References

RRS, 10, 4.1
  mūṣāmukhaviniṣkrāntā varamekāpi kākiṇī /Context
RRS, 10, 4.2
  durjanapraṇipātena api māninām //Context
RRS, 10, 12.1
  gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi /Context
RRS, 10, 49.2
  jāritādapi sūtendrāllohānām adhiko guṇaḥ //Context
RRS, 10, 59.1
  govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /Context
RRS, 10, 83.1
  rasakarmaṇi śasto'yaṃ tadbhedanavidhāv api /Context
RRS, 10, 87.2
  gṛdhrasya kukkuṭasyāpi vinirdiṣṭo hi viḍgaṇaḥ /Context
RRS, 11, 9.2
  tadeva kathitaṃ muṣṭiḥ prakuñco bilvamityapi //Context
RRS, 11, 80.1
  yukto'pi bāhyadrutibhiśca sūto bandhaṃgato vā bhasitasvarūpaḥ /Context
RRS, 11, 104.3
  nīrasānāmapi nĀṝṇāṃ yoṣā syātsaṃgamotsukā //Context
RRS, 11, 123.1
  arcayitvā yathāśakti devagobrāhmaṇānapi /Context
RRS, 2, 10.1
  caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane /Context
RRS, 2, 10.2
  tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam //Context
RRS, 2, 16.2
  nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale //Context
RRS, 2, 17.1
  triphalākvathite cāpi gavāṃ dugdhe viśeṣataḥ /Context
RRS, 2, 19.1
  kalāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam /Context
RRS, 2, 20.1
  evaṃ vāsārasenāpi taṇḍulīyarasena ca /Context
RRS, 2, 22.3
  tadvanmustārasenāpi taṇḍulīyarasena ca //Context
RRS, 2, 33.1
  golānvidhāya saṃśoṣya gharme bhūyo 'pi pūrvavat /Context
RRS, 2, 50.1
  drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dṛḍham /Context
RRS, 2, 80.3
  evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāv api //Context
RRS, 2, 87.2
  duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi //Context
RRS, 2, 87.2
  duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi //Context
RRS, 2, 99.1
  śilāṃ pañcaguṇāṃ cāpi vālukāyantrake khalu /Context
RRS, 2, 132.1
  rāmavat mudrite 'pi tathākṣaram /Context
RRS, 2, 161.2
  niṣevitaṃ nihantyāśu madhumehamapi dhruvam //Context
RRS, 2, 163.1
  yonirogānaśeṣāṃśca viṣamāṃśca jvarānapi /Context
RRS, 3, 13.1
  sa cāpi trividho devi śukacañcunibho varaḥ /Context
RRS, 3, 51.1
  kair apyuktaṃ patetsattvaṃ kṣārāmlaklinnagairikāt /Context
RRS, 3, 56.0
  tuvarīsattvavatsattvametasyāpi samāharet //Context
RRS, 3, 74.1
  snigdhaṃ kūṣmāṇḍatoye vā tilakṣārajale api vā /Context
RRS, 3, 96.2
  śṛṅgaverarasair vāpi viśudhyati manaḥśilā //Context
RRS, 3, 112.0
  rājāvartakavatsattvaṃ grāhyaṃ srotoñjanādapi //Context
RRS, 3, 152.1
  saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā /Context
RRS, 4, 1.0
  maṇayo 'pi ca vijñeyāḥ sūtabandhasya kārakāḥ //Context
RRS, 4, 32.2
  nyāyo 'yaṃ bhairaveṇoktaḥ padārtheṣvakhileṣvapi //Context
RRS, 4, 47.2
  pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //Context
RRS, 5, 1.2
  miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pyanekārthavācī //Context
RRS, 5, 4.2
  tatprākṛtamiti proktaṃ devānāmapi durlabham //Context
RRS, 5, 52.2
  śudhyate nātra saṃdeho māraṇaṃ cāpyathocyate //Context
RRS, 5, 80.2
  lohāghāte 'pyabhaṅgātmadhāraṃ kālāyasaṃ matam //Context
RRS, 5, 85.2
  raktavarṇaṃ tathā cāpi rasabandhe praśasyate //Context
RRS, 5, 100.3
  kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram //Context
RRS, 5, 109.1
  snehāktaṃ loharajo mūtre svarase'pi rātridhātrīṇām /Context
RRS, 5, 158.1
  śudhyati nāgo vaṃgo ghoṣo ravirātape'pi munisaṃkhyaiḥ /Context
RRS, 5, 163.2
  mardayetkanakāmbhobhirnimbapatrarasairapi //Context
RRS, 5, 176.1
  arjunasyākṣavṛkṣasya mahārājagirerapi /Context
RRS, 5, 185.1
  kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak /Context
RRS, 5, 226.1
  prakṣālya rajanītoyaiḥ śītalaiśca jalairapi /Context
RRS, 5, 238.0
  aṅkolasyāpi tailaṃ syātkākatuṇḍyā samūlayā //Context
RRS, 7, 6.1
  bhūmikoṣṭhīṃ calatkoṣṭhīṃ jaladroṇyo 'pyanekaśaḥ /Context
RRS, 7, 7.2
  karaṇāni vicitrāṇi dravyāṇyapi samāharet //Context
RRS, 7, 11.0
  cūrṇacālanahetośca cālanyanyāpi vaṃśajā //Context
RRS, 7, 24.2
  sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ //Context
RRS, 8, 3.1
  bhaiṣajyakrīṇitadravyabhāgo 'py ekādaśo hi yaḥ /Context
RRS, 8, 15.2
  tārasya rañjanī cāpi bījarāgavidhāyinī //Context
RRS, 8, 16.2
  rañjanī khalu rūpyasya bījānāmapi rañjanī //Context
RRS, 8, 46.0
  itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //Context
RRS, 8, 62.1
  kṣārāmlair auṣadhairvāpi dolāyantre sthitasya hi /Context
RRS, 8, 63.1
  uditairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi /Context
RRS, 8, 78.2
  kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum /Context
RRS, 9, 15.1
  nalikāsyaṃ tatra yojyaṃ dṛḍhaṃ taccāpi kārayet /Context
RRS, 9, 73.1
  dhūpayecca yathāyogyairanyairuparasairapi /Context
RRS, 9, 85.2
  mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam //Context