Fundstellen

RRÅ, R.kh., 9, 53.2
  nighnanti yuktyā hyakhilāmayāni /Kontext
RRÅ, V.kh., 10, 90.2
  rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet //Kontext
RRÅ, V.kh., 13, 105.1
  svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam /Kontext
RRÅ, V.kh., 14, 106.1
  itthaṃ rase kanakabījamanantayogaiḥ kṛtvā bhiṣak tamakhilaṃ vidhivacca jāryam /Kontext
RRÅ, V.kh., 14, 106.2
  tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt //Kontext
RRÅ, V.kh., 18, 183.2
  teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet //Kontext
RRÅ, V.kh., 6, 125.4
  dharmakāmasukhabhājanair janaiḥ sādhyatām akhilalokarakṣaṇe //Kontext
RRÅ, V.kh., 7, 1.2
  khoṭabandhakṛtavidrutiṃ tathā vedhayuktirakhilā nigadyate //Kontext