Fundstellen

RArṇ, 1, 8.2
  jīvanmuktirmahādevi devānāmapi durlabhā //Kontext
RArṇ, 1, 9.2
  piṇḍe tu patite devi gardabho'pi vimucyate //Kontext
RArṇ, 1, 12.2
  ṣaḍdarśane'pi muktistu darśitā piṇḍapātane //Kontext
RArṇ, 1, 13.1
  karāmalakavat sāpi pratyakṣaṃ nopalabhyate /Kontext
RArṇ, 1, 13.2
  akathyamapi deveśi sadbhāvaṃ kathayāmi te //Kontext
RArṇ, 1, 14.2
  devānāmapi deveśi durlabhaṃ piṇḍadhāraṇam //Kontext
RArṇ, 1, 37.1
  darśanāt sparśanāt tasya bhakṣaṇāt smaraṇādapi /Kontext
RArṇ, 1, 46.1
  rasavidyā parā vidyā trailokye 'pi sudurlabhā /Kontext
RArṇ, 1, 48.2
  tasya nāsti priye siddhirjanmakoṭiśatairapi //Kontext
RArṇ, 1, 49.2
  nāhaṃ trātā bhave tasya janmakoṭiśatairapi //Kontext
RArṇ, 11, 6.2
  dravanti tasya pāpāni kurvannapi na lipyate //Kontext
RArṇ, 11, 26.2
  tumburustiktaśākaṃ vāpyeṣām ekarasena tu /Kontext
RArṇ, 11, 59.0
  samukhaṃ nirmukhaṃ vāpi yatnataścārayennabhaḥ //Kontext
RArṇ, 11, 68.2
  jīrṇābhro jīrṇabījo'pi rāgān gṛhṇāti nirmalaḥ //Kontext
RArṇ, 11, 70.1
  ūrdhvādhaś cāṣṭamāṃśena viḍaṃ dattvāpi jārayet /Kontext
RArṇ, 11, 81.1
  kāntasya cāpyabhāve tu tīkṣṇalohaṃ tu dāpayet /Kontext
RArṇ, 11, 82.1
  eko'pi hemasaṃyuktaścāmīkarakaraḥ kṣaṇāt /Kontext
RArṇ, 11, 83.2
  athavā dvādaśaguṇaṃ ṣaḍguṇaṃ vāpi jārayet //Kontext
RArṇ, 11, 84.2
  tato'pi sarvasattvāni drāvayet sūtagarbhataḥ //Kontext
RArṇ, 11, 146.1
  sārayettena bījena sahasramapi vedhayet /Kontext
RArṇ, 11, 159.2
  jagadutpāṭitaṃ tena kailāso'pi ca cūrṇitaḥ //Kontext
RArṇ, 11, 189.3
  dolāyantre punarapi svedayeddivasatrayam //Kontext
RArṇ, 11, 203.0
  śalākājāraṇādvāpi mūrtibandhatvamiṣyate //Kontext
RArṇ, 12, 35.2
  tasya tu praviśejjīvo mṛtasyāpi varānane //Kontext
RArṇ, 12, 38.2
  tāre tāmre'pi vā devi bhāvayettaṃ manaḥśilām //Kontext
RArṇ, 12, 40.2
  tāre tāmre'pi vā devi koṭivedhī bhavedrasaḥ //Kontext
RArṇ, 12, 66.2
  jārayedgandhakaṃ sā tu jārayet sāpi tālakam //Kontext
RArṇ, 12, 67.1
  kāñcanaṃ jārayet sāpi rasendraṃ sā ca baddhayet /Kontext
RArṇ, 12, 68.1
  jārayetsarvalohāni sattvānyapi ca pācayet /Kontext
RArṇ, 12, 82.1
  mahāmūrchāgataṃ sūtaṃ ko vāpi kathayenmṛtam /Kontext
RArṇ, 12, 87.1
  bhakṣitaḥ sa raso yena so 'pi sākṣāt sadāśivaḥ /Kontext
RArṇ, 12, 88.2
  prasvedādapi mūtreṇa aṣṭau lohāni kāñcanam //Kontext
RArṇ, 12, 123.1
  padminīsadṛśī pattraiḥ puṣpairapi ca tādṛśī /Kontext
RArṇ, 12, 134.0
  kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ //Kontext
RArṇ, 12, 142.0
  raktacitrakasaṃyukto raso'pi sarvado bhavet //Kontext
RArṇ, 12, 145.2
  tilavat kvāthayitvā tu hastaiḥ pādairathāpi vā /Kontext
RArṇ, 12, 220.1
  tripalaṃ kāntapātre vā pātre'lābumaye'pi vā /Kontext
RArṇ, 12, 225.1
  mūṣākhye veṇuyantre ca trivāramapi bhāvayet /Kontext
RArṇ, 12, 239.0
  tatrāpyudakamālokya surārcite //Kontext
RArṇ, 12, 287.2
  śailodakaṃ koṭivedhi durjadeśe'pi vāsaram /Kontext
RArṇ, 12, 288.1
  anyatra yatra tatrāpi brahmaviṣṇuśivodbhavam /Kontext
RArṇ, 12, 288.2
  amṛtaṃ tatra tatrāpi vajrīkaraṇam uttamam //Kontext
RArṇ, 12, 299.1
  tatsiddhatailenābhyaṅgaṃ mardanaṃ cāpi kārayet /Kontext
RArṇ, 12, 323.1
  śailodake vinikṣipya bhūśaile kardame'pi vā /Kontext
RArṇ, 12, 328.1
  nicule kakubhe caiva kiṃśuke madhuke'pi vā /Kontext
RArṇ, 12, 336.1
  dadāti saptamīṃ sāpi sāraṇāṃ guṭikā parā /Kontext
RArṇ, 13, 14.1
  raktikārdhārdhamātreṇa parvatānapi vedhayet /Kontext
RArṇ, 13, 19.2
  krāmaṇaṃ sarvalohānāṃ drutīnāmapi melakam //Kontext
RArṇ, 13, 20.2
  ṭaṅkaṇaṃ ca rasaṃ vyoma vajraṃ cāpi praveśayet //Kontext
RArṇ, 14, 20.2
  tasya mantraṃ pravakṣyāmi tridaśairapi durlabham //Kontext
RArṇ, 14, 123.2
  eṣa siddharasaḥ sākṣāt durlabhastridaśairapi //Kontext
RArṇ, 14, 171.0
  na teṣāṃ krāmaṇaṃ śakyaṃ vaktuṃ varṣaśatairapi //Kontext
RArṇ, 15, 30.0
  pītavarṇe'pi vaikrānte raktakṛṣṇavidhir mataḥ //Kontext
RArṇ, 15, 64.2
  sūtaṃ hema ca nāgaṃ ca candrārkau cāpi vedhayet //Kontext
RArṇ, 15, 77.2
  yathā hemni tathā tāre'pyādibījāni yojayet //Kontext
RArṇ, 15, 133.2
  mahārasāṣṭamadhyaikam abhrakaṃ cāpi yojayet //Kontext
RArṇ, 15, 134.1
  nāgaṃ vaṅgaṃ samaṃ sūtaṃ hema tāramathāpi vā /Kontext
RArṇ, 15, 169.0
  ukto nigalabandho 'yaṃ putrasyāpi na kathyate //Kontext
RArṇ, 15, 204.0
  haṇḍyāṃ tu sikatāṃ dattvā trirātramapi dhāmayet //Kontext
RArṇ, 16, 1.4
  vajrādijāraṇaṃ cāpi kathamājñāpaya prabho //Kontext
RArṇ, 16, 10.1
  kukkuṭīkandamārjārī uccaṭāpīśvarī tathā /Kontext
RArṇ, 16, 40.2
  saśulvāpyathavā hema vimalaṃ ca bhujaṃgamaḥ //Kontext
RArṇ, 16, 67.2
  tāraṃ catuḥṣaṣṭiraviṃ karoti hemāpi tadvat phaṇihemayogāt //Kontext
RArṇ, 16, 68.2
  punarapi śatavārānevameva krameṇa bhavati ca rasarājaḥ koṭivedhī krameṇa //Kontext
RArṇ, 16, 79.1
  same hemni samaṃ sūtaṃ tāraṃ tāmramathāpi vā /Kontext
RArṇ, 16, 82.2
  vedhayedaṣṭalohāni devānāmapi durlabham //Kontext
RArṇ, 17, 10.2
  karṇagaṃ mahiṣasyāpi krāmaṇaṃ kṣepalepayoḥ //Kontext
RArṇ, 17, 111.1
  jyotiṣmatīkusumbhānāṃ taile kārañjake'pi vā /Kontext
RArṇ, 17, 114.2
  jāyate kharasattvānāṃ dalānāmapi mārdavam //Kontext
RArṇ, 17, 134.2
  madhukakumudāmbhobhiḥ mūtreṇāpi niṣecayet //Kontext
RArṇ, 4, 1.2
  yantramūṣāgnimānāni na jñātvā mantravedyapi /Kontext
RArṇ, 4, 22.1
  devatābhiḥ samākṛṣṭo loṣṭastho'pi hi gacchati /Kontext
RArṇ, 4, 31.2
  vakranālakṛtā vāpi śasyate surasundari //Kontext
RArṇ, 4, 35.2
  cīramaṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate //Kontext
RArṇ, 4, 64.2
  deveśi rasasiddhyarthaṃ jānīyāt oṣadhīrapi //Kontext
RArṇ, 6, 26.2
  śilayā vāpitaṃ bhūyo'pyagastyarasasaṃyutam //Kontext
RArṇ, 6, 67.1
  bindavaḥ ke'pi saṃjātāḥ sasyakā vimalāstathā /Kontext
RArṇ, 6, 80.1
  meṣaśṛṅgī raso'pyeṣāṃ kandasya sūraṇasya tu /Kontext
RArṇ, 6, 82.1
  vajrakaṃ cāpi vaikrāntaṃ tanmadhye prakṣipet priye /Kontext
RArṇ, 6, 83.1
  kulatthaṃ kodravaṃ cāpi hayamūtreṇa peṣayet /Kontext
RArṇ, 6, 85.2
  vaikrāntaṃ tālakaṃ cāpi vajrīkṣīrapariplutam //Kontext
RArṇ, 6, 105.2
  nyagrodhaśaṅkhadugdhena śūdro'pi mriyate kṣaṇāt //Kontext
RArṇ, 6, 120.1
  athavāpyabhrakaṃ svinnaṃ mauktikaṃ ca pravālakam /Kontext
RArṇ, 7, 13.3
  abhravaddhamayet sattvaṃ sasyakasyāpyayaṃ vidhiḥ //Kontext
RArṇ, 7, 15.1
  jvarasaṃnipātadāridryāṇyapi yannāmakathanamātreṇa /Kontext
RArṇ, 7, 18.2
  granthāntare'pi kīrtyo 'sau kīrtito bahubhiḥ suraiḥ //Kontext
RArṇ, 7, 21.2
  athavā goghṛtenāpi triphaladvyārdrakadravaiḥ /Kontext
RArṇ, 7, 32.0
  kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ //Kontext
RArṇ, 7, 39.2
  sudhāmapi tathāvāmat bhukta āśīviṣāmṛte /Kontext
RArṇ, 7, 62.1
  vṛtā devāṅganābhistvaṃ suraiścāpi puraṃ gatā /Kontext
RArṇ, 7, 67.1
  sa cāpi trividho devi śukacañcunibho varaḥ /Kontext
RArṇ, 8, 4.1
  bhrāmakādiṣu kānteṣvapy ekadvitriguṇo hi saḥ /Kontext
RArṇ, 8, 21.3
  vaṅgasyāpi vidhānena tālakasya hatasya vā //Kontext
RArṇ, 8, 22.1
  tāpyahiṅgulayorvāpi hate ca rasakasya vā /Kontext
RArṇ, 8, 26.0
  anenaiva vidhānena tārābhramapi melayet //Kontext
RArṇ, 8, 72.1
  kuṭilaṃ vimalaṃ tīkṣṇaṃ khasattvaṃ cāpi vāhayet /Kontext