Fundstellen

RRS, 10, 76.2
  tatpañcamāhiṣaṃ jñeyaṃ tadvacchāgalapañcakam //Kontext
RRS, 11, 93.2
  tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā //Kontext
RRS, 2, 19.2
  ardhebhākhyapuṭais tadvat saptavāraṃ puṭet khalu //Kontext
RRS, 2, 22.3
  tadvanmustārasenāpi taṇḍulīyarasena ca //Kontext
RRS, 2, 47.2
  dhātrīphalarasaistadvaddhātrīpatrarasena vā //Kontext
RRS, 7, 6.2
  bhastrikāyugalaṃ tadvannalike vaṃśalohayoḥ //Kontext
RRS, 8, 19.2
  tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //Kontext