References

RRÅ, R.kh., 6, 9.2
  baddhvā dhānyayutaṃ vastre mardayetkāñjikaiḥ saha //Context
RRÅ, R.kh., 9, 49.1
  dhānyarāśau nyaset paścāt tridinānte samuddharet /Context
RRÅ, V.kh., 10, 76.2
  saptāhaṃ bhūmigarbhe'tha dhānyarāśau tathā punaḥ /Context
RRÅ, V.kh., 11, 4.1
  nānādhānyairyathāprāptais tuṣavarjair jalānvitaiḥ /Context
RRÅ, V.kh., 19, 61.3
  pakṣatrayaṃ dhānyarāśau kṣipeddhiṃgu bhavettataḥ //Context
RRÅ, V.kh., 19, 133.2
  dhānyasya rāśigaṃ kuryāddhānyavṛddhikaraṃ param //Context
RRÅ, V.kh., 19, 133.2
  dhānyasya rāśigaṃ kuryāddhānyavṛddhikaraṃ param //Context
RRÅ, V.kh., 19, 134.2
  dhānyarāśau vinikṣipya dhānyavṛddhikaraṃ param //Context
RRÅ, V.kh., 19, 134.2
  dhānyarāśau vinikṣipya dhānyavṛddhikaraṃ param //Context
RRÅ, V.kh., 19, 135.2
  yasminkasminbhave dravye dhānye vā vṛddhikārakam //Context
RRÅ, V.kh., 19, 137.1
  dhanaṃ dhānyaṃ ghṛtaṃ tailaṃ suvarṇaṃ navaratnakam /Context
RRÅ, V.kh., 19, 138.2
  tanmūlaṃ dhānyarāśau ca kṣiptvā mantravidhānataḥ //Context
RRÅ, V.kh., 19, 139.1
  taddhānyaṃ vardhate nityaṃ bhakṣyamāṇaṃ sahasraśaḥ /Context
RRÅ, V.kh., 3, 55.1
  nāgavallīdravaiścaiva veṣṭitaṃ dhānyarāśigam /Context
RRÅ, V.kh., 9, 14.1
  bhūrjapatreṇa tadbaddhvā dhānyarāśau vinikṣipet /Context