Fundstellen

RRÅ, R.kh., 1, 25.3
  tataḥ kuryāt prayatnena rasasaṃskāram uttamam //Kontext
RRÅ, R.kh., 2, 31.2
  saptavāraṃ prayatnena śodhyaṃ peṣyaṃ punaḥ punaḥ //Kontext
RRÅ, R.kh., 3, 2.2
  tasmātsarvaprayatnena jāritaṃ mārayedrasam //Kontext
RRÅ, R.kh., 7, 37.1
  saptavāraṃ prayatnena śuddhimāyāti niścitam /Kontext
RRÅ, R.kh., 7, 39.1
  bhāvayedamlavargeṇa dinamekaṃ prayatnataḥ /Kontext
RRÅ, R.kh., 9, 11.2
  tasmāt sarvaṃ prayatnena lauhamādau vimārayet //Kontext
RRÅ, R.kh., 9, 27.2
  trisaptāhaṃ prayatnena dinaikaṃ mardayet tataḥ //Kontext
RRÅ, V.kh., 1, 71.1
  vandyāḥ pūjyāḥ prayatnena tataḥ kuryādrasāyanam /Kontext
RRÅ, V.kh., 1, 75.2
  tasmāt sarvaprayatnena śāstroktāṃ kārayet kriyām //Kontext
RRÅ, V.kh., 13, 72.2
  śatavāraṃ prayatnena mitrapaṃcakasaṃyutam /Kontext
RRÅ, V.kh., 14, 36.1
  tadvajjāryaṃ prayatnena yāvad bhavati ṣaḍguṇam /Kontext
RRÅ, V.kh., 15, 26.2
  viṃśavāraṃ prayatnena tena kalkena lepayet //Kontext
RRÅ, V.kh., 15, 43.3
  kācakūpyāṃ prayatnena gandhanāgadrutistviyam //Kontext
RRÅ, V.kh., 16, 51.1
  saptadhā tatprayatnena tadraso mriyate dhruvam /Kontext
RRÅ, V.kh., 17, 34.2
  daśavāraṃ prayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 17, 36.2
  śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ prayatnataḥ //Kontext
RRÅ, V.kh., 18, 69.1
  jāryaṃ pañcaguṇaṃ tasminmūṣāyantre prayatnataḥ /Kontext
RRÅ, V.kh., 18, 145.2
  tatsarvaṃ marditaṃ kṛtvā chāyāśuṣkaṃ prayatnataḥ //Kontext
RRÅ, V.kh., 19, 17.2
  rakṣayitvā prayatnena prāpte kārye niyojayet //Kontext
RRÅ, V.kh., 19, 19.2
  taddrutaṃ sūryakāṃtasya bile pūryaṃ prayatnataḥ //Kontext
RRÅ, V.kh., 19, 36.1
  āvartyāvartya saṃsthāpyā raṃbhāpatraiḥ prayatnataḥ /Kontext
RRÅ, V.kh., 19, 92.2
  tad bhaktaṃ śītalaṃ kṛtvā gavāṃ kṣīraiḥ prayatnataḥ //Kontext
RRÅ, V.kh., 19, 113.2
  kastūrīmadanākārā kiṃcitkāryā prayatnataḥ //Kontext
RRÅ, V.kh., 19, 122.2
  dinamekaṃ prayatnena vartikāṃ tena kārayet //Kontext
RRÅ, V.kh., 20, 26.1
  punaḥ pācyaṃ punarmardyam ūrdhvādhaḥsthaṃ prayatnataḥ /Kontext
RRÅ, V.kh., 20, 86.2
  śatavāraṃ prayatnena tattāmraṃ kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 20, 108.2
  dvitrivāraṃ prayatnena nāgasyetthaṃ mukhaṃ bhavet //Kontext
RRÅ, V.kh., 5, 4.1
  ādāya madhunā peṣyaṃ yāmamātraṃ prayatnataḥ /Kontext
RRÅ, V.kh., 5, 9.1
  śatadhā tatprayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 6, 18.1
  mṛtpātre lolitaṃ sthāpyaṃ divārātraṃ prayatnataḥ /Kontext
RRÅ, V.kh., 6, 23.2
  tasmātpātālayantreṇa grāhyaṃ tailaṃ prayatnataḥ //Kontext
RRÅ, V.kh., 6, 54.2
  punastāpyaṃ punarlepyaṃ saptadhetthaṃ prayatnataḥ //Kontext
RRÅ, V.kh., 6, 63.1
  śatavāraṃ prayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 6, 63.2
  śatavāraṃ prayatnena tena patrāṇi lepayet //Kontext
RRÅ, V.kh., 6, 105.2
  tasyaiva dravate garbhe tāvatsvedyaṃ prayatnataḥ //Kontext
RRÅ, V.kh., 6, 113.1
  tuṣāgninā prayatnena samuddhṛtyātha nikṣipet /Kontext
RRÅ, V.kh., 7, 108.2
  puṭaṃ deyaṃ prayatnena jāyate sindūraprabham //Kontext
RRÅ, V.kh., 7, 110.2
  śatavāraṃ prayatnena strīpuṣpeṇa tu saptadhā //Kontext
RRÅ, V.kh., 7, 122.1
  dinānte vajramūṣāyāṃ ruddhvā dhāmyaṃ prayatnataḥ /Kontext
RRÅ, V.kh., 8, 135.1
  śoṣitaṃ lavaṇaṃ tasmātsamādāya prayatnataḥ /Kontext
RRÅ, V.kh., 9, 58.2
  ityevaṃ ṣaḍguṇaṃ jāryaṃ vajradvaṃdvaṃ prayatnataḥ //Kontext