Fundstellen

RHT, 14, 5.2
  apanīya tato'ṅgārān svabhāvaśītāṃ kaṭorikāṃ matvā //Kontext
RHT, 14, 6.1
  utkhanyotkhanya tataḥ kaṭorikāyā raso grāhyaḥ /Kontext
RHT, 16, 2.2
  saṃyojyaikasya vasāṃ tataḥ pacetsāraṇātailam //Kontext
RHT, 16, 7.2
  tailārdrapaṭena tato bījaṃ prakṣipya samakālam //Kontext
RHT, 16, 21.1
  svacchaṃ jñātvā ca tatastadbījaṃ chidrasaṃsthitaṃ kuryāt /Kontext
RHT, 16, 23.2
  jñātvā parivartya tato nibadhnāti sūtarājaṃ ca //Kontext
RHT, 18, 10.2
  ālipya rasena tataḥ krāmaṇalipte puṭeṣu viśrāntam //Kontext
RHT, 18, 11.2
  kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ //Kontext
RHT, 18, 20.1
  rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena /Kontext
RHT, 18, 22.1
  āvṛtya kanakakariṇau śilayā prativāpitau tato bhuktvā /Kontext
RHT, 18, 38.2
  uddhṛtya tato yatnāt piṣṭvā sucūrṇitāṃ kṛtvā //Kontext
RHT, 18, 39.1
  samabījena tu sāryo nāgaṃ triguṇaṃ tataḥ samuttārya /Kontext
RHT, 18, 58.1
  krāmaṇayogena tato vilipya vidhinā nidhāya tulyādhaḥ /Kontext
RHT, 18, 62.1
  dīpaṃ pratibodhya tatastailaṃ dattvā tataḥ stokam /Kontext
RHT, 18, 62.1
  dīpaṃ pratibodhya tatastailaṃ dattvā tataḥ stokam /Kontext
RHT, 18, 62.2
  pākaṃ yāmasyārdhaṃ svāṅge śītaṃ tataḥ kāryam //Kontext
RHT, 18, 63.1
  gṛhṇīyādatha sūtakṛṣṭīṃ liptā tatastena /Kontext
RHT, 3, 10.2
  tārasya tārakarmaṇi dattvā sūte tato gaganam //Kontext
RHT, 4, 20.1
  taccūrṇīkṛtya tataḥ kṣārāmlairbhāvitaṃ ghanaṃ bahuśaḥ /Kontext
RHT, 5, 39.2
  kṣiptvā śilālacūrṇaṃ paścātsūtaṃ tataḥ śilācūrṇaṃ //Kontext
RHT, 6, 1.1
  grāsamiti cārayitvā garbhadrutiṃ tato bhūrje /Kontext
RHT, 6, 16.2
  tadupari madhyagataḥ sūtaḥ sthāpyastataḥ kuḍye //Kontext
RHT, 6, 18.2
  agnibalenaiva tato garbhadrutiḥ sarvalohānām //Kontext