References

RRÅ, R.kh., 1, 23.2
  anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam //Context
RRÅ, R.kh., 1, 25.3
  tataḥ kuryāt prayatnena rasasaṃskāram uttamam //Context
RRÅ, R.kh., 3, 3.1
  saṃsthāpya gomayaṃ bhūmau pakvamūṣāṃ tataḥ param /Context
RRÅ, R.kh., 3, 4.1
  kākamācīrasaṃ deyaṃ tailaṃ tulyaṃ tataḥ punaḥ /Context
RRÅ, R.kh., 3, 8.1
  catuḥṣaṣṭyaṃśakaiḥ pūrvair dvātriṃśāṃśaṃ tataḥ punaḥ /Context
RRÅ, R.kh., 3, 12.2
  ityevaṃ jāraṇā kāryā tataḥ sūtaṃ ca mārayet //Context
RRÅ, R.kh., 3, 23.2
  tato dhmāte bhavedbhasma cāndhamūṣe kṣayaṃ dhruvam //Context
RRÅ, R.kh., 3, 33.2
  niyāmakāstato vakṣye sūtasya mārakarmaṇi //Context
RRÅ, R.kh., 4, 12.2
  śuṣkaṃ nirudhya mūṣāyāṃ tatastuṣāgninā pacet //Context
RRÅ, R.kh., 4, 17.2
  vālukāyantramadhye tu samuddhṛtya tataḥ punaḥ //Context
RRÅ, R.kh., 4, 27.1
  ūrdhvalagnaṃ tataścullyāṃ mūrchitaṃ cāharet sūtam /Context
RRÅ, R.kh., 4, 31.2
  apakvaikaṃ samādāya tadgarbhe piṇḍikā tataḥ //Context
RRÅ, R.kh., 4, 34.1
  tataḥ kandasya majjābhirmukhaṃ baddhvā mṛdā dṛḍham /Context
RRÅ, R.kh., 4, 35.1
  pācayed bhūdhare yantre tata uddhṛtya punaḥ pacet /Context
RRÅ, R.kh., 4, 36.2
  tato bhinnastu saṃgrāhyo baddhaḥ syāddāḍimopamam /Context
RRÅ, R.kh., 4, 41.1
  śuddhasūtaṃ samaṃ paścāt kṣipedgandhapalaṃ tataḥ /Context
RRÅ, R.kh., 5, 6.2
  tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet //Context
RRÅ, R.kh., 5, 47.1
  tataścottaravāruṇyāḥ pañcāṅge golake kṣipet /Context
RRÅ, R.kh., 6, 7.1
  dhamedvajrābhrakaṃ vahnau tataḥ kṣīre niṣecayet /Context
RRÅ, R.kh., 6, 21.1
  dugdhasthaṃ ca tato dugdhaiḥ puṭe pacyātpunaḥ punaḥ /Context
RRÅ, R.kh., 6, 29.1
  tato gajapure pācyaṃ niścandraṃ jāyate'bhrakam /Context
RRÅ, R.kh., 6, 38.1
  tato'mlaiścaiva kārpāsair gavāṃ kṣīraiḥ punaḥ punaḥ /Context
RRÅ, R.kh., 7, 6.2
  dolāyantreṇa yāmaikaṃ tataḥ kuṣmāṇḍajaiḥ rasaiḥ //Context
RRÅ, R.kh., 7, 14.2
  daśāṃśaṃ ṭaṅkaṇaṃ dadyātpācyaṃ mṛdvagninā tataḥ //Context
RRÅ, R.kh., 7, 41.1
  tataḥ paścāttu taddrāvairdolāyantre dinaṃ sudhīḥ /Context
RRÅ, R.kh., 7, 50.1
  vāratrayaṃ tato piṣṭvā tu miśritam /Context
RRÅ, R.kh., 8, 75.1
  nirguṇḍīdravamadhye tu tataḥ patraṃ tu kārayet /Context
RRÅ, R.kh., 8, 99.2
  tatastilakhalī madhye kṣiptvā ruddhvā puṭe pacet //Context
RRÅ, R.kh., 9, 12.2
  ādau mantrastataḥ karma yathākartavyam ucyate //Context
RRÅ, R.kh., 9, 24.2
  dhātakyāśca tato mardyaṃ kramāddeyaṃ puṭaṃ puṭam //Context
RRÅ, R.kh., 9, 27.2
  trisaptāhaṃ prayatnena dinaikaṃ mardayet tataḥ //Context
RRÅ, R.kh., 9, 39.1
  tataḥ punarnavātoyair daśamūlakaṣāyakaiḥ /Context
RRÅ, V.kh., 1, 10.1
  mayāpi tanmukhātprāptaṃ sādhitaṃ bahudhā tataḥ /Context
RRÅ, V.kh., 1, 17.2
  sahāyāḥ sodyamāḥ sarve yathā śiṣyāstato'dhikāḥ //Context
RRÅ, V.kh., 1, 65.1
  vāṅmāyāṃ heṃ tataḥ kṣmeṃ ca kṣmaśca pañcākṣaro manuḥ /Context
RRÅ, V.kh., 1, 71.1
  vandyāḥ pūjyāḥ prayatnena tataḥ kuryādrasāyanam /Context
RRÅ, V.kh., 10, 29.1
  evaṃ pañcapuṭaiḥ pakvaṃ tatastāre tu vāhayet /Context
RRÅ, V.kh., 10, 46.1
  saurāṣṭrīṃ bhāvayed gharme gavāṃ pittaiḥ tridhātataḥ /Context
RRÅ, V.kh., 10, 54.2
  tataḥ pañcapuṭaiḥ pakvaṃ ruddhvā ruddhvātha saṃpuṭe //Context
RRÅ, V.kh., 10, 62.2
  tataḥ pañcapuṭaiḥ pakvaṃ jāraṇe viḍamuttamam //Context
RRÅ, V.kh., 10, 90.1
  samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam /Context
RRÅ, V.kh., 12, 57.1
  tatastaṃ cāraṇāyaṃtre jaṃbīrarasasaṃyutam /Context
RRÅ, V.kh., 12, 69.1
  ityevaṃ saptadhā kāryaṃ bandhayecca tato mukham /Context
RRÅ, V.kh., 12, 75.3
  snuhīkṣīraistato mardyaṃ yāmaikaṃ cāndhitaṃ dhamet //Context
RRÅ, V.kh., 12, 78.1
  dolāyaṃtre tataḥ pacyādvajrīkṣīrairdināvadhi /Context
RRÅ, V.kh., 12, 79.1
  abhrasya ṣoḍaśāṃśena pratyekaṃ miśrayettataḥ /Context
RRÅ, V.kh., 12, 81.2
  jārayetpūrvayogena tataścāryaṃ ca jārayet //Context
RRÅ, V.kh., 13, 100.2
  yatkiṃcic cāraṇāvastu tatastaṃ jārayedrase /Context
RRÅ, V.kh., 14, 2.2
  taptakhalve tatastasminpalamekaṃ rasaṃ kṣipet //Context
RRÅ, V.kh., 14, 3.2
  gharme vā taptakhalve vā tato grāsaṃ tu dāpayet //Context
RRÅ, V.kh., 14, 8.2
  vastrapūtaṃ tataḥ kṛtvā soṣṇapātre vimardayet //Context
RRÅ, V.kh., 14, 12.1
  dattvā tato'mlavargeṇa gharme mardyaṃ dināvadhi /Context
RRÅ, V.kh., 14, 13.1
  dvātriṃśāṃśaṃ tato grāsaṃ dattvā cāryaṃ ca jārayet /Context
RRÅ, V.kh., 14, 15.1
  tataḥ kacchapayantreṇa jārayettannigadyate /Context
RRÅ, V.kh., 14, 16.1
  caturthāṃśaṃ tato grāsaṃ grāsaṃ deyaṃ samaṃ punaḥ /Context
RRÅ, V.kh., 14, 47.2
  tato divyauṣadhaireva mardayeddivasatrayam //Context
RRÅ, V.kh., 14, 61.2
  tatastena śatāṃśena madhunāktena lepayet //Context
RRÅ, V.kh., 14, 68.2
  pratisārya tato jāryaṃ mukhaṃ baddhvā ca bandhayet //Context
RRÅ, V.kh., 14, 91.2
  tatastu tārabījena sārayetsāraṇātrayam //Context
RRÅ, V.kh., 14, 94.2
  tatastaṃ tārabījena sārayetsāraṇātrayam //Context
RRÅ, V.kh., 15, 6.1
  tāpyasattvaṃ suvarṇaṃ ca samāṃśaṃ drāvayettataḥ /Context
RRÅ, V.kh., 15, 29.1
  mūṣāgarbhe kṣipettatra pūrvanāgaṃ kṣipettataḥ /Context
RRÅ, V.kh., 15, 32.1
  tatastasya rasendrasya garbhadrāvaṇabījakam /Context
RRÅ, V.kh., 15, 39.1
  tatastasyaiva patrāṇi kaṇṭavedhyāni kārayet /Context
RRÅ, V.kh., 15, 41.1
  tatpṛṣṭhe cūrṇitaṃ gaṃdhaṃ tato nāgadalāni ca /Context
RRÅ, V.kh., 15, 45.1
  evaṃ trisaptadhā kuryāttato jāraṇamārabhet /Context
RRÅ, V.kh., 15, 53.1
  tatastu triguṇaṃ rītistāraṃ vāhyaṃ dhaman dhaman /Context
RRÅ, V.kh., 15, 57.1
  catuḥṣaṣṭiguṇaṃ yāvattataḥ sāryaṃ ca jārayet /Context
RRÅ, V.kh., 15, 57.3
  tato mākṣikasatvaṃ ca pādāṃśaṃ tatra jārayet //Context
RRÅ, V.kh., 15, 67.2
  etad bījaṃ tato jāryaṃ kramād yāvaccaturguṇam //Context
RRÅ, V.kh., 15, 71.1
  tatastasya mukhaṃ baddhvā pūrvavad bandhayecca tam /Context
RRÅ, V.kh., 15, 72.2
  taptakhalve tataḥ pātyam ūrdhvalagnaṃ samāharet //Context
RRÅ, V.kh., 15, 73.2
  tato mākṣikasatvaṃ ca pādāṃśaṃ tatra jārayet //Context
RRÅ, V.kh., 15, 76.1
  dravatyeva tato jāryaṃ mūṣāyantraṃ tu pūrvavat /Context
RRÅ, V.kh., 15, 77.1
  tatastathaiva pādāṃśaṃ garbhadrāvaṇabījakam /Context
RRÅ, V.kh., 15, 83.1
  evaṃ jāryaṃ samaṃ gaṃdhaṃ tato yaṃtrātsamuddharet /Context
RRÅ, V.kh., 15, 86.1
  tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ rase /Context
RRÅ, V.kh., 15, 87.2
  pakvabījaṃ tato jāryaṃ dvātriṃśadguṇitaṃ kramāt //Context
RRÅ, V.kh., 15, 89.2
  mūṣāyantre tato jāryaṃ pūrvavatsvedanena vai //Context
RRÅ, V.kh., 15, 92.1
  tatastaṃ pakvabījena sāritaṃ jārayet kramāt /Context
RRÅ, V.kh., 15, 113.1
  triguṇaṃ tu bhavedyāvattatastenaiva sārayet /Context
RRÅ, V.kh., 15, 116.1
  tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ tathā /Context
RRÅ, V.kh., 15, 121.1
  tatastu raṃjakaṃ bījaṃ tadvajjāryaṃ samaṃ kramāt /Context
RRÅ, V.kh., 15, 125.2
  tatastu pādapādāṃśaṃ garbhadrāvaṇabījakam //Context
RRÅ, V.kh., 15, 126.2
  tatastu pakvabījena sārayejjārayettridhā //Context
RRÅ, V.kh., 16, 21.2
  taptakhalve dinaṃ mardyaṃ tataḥ siddhaviḍānvitam //Context
RRÅ, V.kh., 16, 25.2
  tatastu raṃjakaṃ bījaṃ jāryam asyaiva ṣaḍguṇam //Context
RRÅ, V.kh., 16, 26.1
  tatastu pakvabījena saptaśṛṅkhalikākramāt /Context
RRÅ, V.kh., 16, 33.1
  sāraṇāyantramadhye tu pūrvavajjārayettataḥ /Context
RRÅ, V.kh., 16, 33.2
  tato vyomādisatvāni tulyatulyāni tasya vai //Context
RRÅ, V.kh., 16, 34.2
  tatastu raṃjakaṃ bījaṃ sāritaṃ tasya jārayet //Context
RRÅ, V.kh., 16, 40.1
  tato ruddhvā dhamed gāḍhaṃ khoṭaṃ bhavati tadrasaḥ /Context
RRÅ, V.kh., 16, 79.1
  tato divyauṣadhīdrāvairmarditaṃ nigalena ca /Context
RRÅ, V.kh., 16, 86.1
  tato nigalaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet /Context
RRÅ, V.kh., 17, 16.2
  mardayedbhāvayed gharme tato dārvī suvarcalam //Context
RRÅ, V.kh., 17, 20.2
  tulyaṃ tridinaparyantaṃ tatastaṃ śarāvasaṃpuṭe //Context
RRÅ, V.kh., 17, 23.1
  tatastaṃ vaṭakaṃ kṛtvā chidramūṣāṃ nirudhya ca /Context
RRÅ, V.kh., 18, 12.3
  milanti drutayaḥ sarvā mīlitā jārayettataḥ //Context
RRÅ, V.kh., 18, 59.2
  punaśca melayettadvat sarvavajjārayettataḥ //Context
RRÅ, V.kh., 18, 60.2
  tatastaṃ pakvabījena sārayejjāraṇātrayam //Context
RRÅ, V.kh., 18, 63.2
  pūrvavatkramayogena tato raṃjakabījakam //Context
RRÅ, V.kh., 18, 66.1
  tato raṃjakabījāni dviguṇaṃ tasya jārayet /Context
RRÅ, V.kh., 18, 68.2
  jārayetpūrvayogena tato raṃjakabījakam //Context
RRÅ, V.kh., 18, 71.2
  ṣaḍguṇaṃ raṃjakaṃ bījaṃ tatastasyaiva jārayet //Context
RRÅ, V.kh., 18, 76.1
  tataḥ saptaguṇaṃ tasya jāryaṃ raṃjakabījakam /Context
RRÅ, V.kh., 18, 88.2
  tato mākṣikasatvaṃ ca pādāṃśaṃ tasya garbhataḥ //Context
RRÅ, V.kh., 18, 92.2
  dvaṃdvitāṃ jārayettulyāṃ tato raṃjakabījakam //Context
RRÅ, V.kh., 18, 93.2
  tatastaṃ pakvabījena sārayetsāraṇātrayam //Context
RRÅ, V.kh., 18, 101.2
  hemavajrāvaśeṣaṃ tu yāvatsyāduddharettataḥ //Context
RRÅ, V.kh., 18, 114.2
  jāyate ca yathāśaktyā tataḥ sāryaṃ krameṇa vai //Context
RRÅ, V.kh., 18, 120.2
  tatastrayodaśaguṇāḥ kalāguṇe kalāguṇāḥ //Context
RRÅ, V.kh., 18, 124.2
  tato jyotiṣmatītaile dhṛtvā vartiṃ kalpayet //Context
RRÅ, V.kh., 18, 127.2
  dhārayed vaktramadhye tu tato lohāni vedhayet /Context
RRÅ, V.kh., 18, 136.2
  ruddhvā svedyaṃ divārātrau karīṣāgnau tataḥ punaḥ //Context
RRÅ, V.kh., 18, 142.1
  tatastenaiva bījena sāraṇākrāmaṇātrayam /Context
RRÅ, V.kh., 18, 142.2
  tataśca jāritaṃ kuryānmukhaṃ baddhvātha bandhayet /Context
RRÅ, V.kh., 18, 154.1
  tatastasyāṣṭamāṃśena pakvabījaṃ tu dāpayet /Context
RRÅ, V.kh., 18, 157.2
  mūṣāyantre tato jāryaṃ svedanena punaḥ punaḥ //Context
RRÅ, V.kh., 18, 161.1
  tatastaṃ mardayetkhoṭaṃ śikhirakte dinadvayam /Context
RRÅ, V.kh., 18, 161.2
  anena mṛtavajraṃ tu lepitaṃ kārayettataḥ //Context
RRÅ, V.kh., 19, 4.1
  kiṃcitpacyāttataḥ śītaṃ kācakūpyāṃ surakṣayet /Context
RRÅ, V.kh., 19, 22.1
  laghuhastena yāmaikaṃ tata uddhṛtya kṣālayet /Context
RRÅ, V.kh., 19, 24.1
  tenaiva vartulākārā guṭikāḥ kārayettataḥ /Context
RRÅ, V.kh., 19, 32.1
  chāyāyāṃ śoṣayetpaścāt kaṇḍanaṃ kṣālanaṃ tataḥ /Context
RRÅ, V.kh., 19, 38.1
  dagdhaḥ śaṃkhaḥ sasindūraṃ samāṃśaṃ cūrṇayettataḥ /Context
RRÅ, V.kh., 19, 51.2
  tataḥ suśītalaṃ kṛtvā jalena cālayetpunaḥ //Context
RRÅ, V.kh., 19, 61.3
  pakṣatrayaṃ dhānyarāśau kṣipeddhiṃgu bhavettataḥ //Context
RRÅ, V.kh., 19, 95.2
  ātape tridinaṃ śoṣyaṃ bhūgarte nikhanettataḥ //Context
RRÅ, V.kh., 19, 101.1
  tataḥ puṣpāṇi saṃtyaktvā kastūrīṃ māṣamātrakām /Context
RRÅ, V.kh., 19, 118.3
  tatastenaiva vaṭikāḥ kṛtvā syuḥ kuṅkumopamāḥ //Context
RRÅ, V.kh., 19, 135.1
  tasyaiva dakṣiṇaṃ netraṃ hemnāveṣṭya tataḥ kṣipet /Context
RRÅ, V.kh., 20, 2.2
  mardayettriphalākvāthairnaramūtrairyutaistataḥ //Context
RRÅ, V.kh., 20, 11.2
  tato gajapuṭe pacyāt pārado bandhamāpnuyāt //Context
RRÅ, V.kh., 20, 14.0
  tato gajapuṭaṃ deyaṃ samyagbaddho bhavedrasaḥ //Context
RRÅ, V.kh., 20, 48.2
  tato godhūmacūrṇaṃ tu kṣiptvā kuryādvaṭīḥ śubhāḥ //Context
RRÅ, V.kh., 20, 54.2
  kaṃde kṣiptvā pacettadvattato mardyaṃ ca pūrvavat //Context
RRÅ, V.kh., 20, 71.2
  bhaṅge raktaṃ sravetkṣīraṃ jñātvā tāmuddharettataḥ //Context
RRÅ, V.kh., 20, 90.1
  saptāhaṃ pāradaṃ śuddhaṃ tatastāmraṃ pralepayet /Context
RRÅ, V.kh., 20, 90.2
  ruddhvā gajapuṭe pacyāttatastīvrāgninā dhamet //Context
RRÅ, V.kh., 20, 96.2
  mantrapūjāṃ tataḥ kṛtvā puṣye grāhya phalāni vai //Context
RRÅ, V.kh., 20, 121.1
  tataḥ śataguṇaṃ baṃgaṃ tasyaivopari vāhayet /Context
RRÅ, V.kh., 20, 143.2
  tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca //Context
RRÅ, V.kh., 3, 42.2
  ityevaṃ saptadhā kāryaṃ tatastālakamatkuṇāḥ //Context
RRÅ, V.kh., 3, 58.1
  patraiḥ piṣṭaistu saṃveṣṭya nāgavallīdalaistataḥ /Context
RRÅ, V.kh., 3, 72.2
  tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ //Context
RRÅ, V.kh., 3, 73.2
  tataḥ kośātakībījacūrṇena saha peṣayet //Context
RRÅ, V.kh., 3, 74.2
  toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam //Context
RRÅ, V.kh., 3, 75.1
  ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ /Context
RRÅ, V.kh., 3, 100.2
  tato vaṭajaṭākvāthairmardyaṃ daśapuṭaiḥ pacet //Context
RRÅ, V.kh., 4, 10.1
  tadbahiṣṭaṅkaṇenaiva loṇamṛttikayā tataḥ /Context
RRÅ, V.kh., 4, 24.1
  ātape trīṇi vārāṇi tato jāraṇamārabhet /Context
RRÅ, V.kh., 4, 26.1
  pūrvatulyaṃ tato gandhaṃ krameṇātha pradāpayet /Context
RRÅ, V.kh., 4, 35.2
  tataḥ piṣṭīṃ samuddhṛtya stambhitā jāyate dhruvam //Context
RRÅ, V.kh., 4, 41.1
  mriyate nātra saṃdeho gandhapiṣṭyās tataḥ punaḥ /Context
RRÅ, V.kh., 4, 96.2
  tatastasyaiva patrāṇi tena kalkena lepayet //Context
RRÅ, V.kh., 5, 42.2
  evaṃ vārāṃścatuḥṣaṣṭis tataḥ śuṣkaṃ vicūrṇayet //Context
RRÅ, V.kh., 5, 45.1
  rasakāttriguṇaṃ yojyaṃ tīkṣṇacūrṇaṃ punastataḥ /Context
RRÅ, V.kh., 5, 51.2
  raupyaṃ bhāgadvayaṃ śuddhaṃ sarvamāvartayettataḥ //Context
RRÅ, V.kh., 6, 13.2
  andhamūṣāgataṃ dhmātaṃ śākapatradrave tataḥ //Context
RRÅ, V.kh., 6, 27.1
  aṃdhamūṣāgataṃ dhāmyaṃ tataścūrṇaṃ tu kārayet /Context
RRÅ, V.kh., 6, 34.1
  vidhāya lepakalkena tato mūṣāṃ nirudhya ca /Context
RRÅ, V.kh., 6, 37.2
  kācakūpyantare kṣiptvā tālakārdhaṃ tataḥ kṣipet //Context
RRÅ, V.kh., 6, 47.1
  āvartya cāndhamūṣāyāṃ samuddhṛtya tataḥ punaḥ /Context
RRÅ, V.kh., 6, 55.1
  tatastīvrāgninā dhāmyaṃ jāyate kāñcanaṃ śubham /Context
RRÅ, V.kh., 6, 60.2
  aṃdhamūṣāgataṃ dhāmyaṃ samuddhṛtya tataḥ punaḥ //Context
RRÅ, V.kh., 6, 64.2
  samuddhṛtya punardhāmyaṃ tataḥ patrāṇi kārayet //Context
RRÅ, V.kh., 6, 79.2
  tataḥ pattrīkṛtaṃ lepyaṃ tadvaddhāmyaṃ dṛḍhāgninā //Context
RRÅ, V.kh., 6, 89.2
  tataśca prakaṭaṃ dhāmyaṃ dattvā nāgaṃ punaḥ punaḥ //Context
RRÅ, V.kh., 6, 97.2
  tato gandhaṃ ca nāgaṃ ca vāhayet ṣaḍguṇaṃ punaḥ //Context
RRÅ, V.kh., 6, 100.2
  tataḥ svarṇaṃ ca gandhaṃ ca khoṭaṃ tulyaṃ pṛthakpṛthak //Context
RRÅ, V.kh., 6, 101.1
  tato ruddhvā dhamettīvraṃ yāvatkhoṭāvaśeṣitam /Context
RRÅ, V.kh., 6, 102.2
  punardviguṇahemnā tu triguṇena tataḥ punaḥ //Context
RRÅ, V.kh., 6, 104.2
  sūkṣmacūrṇaṃ tataḥ kṛtvā triguṇe śuddhapārade //Context
RRÅ, V.kh., 7, 2.2
  śuddhaṃ sūtaṃ tato gharme śoṣyaṃ svacchaṃ samāharet //Context
RRÅ, V.kh., 7, 6.1
  gandhataile dinaṃ pacyāttato vastrātsamuddharet /Context
RRÅ, V.kh., 7, 56.1
  svarṇena ca samāvartya samena jārayettataḥ /Context
RRÅ, V.kh., 7, 57.2
  tataḥ śuddhasuvarṇena sārayetsāraṇātrayam //Context
RRÅ, V.kh., 7, 60.2
  dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ //Context
RRÅ, V.kh., 7, 106.2
  drutasūtaṃ punastulyaṃ dattvā mardyaṃ puṭe tataḥ //Context
RRÅ, V.kh., 7, 107.2
  tatastaṃ mardayed amlai ruddhvā mūṣāṃ puṭettathā //Context
RRÅ, V.kh., 7, 118.1
  mardayetkanyakādrāvairdinamekaṃ tataḥ punaḥ /Context
RRÅ, V.kh., 7, 123.1
  sārayecca tridhā hema candrārkaṃ vedhayettataḥ /Context
RRÅ, V.kh., 8, 20.2
  kṣāratrayaṃ tato dattvā piṇḍaṃ tasyopari kṣipet //Context
RRÅ, V.kh., 8, 57.2
  saptāhaṃ tena mūtreṇa bhāvayitvā tataḥ punaḥ //Context
RRÅ, V.kh., 8, 99.2
  tataḥ samudralavaṇaṃ tālāṃśaṃ mardayetpṛthak //Context
RRÅ, V.kh., 8, 115.1
  samyaṅ mṛdvastraliptāyāṃ suśuṣkāyāṃ pacettataḥ /Context
RRÅ, V.kh., 8, 116.2
  tataścaṇḍāgninā pacyādyāvat ṣoḍaśayāmakam //Context
RRÅ, V.kh., 8, 118.2
  tataḥ śuddhena tāreṇa samāvartya samena tu /Context
RRÅ, V.kh., 8, 133.2
  śigrumūlapraliptāyāṃ mūṣāyāṃ drāvayettataḥ //Context
RRÅ, V.kh., 9, 30.2
  dvaṃdvacūrṇaṃ tato ruddhvā vajramūṣāgataṃ dhamet //Context
RRÅ, V.kh., 9, 35.2
  tato vastrātsamuddhṛtya nigaḍena tule pacet //Context
RRÅ, V.kh., 9, 46.2
  dhānyābhraṃ saptadhā bhāvyaṃ tato jāraṇamārabhet //Context
RRÅ, V.kh., 9, 49.2
  somavallīrasairyāmaṃ mardyaṃ dhānyābhrakaṃ tataḥ //Context
RRÅ, V.kh., 9, 63.1
  tato nigaḍaliptāyāṃ mūṣāyāṃ tena rodhayet /Context
RRÅ, V.kh., 9, 64.1
  madhunā mardayetkiṃcit tatastena śatāṃśataḥ /Context
RRÅ, V.kh., 9, 66.2
  tatastulyena svarṇena samāvartaṃ tu kārayet //Context
RRÅ, V.kh., 9, 77.1
  tatastenaiva kalkena liptvā ruddhvātha śoṣayet /Context
RRÅ, V.kh., 9, 77.2
  samyaggajapuṭe pacyāttato mūṣāgataṃ dhamet //Context
RRÅ, V.kh., 9, 85.2
  svarṇatulyaṃ tatastīkṣṇaṃ cūrṇaṃ kṛtvā niyojayet //Context
RRÅ, V.kh., 9, 91.1
  athavā madhunāktena candrārkau lepayettataḥ /Context
RRÅ, V.kh., 9, 123.2
  tatastasmātsamuddhṛtya dolāyaṃtre tryahaṃ pacet //Context