References

RAdhy, 1, 101.1
  guḍūcī musalī puṅkhā bhṛṅgarāḍ raktacitrakam /Context
RArṇ, 11, 25.2
  kadalīmusalīśigrutāmbūlīvāṇapīlukam //Context
RArṇ, 14, 168.1
  musalī citrakaṃ vandhyākarkoṭī kandapadminī /Context
RArṇ, 7, 133.1
  arkāpāmārgamusalīniculaṃ citrakaṃ tathā /Context
RCint, 4, 26.1
  dattvā puṭatrayaṃ paścāttriḥ puṭenmusalīrasaiḥ /Context
RCint, 8, 236.1
  samyaṅmāritamabhrakaṃ kaṭuphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ cekṣuram /Context
RMañj, 1, 32.2
  karkoṭīmusalīkanyādravaṃ dattvā vimardayet //Context
RMañj, 3, 50.2
  dattvā puṭatrayaṃ paścāt tripuṭaṃ muśalījalaiḥ //Context
RMañj, 6, 97.1
  tridinaṃ muśalīkandairbhāvayed gharmarakṣitam /Context
RMañj, 6, 154.2
  susvāṅgaśīto rasa eṣa bhāvyo dhattūravahṇimuśalīdravaiśca //Context
RMañj, 6, 291.2
  aśvagandhā ca kaṅkolī vānarī muśalīkṣuraḥ //Context
RMañj, 6, 299.2
  muśalīṃ sasitāṃ kṣīraiḥ palaikaṃ pāyayedanu //Context
RMañj, 6, 306.1
  samūlaṃ vānarībījaṃ muśalī śarkarāsamam /Context
RMañj, 6, 310.1
  samyaṅmāritamabhrakaṃ kaṭphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ kṣūrakam /Context
RPSudh, 5, 30.1
  pādāṃśaṃ ṭaṃkaṇaṃ dattvā musalīrasamarditam /Context
RRÅ, R.kh., 2, 11.2
  karkoṭīmūṣalīkanyādrave dattvā vimardayet /Context
RRÅ, R.kh., 3, 37.2
  guḍūcī mūṣalī puṅkhā bhṛṅgarāḍraktacitrakam //Context
RRÅ, V.kh., 12, 45.1
  kadalī musalī śigrurvandhyāṅkollārkapīlukam /Context
RRÅ, V.kh., 3, 14.1
  gorambhā kadalī jātī musalī sahadevikā /Context
RRS, 2, 26.1
  pādāṃśaṭaṅkaṇopetaṃ musalīrasamarditam /Context
ŚdhSaṃh, 2, 11, 68.2
  balāgomūtramusalītulasīsūraṇadravaiḥ //Context
ŚdhSaṃh, 2, 12, 244.1
  tagaraṃ musalī māṃsī hemāhvā vetasaḥ kaṇā /Context
ŚdhSaṃh, 2, 12, 263.1
  aśvagandhā ca kākolī vānarī musalīkṣurā /Context