References

RRS, 2, 25.2
  bhavedviṃśativāreṇa sindūrasadṛśaprabham //Context
RRS, 2, 59.1
  śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ /Context
RRS, 2, 59.2
  mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ //Context
RRS, 2, 60.2
  sarvārthasiddhidaṃ raktaṃ tathā marakataprabham /Context
RRS, 2, 149.2
  śuddhatāmraṃ rasaṃ tāraṃ śuddhasvarṇaprabhaṃ yathā //Context
RRS, 3, 114.1
  pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam /Context
RRS, 3, 153.2
  evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //Context
RRS, 3, 159.2
  rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ /Context
RRS, 4, 14.2
  khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham //Context
RRS, 4, 68.3
  ratnatulyaprabhā laghvī dehalohakarī śubhā //Context
RRS, 5, 3.1
  āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi /Context
RRS, 5, 80.1
  nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram /Context
RRS, 8, 23.2
  pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate //Context