RArṇ, 11, 92.1 |
śulve tīkṣṇaṃ yadā cūrṇaṃ dvāviṃśatiguṇaṃ priye / | Kontext |
RArṇ, 12, 16.1 |
niśācarasya puṣpāṇi sūkṣmacūrṇāni kārayet / | Kontext |
RArṇ, 12, 19.1 |
valkalaṃ sūkṣmacūrṇaṃ tu madhunā sahitaṃ lihet / | Kontext |
RArṇ, 12, 157.0 |
tasyā bījāni saṃgṛhya sūkṣmacūrṇāni kārayet // | Kontext |
RArṇ, 14, 58.2 |
taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // | Kontext |
RArṇ, 14, 93.2 |
taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // | Kontext |
RArṇ, 14, 111.2 |
taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // | Kontext |
RArṇ, 15, 92.1 |
gandhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhairavi / | Kontext |
RArṇ, 16, 2.2 |
taṃ khoṭaṃ sūkṣmacūrṇaṃ tu strīrajobhistu bhāvayet // | Kontext |
RArṇ, 16, 31.1 |
taṃ khoṭaṃ sūkṣmacūrṇaṃ tu caṇakāmlena mardayet / | Kontext |
RArṇ, 6, 20.1 |
śatadhā kañcukīcūrṇaṃ kañcukīrasabhāvitam / | Kontext |
RArṇ, 7, 142.1 |
pṛthagdaśapalaṃ sarvaṃ sūkṣmacūrṇaṃ tu kārayet / | Kontext |
RArṇ, 8, 25.2 |
cūrṇaṃ narakapālaṃ ca guñjāṭaṅkaṇasaṃyutam / | Kontext |
RArṇ, 8, 38.1 |
khasattvaṃ sūkṣmacūrṇaṃ tu pūrvakalkena saṃyutam / | Kontext |