Fundstellen

ÅK, 1, 25, 2.2
  aṣṭamāṃśaṃ hi kāntābhraṃ kalāṃśaṃ navaratnakam //Kontext
ÅK, 2, 1, 64.1
  tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṅkaṇam /Kontext
RAdhy, 1, 28.1
  niyāmako 'ṣṭamaḥ prokto navamastu nirodhakaḥ /Kontext
RAdhy, 1, 86.2
  ayaṃ niyāmako nāma saṃskāro hy aṣṭamaḥ smṛtaḥ //Kontext
RAdhy, 1, 132.1
  evam abhrakajīrṇasya rasasyāṣṭamabhāgataḥ /Kontext
RArṇ, 11, 70.1
  ūrdhvādhaś cāṣṭamāṃśena viḍaṃ dattvāpi jārayet /Kontext
RArṇ, 11, 190.1
  aṣṭamāṃśena nāgābhraṃ cārayitvā sureśvari /Kontext
RArṇ, 11, 191.1
  ṭaṅkārdhaṃ viṣapādaṃ ca viḍaḥ piṇḍāṣṭamāṃśataḥ /Kontext
RArṇ, 12, 46.2
  aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham //Kontext
RArṇ, 12, 70.2
  saptame dhūmavedhī syāt aṣṭame tv avalokataḥ /Kontext
RArṇ, 14, 5.2
  abhrakamaṣṭamāṃśena khalle kṛtvā vimardayet //Kontext
RArṇ, 14, 12.2
  ṣaṭtriṃśadguṇasambaddhā bhavet saṃkalikāṣṭamī //Kontext
RArṇ, 14, 16.2
  saptame koṭivedhī ca daśakoṭi tathāṣṭame //Kontext
RArṇ, 14, 143.1
  aṣṭamāṃśena tenaiva nāgapattrāṇi lepayet /Kontext
RArṇ, 15, 42.1
  saptadvaṃdvanamekaikaṃ saptāṣṭamapalaṃ bhavet /Kontext
RArṇ, 15, 96.1
  aṣṭamāṃśena tenaiva nāgavedhaṃ pradāpayet /Kontext
RArṇ, 15, 97.1
  tannāgenāṣṭamāṃśena śulvavedhaṃ pradāpayet /Kontext
RArṇ, 6, 34.2
  sarjakṣāro yavakṣāraṣṭaṅkaṇaścāṣṭamo bhavet //Kontext
RArṇ, 7, 128.2
  tatkalkam aṣṭamāṃśena lohapattrāṇi lepayet //Kontext
RCint, 7, 39.2
  jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet //Kontext
RCint, 8, 109.1
  tatrāṣṭamo vibhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ /Kontext
RCint, 8, 248.2
  viḍaṅgamaṣṭamaṃ cūrṇaṃ chāgamūtraiḥ samaṃ samam /Kontext
RCūM, 11, 59.1
  aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā /Kontext
RCūM, 13, 42.2
  aṣṭamāṃśaśca sūtasya sarvebhyaḥ parikīrtitaḥ //Kontext
RCūM, 16, 20.2
  tadūrdhvādho viḍaṃ dattvā rasasyāṣṭamabhāgataḥ //Kontext
RCūM, 16, 38.1
  aṣṭamāṃśaprakāreṇa deyaṃ grāsaṃ dvitīyakam /Kontext
RCūM, 16, 52.1
  evaṃ ca pañcamo grāsaḥ pradātavyo'ṣṭamāṃśataḥ /Kontext
RCūM, 16, 66.1
  tataścaivāṣṭamo grāso dātavyaḥ samabhāgataḥ /Kontext
RCūM, 4, 2.1
  ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /Kontext
RHT, 7, 9.1
  viḍamadharottaramādau dattvā sūtasya cāṣṭamāṃśena /Kontext
RKDh, 1, 2, 49.1
  tatrāṣṭamastu bhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ /Kontext
RKDh, 1, 2, 60.7
  ūrdhvādhaśca viḍaṃ dadyād rasendrād aṣṭamāṃśataḥ /Kontext
RMañj, 4, 25.2
  jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet //Kontext
RMañj, 6, 293.2
  pūrvacūrṇādaṣṭamāṃśamitacūrṇaṃ vimiśrayet //Kontext
RPSudh, 1, 32.2
  oṣadhāni samāṃśāni rasād aṣṭamabhāgataḥ //Kontext
RPSudh, 1, 89.1
  rasādaṣṭamabhāgena dātavyaṃ bhiṣaguttamaiḥ /Kontext
RPSudh, 1, 108.2
  rasasyāṣṭamabhāgena saṃpuṭaṃ kārayettataḥ //Kontext
RPSudh, 1, 158.1
  atha sevanakaṃ karma pāradasya daśāṣṭamam /Kontext
RPSudh, 2, 80.1
  aṣṭamāṃśena rūpyena sūtakaṃ hi pramardayet /Kontext
RPSudh, 6, 1.2
  sauvīraṃ gairikaṃ caivamaṣṭamaṃ khecarāhvayam //Kontext
RPSudh, 6, 6.2
  palāṣṭamānaṃ tālasya cāṣṭamāṃśaṃ tu kārayet //Kontext
RRÅ, R.kh., 8, 15.1
  ādāya peṣayedamlair mṛnnāgaṃ cāṣṭamāṃśakam /Kontext
RRÅ, V.kh., 11, 36.2
  aṣṭamāṃśam avaśiṣyate tadā śuddhasūta iti kathyate budhaiḥ //Kontext
RRÅ, V.kh., 12, 59.2
  aṣṭamāṃśaṃ viḍaṃ dattvā caratyeva na saṃśayaḥ //Kontext
RRÅ, V.kh., 13, 50.1
  tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṃkaṇam /Kontext
RRÅ, V.kh., 14, 14.1
  ṣoḍaśāṃśaṃ pradātavyaṃ tajjīrṇe cāṣṭamāṃśakam /Kontext
RRÅ, V.kh., 14, 15.2
  ūrdhvādhaścāṣṭamāṃśena grāse grāse biḍaṃ kṣipet //Kontext
RRÅ, V.kh., 18, 110.2
  arbudāṃśāt saptaguṇe śaṅkhavedhyaṣṭame guṇe //Kontext
RRÅ, V.kh., 18, 136.1
  anena cāṣṭamāṃśena pūrvaliptāni lepayet /Kontext
RRÅ, V.kh., 18, 144.2
  tālakaṃ ṭaṃkaṇaṃ kāṃtaṃ tṛtīyaṃ cāṣṭamāṃśakam //Kontext
RRÅ, V.kh., 18, 154.1
  tatastasyāṣṭamāṃśena pakvabījaṃ tu dāpayet /Kontext
RRÅ, V.kh., 19, 13.2
  tanmadhye cāṣṭamāṃśaṃ tu kṣipenmatsyotthakajjalam //Kontext
RRÅ, V.kh., 3, 126.2
  tasminnevaṃ mṛtaṃ nāgamaṣṭamāṃśena lepayet //Kontext
RRÅ, V.kh., 6, 119.1
  tenaiva cāṣṭamāṃśena nāgapatrāṇi lepayet /Kontext
RRÅ, V.kh., 6, 120.2
  samuddhṛtya punarlepyamaṣṭamāṃśena tena vai //Kontext
RRÅ, V.kh., 6, 122.1
  aṣṭamāṃśaṃ punardattvā pūrvakalkaṃ ca mardayet /Kontext
RRÅ, V.kh., 6, 124.2
  anena cāṣṭamāṃśena drutaṃ śulbaṃ tu vedhayet //Kontext
RRÅ, V.kh., 6, 125.1
  tena śulbena tāraṃ tu aṣṭamāṃśena vedhayet /Kontext
RRÅ, V.kh., 7, 116.1
  anena cāṣṭamāṃśena tāre vedhaṃ pradāpayet /Kontext
RRS, 2, 29.1
  pratyekamaṣṭamāṃśena dattvā dattvā vimardayet /Kontext
RRS, 3, 98.1
  aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā /Kontext
RRS, 8, 2.1
  ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /Kontext
ŚdhSaṃh, 2, 12, 100.2
  etasmādauṣadhātkuryād aṣṭamāṃśena ṭaṅkaṇam //Kontext
ŚdhSaṃh, 2, 12, 265.1
  pūrvacūrṇād aṣṭamāṃśam etaccūrṇaṃ vimiśrayet /Kontext