Fundstellen

BhPr, 2, 3, 148.1
  triphalā girikarṇī ca haṃsapādī ca citrakam /Kontext
RAdhy, 1, 103.1
  vyāghrapādī haṃsapādī vṛścikālī kutumbakam /Kontext
RArṇ, 11, 37.2
  śanaiḥ śanairhaṃsapādyā dāpayecca puṭatrayam //Kontext
RArṇ, 12, 106.1
  haṃsapādīrasaṃ sūtaṃ śūkakandodare kṣipet /Kontext
RArṇ, 14, 39.1
  prāgvaccheṣaṃ purājātaṃ haṃsapādyā vimarditam /Kontext
RArṇ, 14, 41.1
  vajracūrṇasamaṃ sūtaṃ haṃsapādyā vimardayet /Kontext
RArṇ, 5, 25.1
  tāmbūlī nāginī brahmī haṃsapādī ca lakṣaṇā /Kontext
RArṇ, 6, 99.1
  peṭārī haṃsapādī ca vajravallī ca sūraṇam /Kontext
RArṇ, 7, 108.2
  guḍūcī haṃsapādī ca naktamālaḥ phalatrayam //Kontext
RCint, 3, 17.1
  triphalā girikarṇī ca haṃsapādī ca citrakaḥ /Kontext
RCūM, 10, 37.2
  matsyākṣyāḥ kāravellyāśca haṃsapādyā rasaiḥ pṛthak //Kontext
RRÅ, V.kh., 11, 6.1
  triphalā girikarṇī ca haṃsapādī ca citrakam /Kontext
RRÅ, V.kh., 12, 53.1
  vyāghrapādī haṃsapādī kadalyagnikumārikāḥ /Kontext
RRÅ, V.kh., 2, 15.1
  haṃsapādī vyāghranakhī cāṇḍālī kṣīrakandakaḥ /Kontext
RRÅ, V.kh., 2, 33.1
  haṃsapādī vajrakandaṃ bṛhatīphalasūraṇe /Kontext
RRÅ, V.kh., 20, 53.1
  haṃsapādyā dravairmardyaṃ saptāhaṃ śuddhapāradam /Kontext
RRÅ, V.kh., 20, 56.1
  haṃsapādīkṣīrakaṃdadravairmardyaṃ dinatrayam /Kontext
RRÅ, V.kh., 4, 23.1
  tridhā jambīrajairdrāvairhaṃsapādyāśca saptadhā /Kontext
RRÅ, V.kh., 9, 42.2
  caturguṃjaṃ mṛtaṃ vajraṃ haṃsapādyā dravairdinam //Kontext
RRÅ, V.kh., 9, 44.1
  haṃsapādyā dravairevaṃ taptakhalve dināvadhi /Kontext
RRÅ, V.kh., 9, 55.2
  sarvametattaptakhalve haṃsapādyā dravairdinam //Kontext
RRÅ, V.kh., 9, 69.1
  śuddhasūtaṃ mṛtaṃ vajraṃ haṃsapādyā dravaiḥ samam /Kontext
RRÅ, V.kh., 9, 71.2
  haṃsapādyā dravairmardyaṃ pūrvavad divasatrayam //Kontext
RRS, 2, 27.2
  matsyākṣyāḥ kāṇḍavallyāśca haṃsapādyā rasaiḥ pṛthak //Kontext