Fundstellen

RPSudh, 1, 7.1
  aṣṭau mahārasāḥ samyak procyante 'tra mayā khalu /Kontext
RPSudh, 1, 25.3
  uddeśato mayātraiva nāmāni kathitāni vai //Kontext
RPSudh, 1, 39.2
  ardhacandrākṛtiścāpi mardako 'tra daśāṃgulaḥ //Kontext
RPSudh, 1, 85.1
  evaṃ kṛte grāsamānaṃ bhakṣayennātra saṃśayaḥ /Kontext
RPSudh, 1, 116.1
  dviguṇe triguṇe caiva kathyate 'tra mayā khalu /Kontext
RPSudh, 1, 147.1
  pārado 'nyatame pātre drāvite 'tra niyojitaḥ /Kontext
RPSudh, 1, 155.2
  raṃjanaṃ sūtarājasya jāyate nātra saṃśayaḥ //Kontext
RPSudh, 1, 158.2
  kathyate 'tra prayatnena vistareṇa mayādhunā //Kontext
RPSudh, 10, 8.2
  ūnacatvāriṃśadatra yantrāṇyuktāni nāmataḥ //Kontext
RPSudh, 2, 4.1
  mūlikātra maṇiścaiva svarṇakaṃ nāgavaṅgake /Kontext
RPSudh, 2, 33.1
  kaṭhino vajrasadṛśo jāyate nātra saṃśayaḥ /Kontext
RPSudh, 2, 42.2
  vedhate śatavedhena sūtako nātra saṃśayaḥ //Kontext
RPSudh, 2, 79.3
  jāyate nātra saṃdeho baddhaḥ śivasamo bhavet //Kontext
RPSudh, 2, 101.0
  prakāśito mayā samyak nātra kāryā vicāraṇā //Kontext
RPSudh, 3, 4.1
  niyatayāmacatuṣṭayavahninā mṛdu samaṃ rasamatra vipācayet /Kontext
RPSudh, 4, 13.2
  rogānhinasti sakalān nātra kāryā vicāraṇā //Kontext
RPSudh, 4, 15.2
  mriyate nātra saṃdeho nirutthaṃ bhasma jāyate //Kontext
RPSudh, 4, 19.2
  jāyate nātra saṃdeho raṃjanaṃ kurute dhruvam /Kontext
RPSudh, 4, 30.2
  tato dvādaśavārāṇi puṭānyatra pradāpayet //Kontext
RPSudh, 4, 58.1
  kāṃtaṃ caturdhā kila kathyate'tra tadromakaṃ bhrāmakacumbake ca /Kontext
RPSudh, 4, 70.1
  supeṣitaṃ vāritaraṃ jāyate nātra saṃśayaḥ /Kontext
RPSudh, 4, 73.2
  sarvarogānnihantyeva nātra kāryā vicāraṇā //Kontext
RPSudh, 4, 75.1
  athāparaḥ prakāro'tra kathyate lohamāraṇe /Kontext
RPSudh, 4, 76.2
  mriyate nātra saṃdeho hyanubhūtaṃ mayaiva hi //Kontext
RPSudh, 4, 77.1
  nirutthaṃ lohajaṃ bhasma sevetātra pumānsudhīḥ /Kontext
RPSudh, 5, 19.2
  anena vidhinā cābhraṃ mriyate nātra saṃśayaḥ /Kontext
RPSudh, 5, 20.2
  śatavāreṇa mriyate nātra kāryā vicāraṇā //Kontext
RPSudh, 5, 89.2
  tadā tāmraprabhaṃ satvaṃ jāyate nātra saṃśayaḥ //Kontext
RPSudh, 5, 121.2
  tena svargamayī siddhirarjitā nātra saṃśayaḥ //Kontext
RPSudh, 6, 23.2
  kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate //Kontext
RPSudh, 6, 31.2
  jāyate nātra saṃdeho hyanubhūtaṃ mayā khalu //Kontext
RPSudh, 6, 47.2
  dṛṣṭapratyayayogo'yaṃ kathito'tra mayā khalu /Kontext
RPSudh, 7, 38.2
  aṣṭabhāgamiha tārakaṃ kuru sūtamatra samabhāgakaṃ sadā //Kontext
RPSudh, 7, 39.2
  vaikrāṃtabhasmātra tathāṣṭabhāgakaṃ ṣaḍeva bhāgā hi balervidheyāḥ //Kontext
RPSudh, 7, 67.2
  adhyāye'tra nidarśitāni sakalānyevaṃ hi karmāṇi vai //Kontext