Fundstellen

RRS, 10, 52.1
  krauñcyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet /Kontext
RRS, 10, 92.2
  bhāvanīyaṃ prayatnena tādṛgrāgāptaye khalu //Kontext
RRS, 11, 34.2
  citramūlaṃ viṣaṃ hanti tasmād ebhiḥ prayatnataḥ //Kontext
RRS, 2, 28.1
  piṣṭvā piṣṭvā prayatnena śoṣayed gharmayogataḥ /Kontext
RRS, 2, 100.2
  nikṣipya kūpikāmadhye paripūrya prayatnataḥ //Kontext
RRS, 5, 94.1
  kṣetraṃ jñātvā grahītavyaṃ tatprayatnena dhīmatā /Kontext
RRS, 5, 97.2
  tasmātsarvaprayatnena śuddhaṃ lohaṃ ca mārayet //Kontext
RRS, 5, 127.2
  triḥsaptāhaṃ prayatnena dinaikaṃ mardayetpunaḥ //Kontext
RRS, 5, 177.2
  vighaṭṭayandṛḍhaṃ dorbhyāṃ lohadarvyā prayatnataḥ //Kontext
RRS, 5, 223.2
  prakṣālya ravakānāśu samādāya prayatnataḥ //Kontext
RRS, 5, 230.1
  prakṣālya ravakānsūkṣmānsamādāya prayatnataḥ /Kontext
RRS, 9, 2.1
  svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ /Kontext
RRS, 9, 3.2
  mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //Kontext
RRS, 9, 9.2
  dīptair vanopalaiḥ kuryādadhaḥ pātaṃ prayatnataḥ //Kontext