Fundstellen

ÅK, 1, 25, 43.2
  tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate //Kontext
ÅK, 1, 25, 53.1
  vimṛdya puṭayet tāvad yāvat karṣāvaśeṣakam /Kontext
ÅK, 1, 26, 73.2
  evaṃ yāmatrayaṃ yāvattato gandhakasambhavaḥ //Kontext
ÅK, 1, 26, 88.2
  yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ tāvadeva hi //Kontext
ÅK, 1, 26, 187.2
  gajāśvānāṃ malaṃ dagdhvā yāvatkṛṣṇatvatāṃ gatam //Kontext
ÅK, 1, 26, 188.2
  peṣayedvajratoyena yāvacchuklatvatāṃ gatam //Kontext
ÅK, 2, 1, 69.1
  caṇḍāgninā pacedyāvattāvaddvādaśayāmakam /Kontext
ÅK, 2, 1, 85.2
  caṇḍāgninā pacedyāvattāvaddvādaśayāmakam //Kontext
ÅK, 2, 1, 97.2
  lohapātre pacettāvadyāvatpātraṃ sulohitam //Kontext
ÅK, 2, 1, 124.2
  mṛdvagninā pacettāvadyāvaddravati golakam //Kontext
ÅK, 2, 1, 134.2
  yāvattatpuṭitaṃ kalkaṃ phalapūrāmlamarditam //Kontext
ÅK, 2, 1, 222.2
  yāvat sattvāvaśeṣaṃ syād dhautasattvaṃ tadeva hi //Kontext
ÅK, 2, 1, 325.2
  dolāyantre pacettāvadyāvannirmalatā bhavet //Kontext