Fundstellen

RAdhy, 1, 2.2
  kiṃcidapyanubhūyāsau grantho mayā //Kontext
RAdhy, 1, 3.1
  prokto'pi guruṇā sākṣāddhātuvādo na sidhyati /Kontext
RAdhy, 1, 4.1
  yasmāttasmādapi śrutvā yatra kutrāpi vīkṣya ca /Kontext
RAdhy, 1, 4.1
  yasmāttasmādapi śrutvā yatra kutrāpi vīkṣya ca /Kontext
RAdhy, 1, 5.2
  līlayāpi tadā sarve yogāḥ sidhyantyasaṃśayam //Kontext
RAdhy, 1, 6.1
  tato'tra vyaktam ukte'pi granthārthe mukhyaniścayāt /Kontext
RAdhy, 1, 7.2
  tato yatrāpi tatrāpi prasāryaṃ na mukhaṃ budhaiḥ //Kontext
RAdhy, 1, 7.2
  tato yatrāpi tatrāpi prasāryaṃ na mukhaṃ budhaiḥ //Kontext
RAdhy, 1, 9.1
  śrīkaṅkālayaśiṣyo'pi svānyopakṛtaye kṛtī /Kontext
RAdhy, 1, 40.2
  piṣṭāt kudhyarasenaivam unmatto 'pi vilīyate //Kontext
RAdhy, 1, 47.2
  saṃmūrchitas tadā jñeyo nānāvarṇo 'pi tat kvacit //Kontext
RAdhy, 1, 58.1
  sthālikātalamadhye'pi sthāpyaṃ tat kṛtagolakam /Kontext
RAdhy, 1, 60.1
  kāryā cāsyordhvabhāge 'pi kuṇḍalī vihitā parā /Kontext
RAdhy, 1, 79.1
  vastraṃ catuṣpuṭaṃ kṛtvā khagenāpi puṭīkṛtam /Kontext
RAdhy, 1, 139.1
  mātuliṅgakanakasyāpi vārkatoyena mardayet /Kontext
RAdhy, 1, 143.1
  svalpamapyabhrakaṃ sūto yadi gṛhṇāti cetsukham /Kontext
RAdhy, 1, 171.1
  prakṣipya lohasattve tau catuṣpāda ubhāv api /Kontext
RAdhy, 1, 205.1
  mriyate na viṣeṇāpi dahyate naiva vahninā /Kontext
RAdhy, 1, 206.1
  maṇimantrauṣadhebhyo 'pi prabhāvātiśayo mahān /Kontext
RAdhy, 1, 216.1
  māritaṃ mṛtanāgena hema tasyāpi cūrṇakam /Kontext
RAdhy, 1, 232.1
  palaikaṃ tīkṣṇalohasya kāṃsyasyāpi paladvayam /Kontext
RAdhy, 1, 251.2
  vastramṛttikayā limpet samagramapi kumpakam //Kontext
RAdhy, 1, 254.1
  bhāvenāpi mṛto bheko yatra kutrāpi labhyate /Kontext
RAdhy, 1, 254.1
  bhāvenāpi mṛto bheko yatra kutrāpi labhyate /Kontext
RAdhy, 1, 261.1
  tāmre ṣaṭsvapi loheṣu cūrṇaṃ ṣoḍaśavedhakam /Kontext
RAdhy, 1, 261.2
  ṣaṇṇāṃ madhyācca lohāṇāṃ kasyāpyekasya gālite //Kontext
RAdhy, 1, 269.1
  tataḥ ṣaṭsvapi loheṣu kāryaḥ prāgudito vidhiḥ /Kontext
RAdhy, 1, 359.1
  prātastyaktvā rasaṃ tyaktvā bhūyo'pi prakṣipenmaṇam /Kontext
RAdhy, 1, 360.2
  gandhakāmalasāro'pi vāriṇā tena peṣayet //Kontext
RAdhy, 1, 402.2
  ṣaḍbhirmāsaiḥ praṇaśyanti aṣṭa kuṣṭhā daśāpi hi //Kontext
RAdhy, 1, 413.2
  sukhenāpyanayā yuktyā drutirdhānyābhrakādbhavet //Kontext
RAdhy, 1, 451.2
  kṣiptvā khalve'pi sūtāntaḥ piṣṭvā piṣṭvā śanaiḥ śanaiḥ //Kontext
RAdhy, 1, 462.1
  avāṅmāsaikataḥ pūrvaṃ niṣpatter phalādapi /Kontext
RAdhy, 1, 474.2
  brāhmaṇī kṣatriyā vāpi vaiśyī caivaṃvidhā ca yā //Kontext