References

ÅK, 2, 1, 92.1
  suvarṇākārabhedācca pratyekaṃ tatpunastridhā /Context
RAdhy, 1, 327.2
  pratyekaṃ viṃśagadyāṇān khalve ekatra mardayet //Context
RAdhy, 1, 409.1
  pratyekaṃ maṇadīpāṃśaṃ caturṇāṃ milito maṇaḥ /Context
RAdhy, 1, 454.1
  trayāṇāṃ ca śataikasmin pratyekaṃ gālite pṛthak /Context
RAdhy, 1, 454.2
  tanmadhye ṣoṭagadyāṇaṃ pratyekaṃ ca pṛthak kṣipet //Context
RAdhy, 1, 460.1
  saṃkhyāśītiḥ saturyā syātpratyekaṃ ca pṛthak triṣu /Context
RCint, 7, 72.2
  pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ //Context
RCint, 8, 141.2
  pratyekamekamebhirmilitairvā tricaturān vārān //Context
RCūM, 10, 4.2
  śvetādivarṇabhedena pratyekaṃ taccaturvidham //Context
RCūM, 10, 39.1
  pratyekamabhrakāṃśena dattvā caiva vimardayet /Context
RMañj, 6, 40.2
  pratyekaṃ sūtatulyaṃ syātsūtārddhaṃ mṛtalohakam //Context
RMañj, 6, 55.2
  pratyekaṃ sūtatulyaṃ syājjambīrair mardayed dinam //Context
RMañj, 6, 71.2
  maricaṃ pippalī caiva pratyekaṃ ca samānataḥ //Context
RMañj, 6, 103.1
  pratyekaṃ saptadhā bhāvyaṃ tadvatpiṣṭaṃ ca bhāvayet /Context
RMañj, 6, 151.1
  pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā /Context
RMañj, 6, 236.1
  mardyaṃ hayārijair drāvaiḥ pratyekaṃ ca dinaṃ dinam /Context
RMañj, 6, 326.2
  mṛtaṃ tāmraṃ mṛtaṃ lohaṃ pratyekaṃ tu palatrayam //Context
RMañj, 6, 327.2
  pratyekaṃ dvipalaṃ yojyaṃ yavakṣāraṃ ca ṭaṅkaṇam //Context
RMañj, 6, 333.1
  gandhakaṃ mṛtatāmraṃ ca pratyekaṃ ca caturguṇam /Context
RPSudh, 1, 75.1
  vāsare yāmamekaṃ tu pratyekaṃ hi vimardayet /Context
RRÅ, R.kh., 2, 8.2
  pratyekaṃ pratyahaṃ yatnātsaptarātraṃ vimardayet //Context
RRÅ, R.kh., 4, 26.1
  pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ bhavet /Context
RRÅ, R.kh., 4, 49.2
  pratyekaṃ yogavāhaḥ syāttattadyogeṣu yojayet //Context
RRÅ, R.kh., 5, 25.2
  secayettāni pratyekaṃ saptarātreṇa śudhyati //Context
RRÅ, V.kh., 12, 27.2
  dhānyābhraṃ gaṃdhakaṃ śuddhaṃ pratyekaṃ daśaniṣkakam //Context
RRÅ, V.kh., 5, 44.2
  palāni pañcapañcaiva pratyekaṃ cūrṇayet pṛthak //Context
RRS, 2, 29.1
  pratyekamaṣṭamāṃśena dattvā dattvā vimardayet /Context
ŚdhSaṃh, 2, 11, 90.1
  pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ /Context
ŚdhSaṃh, 2, 12, 114.1
  śuddhasūto viṣaṃ gandhaḥ pratyekaṃ śāṇasaṃmitam /Context
ŚdhSaṃh, 2, 12, 128.1
  mākṣikaṃ pippalī vyoṣaṃ pratyekaṃ śilayā samam /Context
ŚdhSaṃh, 2, 12, 181.2
  ityetaccūrṇitaṃ kuryātpratyekaṃ śāṇaṣoḍaśa //Context
ŚdhSaṃh, 2, 12, 195.2
  suvarṇaṃ rajataṃ caiva pratyekaṃ daśaniṣkakam //Context
ŚdhSaṃh, 2, 12, 240.2
  pratyekaṃ svarasaiḥ kuryādyāmaikaikaṃ vimardanam //Context
ŚdhSaṃh, 2, 12, 246.1
  pratyekamekavelaṃ ca tataḥ saṃśoṣya dhārayet /Context
ŚdhSaṃh, 2, 12, 251.1
  pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā /Context