References

RMañj, 2, 4.2
  samaṃ bhāgaṃ tato dadyāccharāveṇa pidhāpayet //Context
RMañj, 2, 5.1
  bhasmamudrāṃ tataḥ kuryād bhiṣagvaraḥ /Context
RMañj, 2, 7.2
  piṣṭastataḥ svinnatanu suvarṇamukhyānayaṃ khādati sarvadhātūn //Context
RMañj, 2, 31.2
  kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt //Context
RMañj, 2, 55.2
  punastataḥ ṣaḍguṇagandhacūrṇaiḥ sabījabaddho 'pyadhikaprabhāvaḥ //Context
RMañj, 3, 9.2
  tataḥ kṣīreṇa gandhaṃ ca śuddhaṃ yogeṣu yojayet //Context
RMañj, 3, 11.2
  ekībhūtaṃ tato gandhaṃ dugdhamadhye parikṣipet //Context
RMañj, 3, 35.2
  māhiṣaṃ navanītaṃ ca sakṣaudraṃ piṇḍitaṃ tataḥ //Context
RMañj, 3, 42.1
  dhamedvajrābhrakaṃ vahṇau tataḥ kṣīreṇa secayet /Context
RMañj, 3, 47.2
  tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam //Context
RMañj, 3, 52.1
  rasaiḥ puṭettato dhenuḥ kṣārodakaṃ puṭaṃ muhuḥ /Context
RMañj, 3, 70.1
  śuddhaḥsyāttālakaḥ svinnaḥ kūṣmāṇḍasalile tataḥ /Context
RMañj, 3, 76.2
  dolāyantrena saṃśodhya tataḥ kāryeṣu yojayet //Context
RMañj, 3, 82.2
  ūrubūkasya tailena tataḥ kāryā sucakrikā //Context
RMañj, 4, 12.2
  tataḥ gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam //Context
RMañj, 4, 13.1
  śoṣayet tridinādūrdhvaṃ kṛtvā tīvrātape tataḥ /Context
RMañj, 5, 42.1
  tata uddhṛtya taccūrṇaṃ vāsānīre vimardayet /Context
RMañj, 5, 45.1
  apāmārgacaturthāṃśaṃ cūrṇitaṃ melayettataḥ /Context
RMañj, 5, 46.2
  tata ekīkṛtaṃ sarvaṃ bhavedaṅgāravarṇakam //Context
RMañj, 5, 53.1
  yāmadvayaṃ tato golaṃ sthāpayettāmrabhājane /Context
RMañj, 5, 54.1
  tridinaṃ dhānyarāśisthaṃ taṃ tato mardayed dṛḍham /Context
RMañj, 5, 69.2
  adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaṃ viṣopamam //Context
RMañj, 6, 10.2
  dravairbhāvyaṃ tataḥ śoṣyaṃ deyaṃ guñjācatuṣṭayam //Context
RMañj, 6, 49.2
  tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarādbhiṣak //Context
RMañj, 6, 70.1
  gṛhītvā kupikāmadhyānmardayecca dinaṃ tataḥ /Context
RMañj, 6, 79.2
  khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ //Context
RMañj, 6, 127.2
  bhāvayenmatsyapittena trivāraṃ cūrṇayettataḥ //Context
RMañj, 6, 149.1
  kapitthasvarasairgāḍhaṃ mṛgaśṛṅge tataḥ kṣipet /Context
RMañj, 6, 149.2
  puṭenmadhyapuṭenaiva tata uddhṛtya mardayet //Context
RMañj, 6, 159.2
  tato jayantījambīrabhṛṅgadrāvair vimardayet //Context
RMañj, 6, 160.1
  trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet /Context
RMañj, 6, 187.1
  sārdhaṃ dinaṃ krameṇāgniṃ jvālayet tadadhastataḥ /Context
RMañj, 6, 249.1
  pūrayecca tato mudrāṃ dṛḍhāṃ kuryātprayatnataḥ /Context
RMañj, 6, 261.2
  tato gajapuṭe paktvā svāṅgaśītaṃ samuddharet //Context
RMañj, 6, 278.1
  raktakārpāsakusumaiḥ kumāryāstridinaṃ tataḥ /Context
RMañj, 6, 280.2
  melayenmṛganābhiṃ ca gadyāṇakamitāṃ tataḥ //Context
RMañj, 6, 290.1
  piṭharīṃ mudrayetsamyak tataś cullyāṃ niveśayet /Context
RMañj, 6, 290.2
  vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet //Context