Fundstellen

RAdhy, 1, 6.1
  tato'tra vyaktam ukte'pi granthārthe mukhyaniścayāt /Kontext
RAdhy, 1, 7.2
  tato yatrāpi tatrāpi prasāryaṃ na mukhaṃ budhaiḥ //Kontext
RAdhy, 1, 13.1
  sūtadoṣāṃs tataḥ śuddhiṃ saṃskārāt prāk vadāmyaham /Kontext
RAdhy, 1, 48.2
  punas tan mūrchayet sūtaṃ kañcukīr nāśayet tataḥ //Kontext
RAdhy, 1, 67.2
  upari sthālikābundhe dātavyaṃ gomayaṃ tataḥ //Kontext
RAdhy, 1, 84.1
  tataśca caṇakakṣāraṃ dattvā copari naimbukam /Kontext
RAdhy, 1, 97.1
  niyāmikāṃ tato vacmi sūtasya mārakarmaṇi /Kontext
RAdhy, 1, 111.2
  niyamyo 'sau tataḥ samyak capalatvaṃ nivartayet //Kontext
RAdhy, 1, 123.1
  māhiṣeṇaiva dugdhena sārayitvābhrakaṃ tataḥ /Kontext
RAdhy, 1, 131.1
  tato lohakapālasthaṃ svedayenmṛduvahninā /Kontext
RAdhy, 1, 140.1
  khalvamadhye tataḥ kṣiptvā mardayet prativāsaram /Kontext
RAdhy, 1, 164.2
  vastramṛttikayā limpet haṭhāgniṃ jvālayettataḥ //Kontext
RAdhy, 1, 175.2
  tataḥ koṭiguṇe jīrṇe śaṅkhavedhī bhavedrasaḥ //Kontext
RAdhy, 1, 178.2
  kākamācīraso deyastailatulyastataḥ punaḥ //Kontext
RAdhy, 1, 182.2
  catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvātriṃśāṃśaṃ tataḥ punaḥ //Kontext
RAdhy, 1, 184.3
  ityevaṃ jāraṇā kāryā tataḥ sūtaṃ vimārayet //Kontext
RAdhy, 1, 197.1
  mahoḍākasya mūlānāṃ śrīkhaṇḍena ghaṭe tataḥ /Kontext
RAdhy, 1, 210.3
  punaḥ punastathā pātyaṃ cetthaṃ saṃsārayettataḥ //Kontext
RAdhy, 1, 214.1
  tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ /Kontext
RAdhy, 1, 220.2
  cūrṇaṃ sampiṣya kartavyaṃ jalenāloḍayettataḥ //Kontext
RAdhy, 1, 222.1
  śarāvasampuṭaṃ garte kṣiptvāgnirjvālayettataḥ /Kontext
RAdhy, 1, 226.2
  samabhāgena saṃcūrṇya bhartavyā sthālikā tataḥ //Kontext
RAdhy, 1, 228.1
  tato hy adhomukhīṃ dadyāccharāvopari ḍhaṅkaṇīm /Kontext
RAdhy, 1, 234.1
  tataḥ suvarṇamākṣīkaṃ sārdhasaptapalāni ca /Kontext
RAdhy, 1, 269.1
  tataḥ ṣaṭsvapi loheṣu kāryaḥ prāgudito vidhiḥ /Kontext
RAdhy, 1, 275.1
  chāṇakāni kṣiptvāgniṃ jvālayettataḥ /Kontext
RAdhy, 1, 278.2
  pidadhyātkarpareṇāsyaṃ madhye vahniṃ kṣipettataḥ //Kontext
RAdhy, 1, 282.2
  tato rājabadaryāśca śākhā kisalayātmikā //Kontext
RAdhy, 1, 284.1
  vastramṛdātha nīrandhraśākhākisalayaṃ tataḥ /Kontext
RAdhy, 1, 298.1
  jātyahīrān kṣipetteṣu tatastu mṛtajīvibhiḥ /Kontext
RAdhy, 1, 303.2
  bhasmībhūtāstatasteṣāṃ prakṣepyaṃ bhasma kumpake //Kontext
RAdhy, 1, 328.1
  tān kṛtvā kajjalīṃ sūkṣmāṃ vāsasā gālayettataḥ /Kontext
RAdhy, 1, 343.2
  hemarājestato vallyā daśa kṣepyāḥ puṭe puṭe //Kontext
RAdhy, 1, 375.2
  yāvanna syurdvidhā tāni dolāyantre kṣipettataḥ //Kontext
RAdhy, 1, 379.2
  luṇayuktyā tu nālena dvivelaṃ svedayettataḥ //Kontext
RAdhy, 1, 380.1
  tato dugdhe gavādīnāṃ svedayettatkrameṇa ca /Kontext
RAdhy, 1, 388.1
  kuṃpakādardhaśca yāmaikaṃ vahnir yojyo mṛdustataḥ /Kontext
RAdhy, 1, 389.2
  tatastaṃ kuṃpakaṃ bhaṅktvā kaṃṭhād grāhyaṃ samagrakam //Kontext
RAdhy, 1, 391.2
  tataḥ saptamavelāyāṃ kṛṣṇatvaṃ yāti kaṇṭhake //Kontext
RAdhy, 1, 393.1
  tolayitvā tatastasmāddviguṇaṃ śuddhapāradam /Kontext
RAdhy, 1, 394.2
  tataḥ sā pīṭhikā jātā sūtatālakasaṃbhavā //Kontext
RAdhy, 1, 422.1
  dvayaṃ saṃmardya saṃmardya piṇḍaṃ kṛtvā dṛḍhaṃ tataḥ /Kontext
RAdhy, 1, 431.2
  tataścilhā jalāpūrṇam ākaṇṭhaṃ kāṃtapātrakam //Kontext
RAdhy, 1, 447.1
  ṣaṭ gadyāṇāṃstato dadyādyaṃtre vālukake kṣipet /Kontext