Fundstellen

RRS, 10, 47.2
  neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitam auṣadham //Kontext
RRS, 10, 49.2
  jāritādapi sūtendrāllohānām adhiko guṇaḥ //Kontext
RRS, 2, 10.2
  tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam //Kontext
RRS, 2, 11.1
  snigdhaṃ pṛthudalaṃ varṇasaṃyuktaṃ bhārato 'dhikam /Kontext
RRS, 2, 30.2
  kṣiptvā golānprakurvīta kiṃcittindukato 'dhikān //Kontext
RRS, 2, 41.2
  sattvābhrātkiṃcidaparaṃ nirvikāraṃ guṇādhikam //Kontext
RRS, 2, 102.3
  sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ //Kontext
RRS, 2, 121.1
  dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet /Kontext
RRS, 2, 121.2
  hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā //Kontext
RRS, 8, 4.1
  pragṛhyādhikarudrāṃśaṃ yo 'samīcīnam auṣadham /Kontext
RRS, 8, 51.1
  bhāgād dravyādhikakṣepam anu varṇasuvarṇake /Kontext
RRS, 9, 55.1
  vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam /Kontext