Fundstellen

RKDh, 1, 1, 20.1
  pradravatyativegena sveditā nātra saṃśayaḥ /Kontext
RKDh, 1, 1, 64.1
  atrāmlakṣārakāñjikadravasattvapātanam /Kontext
RKDh, 1, 1, 65.1
  atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam /Kontext
RKDh, 1, 1, 65.2
  sacchidram iti chidraṃ cātra pātrādhastājjñeyam /Kontext
RKDh, 1, 1, 67.2
  atra cūrṇaṃ bhāvitagandhādicūrṇam anyad vā /Kontext
RKDh, 1, 1, 67.3
  atrāpyupalāgnir eva /Kontext
RKDh, 1, 1, 71.2
  gandhetyupalakṣaṇaṃ tālaśilādīnām apyatra yogyatā /Kontext
RKDh, 1, 1, 71.4
  tripādikātra kācādijā /Kontext
RKDh, 1, 1, 94.3
  vidhāya vartulaṃ gartaṃ mallam atra nidhāya ca /Kontext
RKDh, 1, 1, 204.4
  mṛttikā cātra kaulālī valmīkamṛttikāthavā /Kontext
RKDh, 1, 1, 230.1
  jalāgniyogato naiva bhidyate'tra kadācana /Kontext
RKDh, 1, 1, 244.1
  atra snuhyarkaprabhavaṃ kṣīraṃ ityatra śigrusarjabhavaṃ kṣāraṃ ityapi pāṭhaḥ /Kontext
RKDh, 1, 1, 244.1
  atra snuhyarkaprabhavaṃ kṣīraṃ ityatra śigrusarjabhavaṃ kṣāraṃ ityapi pāṭhaḥ /Kontext
RKDh, 1, 2, 23.1
  atraviśeṣaḥ jalena siktāścettarhi kokilāḥ anyathā tu pāvakocchiṣṭāḥ /Kontext
RKDh, 1, 2, 26.2
  atra sūryapuṭāni prātaḥkālād ārabhya sandhyāparyantaṃ śuṣkamardanena saṃpādanīyāni /Kontext
RKDh, 1, 2, 40.1
  vahnimatra kṣitau samyaṅnikhanya dvyaṃgulādadhaḥ /Kontext