Fundstellen

RPSudh, 1, 36.2
  prajāyate vistareṇa kathayāmi yathātatham //Kontext
RPSudh, 1, 66.2
  bubhukṣā vyāpakatvaṃ ca yena kṛtvā prajāyate //Kontext
RPSudh, 1, 69.2
  balavattvaṃ viśeṣeṇa kṛte samyak prajāyate //Kontext
RPSudh, 1, 72.2
  kṣālite kāṃjikenaiva vaktraṃ bhoktuṃ prajāyate //Kontext
RPSudh, 1, 98.1
  sauvarcalena saṃdhmātaṃ rasarūpaṃ prajāyate /Kontext
RPSudh, 2, 11.1
  baddhastu tena vidhinā kaṭhinatvaṃ prajāyate /Kontext
RPSudh, 2, 20.2
  yāmārdhaṃ dhmāpitaḥ samyak rasakhoṭaḥ prajāyate //Kontext
RPSudh, 2, 60.1
  tāvattaṃ mardayetsamyagyāvat piṣṭī prajāyate /Kontext
RPSudh, 4, 25.2
  śanair vidhamyamānaṃ hi doṣaśūnyaṃ prajāyate //Kontext
RPSudh, 4, 74.2
  puṭāstatra pradeyāśca sindūrābhaṃ prajāyate //Kontext
RPSudh, 4, 98.3
  evaṃ kṛte trivāreṇa nāgabhasma prajāyate //Kontext
RPSudh, 5, 15.3
  mārkavasya rasenāpi doṣaśūnyaṃ prajāyate //Kontext
RPSudh, 5, 19.3
  candrikārahitaṃ samyak siṃdūrābhaṃ prajāyate //Kontext
RPSudh, 5, 30.2
  dhmāpitaṃ koṣṭhikāyantre sattvarūpaṃ prajāyate //Kontext
RPSudh, 6, 53.1
  āmājīrṇaṃ praśamayellaghutvaṃ ca prajāyate /Kontext
RPSudh, 6, 66.1
  bhṛṃgarājarase svinnaṃ nirmalaṃ hi prajāyate /Kontext