References

ÅK, 1, 26, 81.1
  tena kṛṣṇāni patrāṇi hatānyuktavidhānataḥ /Context
ÅK, 1, 26, 217.1
  koṣṭhī bandharasādīnāṃ vidhānāya vidhīyate /Context
ÅK, 2, 1, 225.2
  asya sattvaṃ vidhānena gṛhṇīyād abhrasattvavat //Context
RArṇ, 12, 353.1
  ardhaśulvavidhānena guṭikāmarasundari /Context
RArṇ, 13, 31.1
  evaṃ hi drutiyogāstu vijñātavyā vidhānataḥ /Context
RArṇ, 8, 21.3
  vaṅgasyāpi vidhānena tālakasya hatasya vā //Context
RArṇ, 8, 26.0
  anenaiva vidhānena tārābhramapi melayet //Context
RCint, 6, 50.2
  evaṃ vidhānato vaṅgo mriyate nātra saṃśayaḥ //Context
RCint, 8, 69.2
  puṭāni kramaśo dadyātpṛthageṣāṃ vidhānataḥ //Context
RCint, 8, 74.1
  tataḥ pākavidhānajñaḥ svacche cordhve ca sarpiṣi /Context
RCint, 8, 75.1
  ārabheta vidhānena kṛtakautukamaṅgalaḥ /Context
RCint, 8, 120.1
  kāntādilauhamāraṇavidhānasarvasvam ucyate tāvat /Context
RCint, 8, 230.1
  pūrvoktena vidhānena lauhaiścūrṇīkṛtaiḥ saha /Context
RCūM, 10, 20.2
  prapuṭetsaptavārāṇi pūrvaproktavidhānataḥ //Context
RCūM, 10, 69.2
  rasāyanavidhānena jīveccandrārkatārakam //Context
RCūM, 10, 106.1
  seveta yadi ṣaṇmāsaṃ rasāyanavidhānataḥ /Context
RCūM, 11, 83.2
  rasāyanavidhānena sevitaṃ vatsarāvadhi //Context
RCūM, 13, 14.1
  rasāyanavidhānena kurute vatsareṇa hi /Context
RCūM, 15, 29.1
  atha nandipradiṣṭena vidhānena prakāśyate /Context
RCūM, 16, 21.2
  karaṇḍaṃ vāsasāveṣṭya dolāyantravidhānataḥ //Context
RCūM, 16, 28.1
  mardanoktavidhānena yāmamātraṃ vimardayet /Context
RCūM, 16, 28.2
  nirmalatvavidhānāya rāgān gṛhṇāti nirmalaḥ //Context
RCūM, 5, 82.2
  tena kṛṣṇāni pattrāṇi hatānyuktavidhānataḥ //Context
RCūM, 5, 142.2
  koṣṭhī tadvadrasādīnāṃ vidhānāya vidhīyate //Context
RHT, 12, 11.1
  saṅkarabījānāmapi vidhānamityādi gaganasatvayogena /Context
RHT, 16, 25.1
  tatsāritaṃ rasendraṃ grāsavidhānena jārayettadanu /Context
RHT, 18, 60.2
  avacūrṇitaṃ tu kṛtvā gandhakaśilayā vidhānena //Context
RHT, 18, 66.1
  etairliptvā kṛṣṇaiḥ patraṃ pūrvoktavidhānena /Context
RHT, 18, 76.1
  evaṃ vedhavidhānaṃ śāstravidhijñena karmakuśalena /Context
RHT, 2, 1.2
  dīpanagaganagrāsapramāṇamatha cāraṇavidhānaṃ ca //Context
RHT, 3, 13.1
  iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam /Context
RHT, 5, 12.2
  pācitahemavidhānāccarati rasendro dravati garbhe ca //Context
RHT, 5, 15.1
  rasakaṃ balinā yuktaṃ pūrvoktavidhānayogena /Context
RHT, 5, 34.2
  svedavidhānaṃ ca puṭaṃ yantraṃ vā vihitarasakarma //Context
RKDh, 1, 1, 41.2
  adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ //Context
RKDh, 1, 1, 122.2
  tena patrāṇi kṛtsnāni hatānyuktavidhānataḥ //Context
RKDh, 1, 1, 152.1
  vyāvartanavidhānena saṃyuktaṃ tvekapārśvataḥ /Context
RKDh, 1, 1, 154.2
  sammukhīnatayā tatra vidhānajño bhiṣagvaraḥ //Context
RMañj, 6, 129.1
  śiroroge karṇaroge netraroge vidhānataḥ /Context
RPSudh, 1, 20.1
  śvetaḥ śvetavidhāne syātkṛṣṇo dehakarastathā /Context
RPSudh, 1, 97.1
  bāhyadrutividhānaṃ hi kathyate gurumārgataḥ /Context
RPSudh, 1, 103.1
  dhātuvādavidhānena lohakṛt dehakṛnna hi /Context
RPSudh, 1, 139.1
  atha vedhavidhānaṃ hi kathayāmi suvistaram /Context
RPSudh, 5, 88.2
  anenaiva vidhānena tāpyasatvaṃ samāharet //Context
RPSudh, 6, 69.1
  sevitaṃ sarvarogaghnaṃ rasāyanavidhānataḥ /Context
RRÅ, R.kh., 7, 40.2
  pṛthagbhāvyaṃ vidhānena śuddhiṃ yānti dine dine //Context
RRÅ, R.kh., 8, 45.0
  jāyate tadvidhānena sarvarogāpahārakam //Context
RRÅ, R.kh., 8, 54.1
  anenaiva vidhānena tāmrabhasma bhaveddhruvam /Context
RRÅ, V.kh., 1, 39.2
  yathoktena vidhānena guruṇā muditātmanā //Context
RRÅ, V.kh., 19, 138.2
  tanmūlaṃ dhānyarāśau ca kṣiptvā mantravidhānataḥ //Context
RRS, 10, 46.1
  koṣṭhī siddharasādīnāṃ vidhānāya vidhīyate /Context
RRS, 11, 26.1
  tasmāt sūtavidhānārthaṃ sahāyairnipuṇairyutaḥ /Context
RRS, 11, 115.2
  mardanapuṭanavidhānātsūtaṃ bhasmīkarotyeva //Context
RRS, 2, 20.2
  prapuṭet saptavārāṇi pūrvaproktavidhānataḥ /Context
RRS, 2, 115.1
  seveta yadi ṣaṇmāsaṃ rasāyanavidhānataḥ /Context
RRS, 2, 129.2
  nānāvidhānayogena sattvaṃ muñcati niścitam //Context
RRS, 3, 60.2
  rasāyanavidhānena sevitaṃ vatsarāvadhi //Context
RRS, 5, 28.2
  rasāyanavidhānena sarvarogāpahārakam //Context
RRS, 9, 70.2
  tena pattrāṇi kṛtsnāni hatāny uktavidhānataḥ //Context