References

RRÅ, R.kh., 2, 44.1
  narakeśasamaṃ kiṃcicchāgīkṣīreṇa peṣayet /Context
RRÅ, R.kh., 4, 9.1
  śoṣayitvā dhamet kiṃcit sutaptāṃ tāṃ jale kṣipet /Context
RRÅ, R.kh., 6, 6.1
  vajrābhrakaṃ vahnisaṃsthaṃ na kiṃcid vikṛtiṃ vrajet /Context
RRÅ, R.kh., 8, 4.2
  hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit //Context
RRÅ, R.kh., 8, 14.1
  mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit /Context
RRÅ, R.kh., 8, 43.2
  tatpiṣṭvā tārapatrāṇi lepyānyamlena kenacit //Context
RRÅ, R.kh., 8, 60.2
  kiṃcidgandhena cāmlena kṣālayettāmrapatrakam //Context
RRÅ, R.kh., 8, 93.2
  tadbhasma haritālaṃ ca tulyamamlena kenacit //Context
RRÅ, R.kh., 8, 101.0
  lekhinaṃ pittalaṃ kiṃcit sarvadehāmayāpaham //Context
RRÅ, V.kh., 1, 19.2
  na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam //Context
RRÅ, V.kh., 1, 47.2
  tadabhāve surūpā tu yā kācit taruṇāṅganā //Context
RRÅ, V.kh., 11, 30.2
  ācchādyātha jalaṃ kiṃcit kṣiptvā śrāveṇa rodhayet /Context
RRÅ, V.kh., 12, 36.1
  yatkiṃcidrasarājasya sādhanārthe vyayo bhavet /Context
RRÅ, V.kh., 13, 4.0
  dinaikaṃ mardayetkhalve yuktamamlena kenacit //Context
RRÅ, V.kh., 13, 10.2
  karṣāṃśā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ //Context
RRÅ, V.kh., 13, 34.1
  suśuddhaṃ mākṣikaṃ cūrṇaṃ mardyamamlena kenacit /Context
RRÅ, V.kh., 13, 62.1
  ajākṣīrairdinaṃ mardyam athavāmlena kenacit /Context
RRÅ, V.kh., 13, 81.1
  vyomasattvasya cūrṇaṃ tu yatkiṃciddhātucūrṇakam /Context
RRÅ, V.kh., 13, 89.3
  yatkiṃcid dvaṃdvayogaṃ tu dhamanena milatyalam //Context
RRÅ, V.kh., 13, 100.2
  yatkiṃcic cāraṇāvastu tatastaṃ jārayedrase /Context
RRÅ, V.kh., 14, 20.2
  ityevaṃ ṣaḍguṇaṃ dvaṃdvaṃ yatkiṃcij jārayedrase //Context
RRÅ, V.kh., 14, 60.1
  tāpyacūrṇaṃ pradātavyaṃ kiṃcitkiṃcittu vāpayet /Context
RRÅ, V.kh., 14, 60.1
  tāpyacūrṇaṃ pradātavyaṃ kiṃcitkiṃcittu vāpayet /Context
RRÅ, V.kh., 15, 58.1
  mahārasaiścoparasairyatkiṃcitsatvamāharet /Context
RRÅ, V.kh., 17, 41.0
  kiṃcitkiṃcitsamaṃ yāvat tāvattiṣṭhati sūtavat //Context
RRÅ, V.kh., 17, 41.0
  kiṃcitkiṃcitsamaṃ yāvat tāvattiṣṭhati sūtavat //Context
RRÅ, V.kh., 18, 165.1
  kiṃcit kiṃcid biḍaṃ dattvā jīrṇe tasmātsamuddharet /Context
RRÅ, V.kh., 18, 165.1
  kiṃcit kiṃcid biḍaṃ dattvā jīrṇe tasmātsamuddharet /Context
RRÅ, V.kh., 18, 183.2
  teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet //Context
RRÅ, V.kh., 19, 4.1
  kiṃcitpacyāttataḥ śītaṃ kācakūpyāṃ surakṣayet /Context
RRÅ, V.kh., 19, 82.2
  mṛdvagninā pacetkiṃcit tatsarvaṃ jāyate ghṛtam //Context
RRÅ, V.kh., 19, 86.2
  gugguluṃ nikṣipettasmin kiṃcidgaṃdhanivṛttaye //Context
RRÅ, V.kh., 19, 113.2
  kastūrīmadanākārā kiṃcitkāryā prayatnataḥ //Context
RRÅ, V.kh., 19, 115.2
  yatkiṃcicchubhrakāṣṭhaṃ vā toyena saha kārayet //Context
RRÅ, V.kh., 19, 126.2
  tilatailaṃ kṣipet kiṃcil lohadaṇḍena tad dṛḍham //Context
RRÅ, V.kh., 19, 137.2
  yatkiṃcid dravyajātaṃ tadakṣayyaṃ tiṣṭhati dhruvam //Context
RRÅ, V.kh., 2, 53.1
  dinaikaṃ hiṅgulaṃ khalve mardyamamlena kenacit /Context
RRÅ, V.kh., 20, 32.1
  palaṃ sūtaṃ palaṃ tāraṃ piṣṭamamlena kenacit /Context
RRÅ, V.kh., 3, 109.1
  bhasmatulyāṃ śilāṃ tasminkṣiptvā cāmlena kenacit /Context
RRÅ, V.kh., 3, 125.1
  mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit /Context
RRÅ, V.kh., 4, 20.2
  gharme mṛtkharpare sūtaṃ kṣipet kiṃcic ca gandhakam //Context
RRÅ, V.kh., 6, 31.2
  mṛtpātrātsarvamuddhṛtya yathā kiṃcin na gacchati //Context
RRÅ, V.kh., 7, 17.0
  mūṣāyāṃ bilvamātrāyāṃ loṇaṃ kiṃcidadhaḥ kṣipet //Context
RRÅ, V.kh., 7, 111.1
  drutapāradamadhye tu kiṃcitkarpūrasaṃyutam /Context
RRÅ, V.kh., 7, 112.1
  karpūraṃ gaṃdhakaṃ caiva kiṃcitkiṃcitpunaḥ punaḥ /Context
RRÅ, V.kh., 7, 112.1
  karpūraṃ gaṃdhakaṃ caiva kiṃcitkiṃcitpunaḥ punaḥ /Context
RRÅ, V.kh., 8, 140.1
  piṣṭvātha lavaṇaṃ kiṃcit kṣiptvā tatraiva peṣayet /Context
RRÅ, V.kh., 8, 140.2
  tatkiṃciddalajātaṃ tu ghaṭikārdhātsamuddharet //Context
RRÅ, V.kh., 9, 10.1
  ekīkṛtya tu tanmardyaṃ dinamamlena kenacit /Context
RRÅ, V.kh., 9, 64.1
  madhunā mardayetkiṃcit tatastena śatāṃśataḥ /Context