Fundstellen

RHT, 12, 11.1
  saṅkarabījānāmapi vidhānamityādi gaganasatvayogena /Kontext
RHT, 16, 25.1
  tatsāritaṃ rasendraṃ grāsavidhānena jārayettadanu /Kontext
RHT, 18, 60.2
  avacūrṇitaṃ tu kṛtvā gandhakaśilayā vidhānena //Kontext
RHT, 18, 66.1
  etairliptvā kṛṣṇaiḥ patraṃ pūrvoktavidhānena /Kontext
RHT, 18, 76.1
  evaṃ vedhavidhānaṃ śāstravidhijñena karmakuśalena /Kontext
RHT, 2, 1.2
  dīpanagaganagrāsapramāṇamatha cāraṇavidhānaṃ ca //Kontext
RHT, 3, 13.1
  iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam /Kontext
RHT, 5, 12.2
  pācitahemavidhānāccarati rasendro dravati garbhe ca //Kontext
RHT, 5, 15.1
  rasakaṃ balinā yuktaṃ pūrvoktavidhānayogena /Kontext
RHT, 5, 34.2
  svedavidhānaṃ ca puṭaṃ yantraṃ vā vihitarasakarma //Kontext