References

RArṇ, 14, 168.2
  kañcukī nīlasindūrī vāsā nāgabalā tathā //Context
RArṇ, 9, 10.2
  vāsā palāśaniculaṃ tilakāñcanamākṣikam //Context
RCint, 3, 68.2
  vāsāpalāśaniculatilakāñcanamokṣakāḥ //Context
RCint, 6, 52.2
  tatra savidrute nāge vāsāpāmārgasambhavam //Context
RCint, 6, 53.2
  praharaṃ pācayeccullyāṃ vāsādarvyā vighaṭṭayan //Context
RCint, 6, 54.1
  tata uddhṛtya taccūrṇaṃ vāsānīrairvimardayet /Context
RCūM, 10, 20.1
  evaṃ vāsārasenāpi taṇḍulīyarasena ca /Context
RCūM, 10, 32.2
  vāsāmatsyākṣikībhyāṃ vā matsyākṣyā sakaṭhillayā //Context
RCūM, 10, 37.1
  kāsamardaghanadhvanivāsānāṃ ca punarbhuvaḥ /Context
RCūM, 10, 51.1
  tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ /Context
RCūM, 14, 105.2
  atha pūrvoditaṃ tīkṣṇaṃ vasubhallakavāsayoḥ //Context
RMañj, 5, 39.1
  tribhiḥ kumbhapuṭairnāgo vāsāsvarasamarditaḥ /Context
RMañj, 5, 40.2
  tadrasaṃ vidrute nāge vāsāpāmārgasambhavam //Context
RMañj, 5, 41.2
  praharaṃ pācayeccullyāṃ vāsādarvyā ca ghaṭṭitā //Context
RMañj, 5, 42.1
  tata uddhṛtya taccūrṇaṃ vāsānīre vimardayet /Context
RPSudh, 4, 97.2
  śilāṃ vāsārasenāpi mardayed yāmamātrakam //Context
RPSudh, 5, 18.2
  taṇḍulīyarasenaiva tadvadvāsārasena ca //Context
RPSudh, 5, 39.2
  punarnavāyā vāsāyāḥ kāsamardasya taṇḍulaiḥ //Context
RPSudh, 5, 50.2
  punarbhuvā vāsayā ca kāṃjikenātha gandhakaiḥ /Context
RPSudh, 5, 94.1
  vāsārase mardito hi śuddho'tivimalo bhavet /Context
RRÅ, R.kh., 8, 87.1
  vāsācirciṭayoḥ kṣāre vāsādale vighaṭṭayet /Context
RRÅ, R.kh., 8, 87.1
  vāsācirciṭayoḥ kṣāre vāsādale vighaṭṭayet /Context
RRÅ, R.kh., 8, 89.1
  dvipuṭaṃ circiṭākṣāraiḥ deyaṃ vāsārasaiḥ saha /Context
RRÅ, V.kh., 10, 71.2
  vāsāpālāśaniculaṃ tilaṃ kāñcanamokṣakam //Context
RRÅ, V.kh., 19, 52.1
  palamātrā vaṭī kṛtvā vāsābhasmopari kṣipet /Context
RRÅ, V.kh., 4, 42.2
  chāyāśuṣkaṃ nyasetpiṇḍe vāsāpatrasamudbhave //Context
RRÅ, V.kh., 4, 44.1
  vāsādrāvairdinaṃ mardyaṃ taṃ golaṃ veṣṭayetpunaḥ /Context
RRÅ, V.kh., 4, 44.2
  vāsāpatrotthapiṇḍena ruddhvā gajapuṭe pacet //Context
RRÅ, V.kh., 4, 49.1
  arjunasya tvaco bhasma vāsābhasma samaṃ samam /Context
RRÅ, V.kh., 4, 160.1
  vāsākāṣṭhena tanmardyaṃ dravo deyaḥ punaḥ punaḥ /Context
RRÅ, V.kh., 6, 53.1
  ṭaṅkaṇaṃ mākṣikaṃ tulyaṃ vāsāpuṣpadravais tryaham /Context
RRÅ, V.kh., 9, 87.2
  vāsāraktāśvamārotthadrāvaiḥ khalve dinatrayam //Context
RRÅ, V.kh., 9, 111.1
  mardyaṃ vāsārasaiḥ pacyādevaṃ vāracaturdaśa /Context
RRS, 2, 20.1
  evaṃ vāsārasenāpi taṇḍulīyarasena ca /Context
RRS, 2, 24.2
  vāsāmatsyākṣikābhyāṃ vā mīnākṣyā sakaṭhillayā //Context
RRS, 2, 27.1
  kāsamardaghanādhānyavāsānāṃ ca punarbhuvaḥ /Context
RRS, 2, 48.2
  tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ //Context
RRS, 5, 118.1
  atha pūrvoditaṃ tīkṣṇaṃ vasubhallakavāsayoḥ /Context
ŚdhSaṃh, 2, 12, 196.2
  jambīronmattavāsābhiḥ snuhyarkaviṣamuṣṭibhiḥ //Context
ŚdhSaṃh, 2, 12, 280.2
  vāsāmṛtācitrakaṇārasair bhāvyaṃ kramāttridhā //Context