrvadrāvaiḥ sahāloḍya ruddhvā gajapuṭe pacet /Context
RRÅ, V.kh., 11, 23.1
  tāmrapādayutaṃ sūtaṃ mardayedamlakaiḥ saha /Context
RRÅ, V.kh., 13, 94.1
  kadalīkaṃdatoyena mardayeṭṭaṃkaṇaiḥ saha /Context
RRÅ, V.kh., 15, 32.2
  pādāṃśaṃ dāpayetkhalve mātuluṃgadravaiḥ saha //Context
RRÅ, V.kh., 16, 2.2
  tatsatvamabhravad grāhyaṃ tatratyairauṣadhaiḥ saha //Context
RRÅ, V.kh., 16, 81.1
  raktavaikrāṃtasatvaṃ tu saha hemnā tu cūrṇayet /Context
RRÅ, V.kh., 19, 22.2
  tvacāriṣṭaphalānāṃ tu jalena saha peṣayet /Context
RRÅ, V.kh., 19, 114.2
  guṭikāḥ khaṇḍaśaḥ kṛtvā madanaiḥ saha miśrayet /Context
RRÅ, V.kh., 19, 115.2
  yatkiṃcicchubhrakāṣṭhaṃ vā toyena saha kārayet //Context
RRÅ, V.kh., 3, 73.2
  tataḥ kośātakībījacūrṇena saha peṣayet //Context
RRÅ, V.kh., 3, 117.1
  uddhṛtya daśamāṃśena tālena saha mardayet /Context
RRÅ, V.kh., 4, 79.2
  pūrvavat kārayetpaścānmadhunā saha miśrayet //Context
RRÅ, V.kh., 4, 144.2
  pūrvavat kārayetpaścānmadhunā saha miśrayet //Context
RRÅ, V.kh., 6, 12.2
  marditaṃ chāyayā śuṣkaṃ madhunā saha kalkayet //Context
RRÅ, V.kh., 7, 29.1
  vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha /Context
RRÅ, V.kh., 7, 47.2
  tenaiva śatabhāgena kṣaudreṇa saha peṣayet //Context
RRÅ, V.kh., 9, 96.2
  anena śatamāṃśena caṃdrārkaṃ madhunā saha //Context
RRS, 11, 90.1
  vṛścikālībhaśuṇḍībhyāṃ haṃsapādā sahāsuraiḥ /Context
RRS, 11, 103.2
  cūrṇaiḥ sahaikaviṃśatidināni saṃmardayet samyak //Context
RRS, 2, 18.2
  puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha //Context
RRS, 2, 43.1
  gandharvapattratoyena guḍena saha bhāvitam /Context
RRS, 2, 56.1
  daityendro māhiṣaḥ siddhaḥ sahadevasamudbhavaḥ /Context
RRS, 2, 160.1
  tadbhasma mṛtakāntena samena saha yojayet /Context
RRS, 3, 9.2
  kṣīrābdhimathane caitadamṛtena sahotthitam //Context
RRS, 3, 124.1
  bhakṣitaḥ saha tāmbūlairviricyāsūnvināśayet //Context
RRS, 5, 124.1
  khaṇḍayitvā tato gandhaguḍatriphalayā saha /Context
RRS, 5, 167.2
  gotakrapiṣṭarajanīsāreṇa saha pāyayet //Context
RRS, 5, 186.2
  vyoṣavellakacūrṇaiśca samāṃśaiḥ saha melayet //Context
RRS, 5, 227.2
  kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape //Context
RRS, 8, 8.1
  khalle vimardya gandhena dugdhena saha pāradam /Context
RRS, 8, 18.1
  māsakṛtabaddhena rasena saha yojitam /Context
RRS, 8, 22.1
  pathyāśanasya varṣeṇa palitavalibhiḥ saha /Context
RRS, 8, 29.1
  guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam /Context
RRS, 8, 31.1
  raupyeṇa saha saṃyuktaṃ dhmātaṃ raupyeṇa cel laget /Context
ŚdhSaṃh, 2, 11, 5.1
  svarṇācca dviguṇaṃ sūtamamlena saha mardayet /Context
ŚdhSaṃh, 2, 12, 111.2
  ekonatriṃśadunmānamaricaiḥ saha dīyate //Context