Fundstellen

RCūM, 10, 21.2
  pādāṃśaṭaṅkaṇopetaṃ matsyākṣīrasamarditam //Kontext
RCūM, 10, 45.1
  śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca /Kontext
RCūM, 10, 58.1
  bhṛṅgāmbho gandhakopeto rājāvartto vicūrṇitaḥ /Kontext
RCūM, 10, 103.1
  kṣārāmlairguggulūpetaiḥ svedanīyantramadhyagaiḥ /Kontext
RCūM, 10, 109.2
  elātoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti tat //Kontext
RCūM, 10, 124.2
  tatsattvaṃ tālakopetaṃ nikṣipya khalu kharpare //Kontext
RCūM, 13, 15.2
  mattadantibalopetaṃ vivāde vijayānvitam //Kontext
RCūM, 13, 16.1
  līḍhaṃ madhvājyatailaiśca kaṇopetāśvagandhayā /Kontext
RCūM, 13, 33.2
  citrakārdrakarasopetaṃ pītaṃ rājikayā mitam //Kontext
RCūM, 14, 19.2
  svalpanīlāñjanopetaṃ dagdhaṃ svalpairvanotpalaiḥ //Kontext
RCūM, 14, 23.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /Kontext
RCūM, 14, 50.1
  dinaikaṃ lavaṇopetaṃ tintiḍīphalakardame /Kontext
RCūM, 14, 55.1
  vilipya sāraghopetasitayā ca trivārakam /Kontext
RCūM, 14, 97.1
  sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu /Kontext
RCūM, 14, 98.2
  yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam //Kontext
RCūM, 14, 187.1
  tad drāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam /Kontext
RCūM, 16, 10.1
  tasmāllohāntaropetaṃ yuktaṃ ca dhātusattvakaiḥ /Kontext
RCūM, 16, 19.2
  kṣārāmlalavaṇopetaṃ taptaṃ khalve dinatrayam //Kontext
RCūM, 16, 22.1
  sarvāmlagojalopetakāñjikaiḥ svedayettryaham /Kontext
RCūM, 16, 47.2
  vyoṣavellamadhūpetaḥ caturmāsaniṣevitaḥ //Kontext
RCūM, 3, 2.2
  nānopakaraṇopetāṃ prākāreṇa suśobhitām //Kontext
RCūM, 4, 52.2
  tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham //Kontext
RCūM, 4, 106.1
  vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu /Kontext
RCūM, 5, 104.1
  dagdhāṅgāratuṣopetā mṛtsnā valmīkasambhavā /Kontext
RCūM, 5, 117.1
  dravībhāvamupeyuḥ syānmūṣāyā dhmānayogataḥ /Kontext