References

ÅK, 2, 1, 6.1
  poddāraśṛṅgī sindūrastuvariśca rasāñjanam /Context
ÅK, 2, 1, 167.2
  pattrābhrakasya sindūraṃ sarvayogeṣu yojayet //Context
ÅK, 2, 1, 181.1
  patrābhrakasya sindūramamṛtaṃ paramaṃ hitam /Context
ÅK, 2, 1, 273.1
  sindūranāgagarbhe saimantikavīrapāṃsu nāgabhavam /Context
ÅK, 2, 1, 274.2
  sindūraṃ kaṭukaṃ tiktamuṣṇaṃ vraṇaviropaṇam //Context
BhPr, 1, 8, 53.2
  tutthaṃ kāṃsyaṃ ca rītiśca sindūraśca śilājatu //Context
BhPr, 1, 8, 76.1
  sindūraṃ raktareṇuśca nāgagarbhaśca sīsajam /Context
BhPr, 1, 8, 76.2
  sīsopadhātuḥ sindūraṃ guṇaistatsīsavanmatam //Context
BhPr, 1, 8, 77.2
  sindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham /Context
BhPr, 2, 3, 16.1
  śilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ /Context
BhPr, 2, 3, 127.1
  sindūra uṣṇo vīsarpakuṣṭhakaṇḍūviṣāpahaḥ /Context
BhPr, 2, 3, 195.2
  gṛhṇīyādūrdhvasaṃlagnaṃ sindūrasadṛśaṃ rasam //Context
KaiNigh, 2, 67.1
  gandhārabhūṣaṇaṃ raktaṃ sindūraṃ nāgasaṃbhavam /Context
KaiNigh, 2, 68.1
  sindūraṃ kaṭukaṃ coṣṇaṃ vraṇaśodhanaropaṇam /Context
MPālNigh, 4, 35.1
  sindūraṃ nāgajaṃ raktaṃ śrīmacchṛṅgārabhūṣaṇam /Context
MPālNigh, 4, 36.1
  sindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham /Context
RArṇ, 12, 95.1
  tattāraṃ mriyate devi sindūrāruṇasaṃnibham /Context
RArṇ, 12, 113.3
  tatkandaṃ kuṣṭhasaṃsthānaṃ kṣīraṃ sindūrasaṃnibham //Context
RArṇ, 12, 217.2
  tat puṭena ca deveśi sindūrāruṇasaṃnibham /Context
RArṇ, 12, 218.1
  anena vidhinā devi nāgaḥ sindūratāṃ vrajet /Context
RArṇ, 12, 223.1
  lāṅgalī gṛhadhūmaṃ ca sindūraṃ rajanīdvayam /Context
RArṇ, 12, 226.1
  sthāpayennāgasindūraṃ pātre'lābumaye tataḥ /Context
RArṇ, 12, 341.2
  tadvajraṃ jāyate bhasma sindūrāruṇasaṃnibham //Context
RArṇ, 14, 80.2
  tadbhasma jāyate divyaṃ sindūrāruṇasaṃnibham //Context
RArṇ, 14, 86.2
  puṭena jāyeta bhasma sindūrāruṇasaṃnibham //Context
RArṇ, 14, 143.2
  puṭayenmārayennāgaṃ sindūrāruṇasaṃnibham //Context
RArṇ, 14, 145.1
  paścādamlena puṭayed yāvat sindūrasaṃnibham /Context
RArṇ, 15, 96.2
  tannāgaṃ jāyate divyaṃ sindūrāruṇasaṃnibham //Context
RArṇ, 15, 101.0
  tannāgaṃ mriyate divyaṃ sindūrāruṇasaṃnibham //Context
RArṇ, 16, 72.2
  nāgo'yaṃ jāyate devi sindūrāruṇasaṃnibhaḥ //Context
RArṇ, 17, 23.2
  puṭena mriyate nāgaḥ sindūrāruṇasaṃnibhaḥ //Context
RArṇ, 17, 61.2
  śulvaṃ sindūravarṇaṃ ca varaṃ hemadalaṃ bhavet //Context
RArṇ, 7, 147.2
  snuhīkṣīreṇa sindūraṃ kanakaṃ rajataṃ punaḥ //Context
RArṇ, 8, 74.2
  sindūrasaṃnibhaṃ yāvat tena bījāni rañjayet //Context
RājNigh, 13, 2.1
  śilā sindūrabhūnāgaṃ hiṅgulaṃ gairikaṃ dvidhā /Context
RājNigh, 13, 50.1
  sindūraṃ nāgareṇuḥ syād raktaṃ sīmantakaṃ tathā /Context
RājNigh, 13, 52.1
  sindūraṃ kaṭukaṃ tiktam uṣṇaṃ vraṇaviropaṇam /Context
RājNigh, 13, 53.2
  suvarṇakarajaḥ śuddhaḥ sindūro maṅgalapradaḥ //Context
RCint, 2, 13.2
  vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā //Context
RCint, 6, 54.3
  evaṃ saptapuṭairnāgaḥ sindūro jāyate dhruvam //Context
RCint, 7, 105.2
  sindūrābhaṃ bhavedyāvat tāvanmṛdvagninā pacet /Context
RCint, 7, 107.2
  sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ //Context
RCūM, 10, 31.1
  puṭettat ṣaṣṭivārāṇi sindūrābhaṃ prajāyate /Context
RCūM, 10, 33.2
  bhaved viṃśativāreṇa sindūrasadṛśaṃ ghanam //Context
RCūM, 14, 106.2
  śoṇitaṃ jāyate bhasma kṛtasindūravibhramam //Context
RHT, 18, 14.2
  karoti puṭapākena hema sindūrasannibham //Context
RHT, 5, 48.1
  tāvatpuṭitaṃ kṛtvā yāvatsindūrasaprabhaṃ bhavati /Context
RMañj, 3, 81.1
  sindūrābhaṃ bhaved yāvat tāvanmṛdvagninā pacet /Context
RMañj, 3, 83.2
  sindūrābhaṃ bhaved bhasma mākṣikasya na saṃśayaḥ //Context
RMañj, 5, 8.2
  hiṅguhiṅgulasindūraiḥ śilāsāmyena lepayet //Context
RMañj, 5, 43.1
  evaṃ sapta puṭaṃ nāgaṃ sindūraṃ jāyate dhruvam /Context
RPSudh, 4, 19.1
  puṭitaṃ daśavāreṇa svarṇaṃ siṃdūrasannibham /Context
RPSudh, 4, 74.2
  puṭāstatra pradeyāśca sindūrābhaṃ prajāyate //Context
RPSudh, 5, 19.3
  candrikārahitaṃ samyak siṃdūrābhaṃ prajāyate //Context
RPSudh, 5, 22.1
  ṣaṣṭisaṃkhyapuṭaiḥ pakvaṃ sindūrasadṛśaṃ bhavet /Context
RPSudh, 5, 24.2
  siṃdūrasadṛśaṃ varṇe bhavedviṃśatime puṭe //Context
RRÅ, R.kh., 8, 89.2
  nāgaḥ sindūravarṇābho mriyate sarvakāryakṛt //Context
RRÅ, V.kh., 1, 53.1
  ṣaṭkoṇaṃ maṇḍalaṃ tatra sindūreṇa dvihastakam /Context
RRÅ, V.kh., 18, 2.1
  pāṭhā vaṃdhyā tālamūlī nīlīsindūracitrakā /Context
RRÅ, V.kh., 19, 38.1
  dagdhaḥ śaṃkhaḥ sasindūraṃ samāṃśaṃ cūrṇayettataḥ /Context
RRÅ, V.kh., 19, 46.3
  caṇḍāgninā dinaikaṃ tu sindūraṃ jāyate śubham //Context
RRÅ, V.kh., 19, 48.0
  pūrvavallohapātre tu sindūraṃ jāyate śubham //Context
RRÅ, V.kh., 19, 49.2
  sindūraṃ jāyate divyaṃ yatheṣṭaṃ nātra saṃśayaḥ //Context
RRÅ, V.kh., 19, 54.2
  sindūraṃ jāyate divyaṃ siddhayoga udāhṛtaḥ //Context
RRÅ, V.kh., 4, 11.2
  tatkhoṭaṃ jāyate divyaṃ sindūrāruṇasaṃnibham //Context
RRÅ, V.kh., 5, 17.2
  rājāvartaṃ ca sindūraṃ pārāvatamalaṃ samam //Context
RRÅ, V.kh., 7, 108.2
  puṭaṃ deyaṃ prayatnena jāyate sindūraprabham //Context
RRÅ, V.kh., 9, 90.1
  evaṃ daśapuṭaiḥ pācyaṃ sindūrasadṛśaṃ bhavet /Context
RRS, 2, 23.2
  puṭitaṃ ṣaṣṭivārāṇi sindūrābhaṃ prajāyate /Context
RRS, 2, 25.2
  bhavedviṃśativāreṇa sindūrasadṛśaprabham //Context
RRS, 5, 118.3
  śoṇitaṃ jāyate bhasma kṛtasindūravibhramam //Context
ŚdhSaṃh, 2, 11, 14.2
  śilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ //Context