References

ÅK, 2, 1, 62.1
  ebhistulyaṃ sattvatālaṃ mardayed ravidugdhakaiḥ /Context
ÅK, 2, 1, 175.2
  dhānyābhrakaṃ ravikṣīrai ravimūladravaiśca vā //Context
ÅK, 2, 1, 175.2
  dhānyābhrakaṃ ravikṣīrai ravimūladravaiśca vā //Context
ÅK, 2, 1, 197.2
  ravimayaḥ sīsātmā vaṅgarūpadhṛk //Context
ÅK, 2, 1, 219.4
  baddho'yaṃ koṭivedhī samaravirajate yojayedbhāskare vā //Context
BhPr, 2, 3, 74.2
  tridhā tridhā viśuddhiḥ syādravidugdhe'pi ca tridhā //Context
BhPr, 2, 3, 140.2
  uṣṇe ca kāle ravitāpayukte vyabhre nivāte samabhūmibhāge /Context
BhPr, 2, 3, 142.1
  tatastu yatkṛṣṇamupaiti cordhvaṃ saṃtānikāvad raviraśmitaptam /Context
KaiNigh, 2, 11.1
  naipālīyaṃ ratnadhātuḥ mihiraṃ ravināmakam /Context
MPālNigh, 4, 7.1
  tāmraṃ mlecchamukhaṃ śulvaṃ naipālaṃ ravināmakam /Context
RAdhy, 1, 186.1
  śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam /Context
RArṇ, 11, 40.1
  tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt /Context
RArṇ, 12, 10.1
  punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret /Context
RArṇ, 12, 10.2
  taṃ raviṃ tāramadhye tu triguṇaṃ vāhayettataḥ //Context
RArṇ, 12, 45.2
  ravighṛṣṭaṃ tu taṃ devi pannagaṃ triguṇaṃ priye //Context
RArṇ, 12, 369.1
  kāntahemaravicandramabhrakaṃ golakaṃ nihitamiṅgudīphale /Context
RArṇ, 12, 370.1
  kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam /Context
RArṇ, 15, 85.2
  tāpayed ravitāpena markaṭīrasasaṃyutam /Context
RArṇ, 15, 91.2
  dolayedravitāpena piṣṭikā bhavati kṣaṇāt //Context
RArṇ, 16, 51.1
  ravināgakapālī tu śuddhatāraṃ tu rañjayet /Context
RArṇ, 16, 67.2
  tāraṃ catuḥṣaṣṭiraviṃ karoti hemāpi tadvat phaṇihemayogāt //Context
RArṇ, 16, 108.2
  snuhyarkaṃ ṭaṅkaṇaṃ guñjā ravikṣīreṇa marditā /Context
RArṇ, 17, 129.2
  āvāpājjāyate śvetaṃ kanakaṃ ravisaṃnibham //Context
RArṇ, 8, 55.2
  khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane //Context
RArṇ, 8, 62.1
  tīkṣṇābhrakaṃ ravisamaṃ mākṣikaṃ dviguṇaṃ tathā /Context
RArṇ, 9, 3.1
  nirdagdhaṃ śaṅkhacūrṇaṃ tu ravikṣīraśataplutam /Context
RājNigh, 13, 112.2
  bahupattraṃ khamanantaṃ gaurījaṃ gaurijeyamiti ravayaḥ //Context
RājNigh, 13, 204.2
  vātaśleṣmaharo medhyaḥ pūjanād ravituṣṭidaḥ //Context
RCint, 3, 60.1
  śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam /Context
RCint, 3, 124.1
  kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena /Context
RCint, 3, 141.1
  tadapi ca daradena hataṃ kṛtvā vā mākṣikeṇa ravisahitam /Context
RCint, 3, 194.2
  dviguṇaṃ tārajīrṇasya ravijīrṇasya ca trayam //Context
RCint, 6, 6.2
  saptadhaiva viśuddhiḥ syādravidugdhe ca saptadhā //Context
RCint, 6, 67.1
  yavavṛddhyā prayoktavyaṃ hema guñjāṣṭakaṃ raviḥ /Context
RCint, 6, 79.2
  plīhakuṣṭhajaṭharāmaśūlajicchleṣmavātaharaṇaṃ ravināma //Context
RCint, 8, 29.1
  baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ /Context
RCūM, 10, 39.2
  mardane mardane samyak śoṣayedraviraśmibhiḥ //Context
RCūM, 11, 41.1
  pattrālakaṃ raverdugdhairdinamekaṃ vimardayet /Context
RCūM, 14, 10.2
  snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam //Context
RHT, 11, 3.1
  ghanasatvaṃ khalu raviṇā rasāyane dvaṃdvakaṃ yojyam /Context
RHT, 12, 10.2
  raviśaśitīkṣṇairevaṃ milanti gaganādisatvāni //Context
RHT, 18, 16.1
  nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatāṃ ca raviḥ /Context
RHT, 18, 18.2
  mākṣīkaravinivāpaṃ vidhyati kanakaṃ śatāṃśena //Context
RHT, 8, 6.1
  tadapi ca daradena hataṃ kṛtvā mākṣikeṇa ravisahitam /Context
RHT, 8, 15.1
  kramavṛttau ravirasakau saṃśuddhau mūkamūṣikādhmātau /Context
RHT, 9, 13.1
  tanurapi patraṃ liptaṃ lavaṇakṣārāmlaravisnuhikṣīraiḥ /Context
RHT, 9, 14.1
  śudhyati nāgo vaṃgo ghoṣo raviṇā ca vāramapi munibhiḥ /Context
RKDh, 1, 1, 116.2
  dagdhaṃ śaṃkhaṃ ravikṣīrair bhāvitaṃ śatadhātape /Context
RMañj, 2, 9.1
  nirdagdhaśaṃkhacūrṇaṃ ca ravikṣīreṇa saṃplutam /Context
RMañj, 5, 38.1
  nāgavaṅgau ca galitau ravidugdhena secayet /Context
RMañj, 6, 8.1
  ṭaṅkaṇaṃ ravidugdhena piṣṭvā mūṣāṃ ca bandhayet /Context
RMañj, 6, 79.1
  śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam /Context
RMañj, 6, 79.2
  khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ //Context
RMañj, 6, 193.1
  raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya /Context
RMañj, 6, 245.1
  snuhīkṣīraṃ ravikṣīraṃ chāgī gokṣuravākucī /Context
RPSudh, 3, 10.2
  praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau //Context
RPSudh, 3, 28.1
  upari nāgarasena vilepitā ravikareṇa sadā pariśoṣitām /Context
RPSudh, 3, 61.1
  rasena sārdhaṃ hi kumārikāyā mūṣāṃ vidadhyādravigharmaśoṣitām /Context
RPSudh, 4, 40.1
  ravitulyena balinā sūtakena samena ca /Context
RPSudh, 4, 111.1
  caturbhāgena raviṇā bhāgaikaṃ trapu cottamam /Context
RPSudh, 6, 85.2
  ravitāpena saṃśuṣkaḥ so'gnijāra iti smṛtaḥ //Context
RRÅ, R.kh., 3, 14.1
  śaṃkhacūrṇaṃ ravikṣīraiścātape bhāvayeddinam /Context
RRÅ, R.kh., 3, 24.2
  peṣayedravidugdhena tena mūṣāṃ pralepayet //Context
RRÅ, R.kh., 4, 30.1
  ravikṣīrairdinaṃ mardyam andhayitvā ca bhūdhare /Context
RRÅ, R.kh., 4, 53.2
  tāre guṇāśītis tadardhaṃ kānte tīkṣṇe catuḥṣaṣṭiḥ ravau tadardham //Context
RRÅ, R.kh., 6, 35.1
  dhānyābhrakaṃ ravikṣīraiḥ ravimūladravaiśca vā /Context
RRÅ, R.kh., 6, 35.1
  dhānyābhrakaṃ ravikṣīraiḥ ravimūladravaiśca vā /Context
RRÅ, V.kh., 10, 54.1
  dagdhaṃ śaṃkhaṃ ravikṣīrairbhāvitaṃ śatadhātape /Context
RRÅ, V.kh., 10, 62.1
  dagdhaśaṅkhaṃ ravikṣīrairbhāvitaṃ śatadhātape /Context
RRÅ, V.kh., 11, 16.1
  rājikā kākamācī ca ravikṣīraṃ ca kāñcanam /Context
RRÅ, V.kh., 13, 47.2
  ebhistulyaṃ śuddhatālaṃ mardayedravidugdhakaiḥ //Context
RRÅ, V.kh., 13, 67.2
  ravikṣīrairdinaṃ bhāvyamatha śigrudravairdinam //Context
RRÅ, V.kh., 14, 82.1
  abhrasattvaṃ raviṃ nāgaṃ kramavṛddhyā vicūrṇayet /Context
RRÅ, V.kh., 16, 1.3
  tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā //Context
RRÅ, V.kh., 20, 10.1
  arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ ghanaṃ kṣipet /Context
RRÅ, V.kh., 20, 42.2
  yāvattailaṃ pacettāvad ravikṣīraṃ kṣipan kṣipan //Context
RRÅ, V.kh., 20, 131.1
  ravisaṃkhyāṃśakaṃ śulbaṃ dattvā piṣṭiṃ ca kārayet /Context
RRÅ, V.kh., 20, 139.1
  śilayā ravidugdhena nāgapatrāṇi lepayet /Context
RRÅ, V.kh., 3, 104.1
  taile takre gavāṃ mūtre kāñjike ravidugdhake /Context
RRÅ, V.kh., 4, 105.1
  gandhakaṃ gandhamūlī ca ravidugdhena mardayet /Context
RRÅ, V.kh., 6, 56.2
  tenālepyaṃ raviśaśidalaṃ kharpare vahnipakvam //Context
RRÅ, V.kh., 6, 125.3
  nāgarañjanamidaṃ viśeṣataḥ śulbasūtaravicandravedhanam /Context
RRS, 2, 29.2
  mardane mardane samyakśoṣayedraviraśmibhiḥ //Context
RRS, 3, 84.1
  palālakaṃ raverdugdhairdinamekaṃ vimardayet /Context
RRS, 5, 158.1
  śudhyati nāgo vaṃgo ghoṣo ravirātape'pi munisaṃkhyaiḥ /Context
RRS, 5, 183.1
  śilayā ravidugdhena nāgapatrāṇi lepayet /Context
ŚdhSaṃh, 2, 11, 4.2
  tridhā tridhā viśuddhiḥ syādravidugdhena ca tridhā //Context