Fundstellen

ÅK, 1, 26, 183.1
  pidhānena samāyuktā kiṃcid unnatamastakā /Kontext
ÅK, 1, 26, 210.2
  kiṃcit samunnataṃ bāhyagartābhimukhanimnakam //Kontext
ÅK, 2, 1, 17.1
  eteṣvekaṃ tu bhāṇḍāntaḥ kiṃcidūnaṃ prapūrayet /Kontext
ÅK, 2, 1, 43.1
  iti gandhakatattvajñāḥ kecidanye pracakṣate /Kontext
ÅK, 2, 1, 126.1
  saṃcūrṇya mākṣikaṃ śuddhaṃ mardyamamlena kenacit /Kontext
ÅK, 2, 1, 279.1
  kiṃcid uṣṇaṃ kaphaharaṃ chedanaṃ lekhanaṃ laghu /Kontext
BhPr, 1, 8, 56.2
  kiṃcit suvarṇasāhityāt svarṇamākṣikam īritam //Kontext
BhPr, 1, 8, 57.1
  upadhātuḥ suvarṇasya kiṃcit svarṇaguṇānvitam /Kontext
BhPr, 1, 8, 58.1
  kiṃtu tasyānukalpatvāt kiṃcidūnaguṇāstataḥ /Kontext
BhPr, 1, 8, 62.2
  kiṃcid rajatasāhityāt tāramākṣikamīritam //Kontext
BhPr, 1, 8, 64.1
  svādu pāke rase kiṃcit tiktaṃ vṛṣyaṃ rasāyanam /Kontext
BhPr, 1, 8, 66.2
  tutthaṃ tāmropadhāturhi kiṃcit tāmreṇa tadbhavet //Kontext
BhPr, 1, 8, 67.1
  kiṃcit tāmraguṇaṃ tasmād vakṣyamāṇaguṇaṃ ca tat /Kontext
BhPr, 1, 8, 101.2
  kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ //Kontext
BhPr, 1, 8, 151.2
  tadeva kiṃcitpītaṃ tu puṣpakāśīśam ucyate //Kontext
BhPr, 1, 8, 189.2
  kiṃtu kiṃcittato hīnā viśeṣo'yamudāhṛtaḥ //Kontext
BhPr, 2, 3, 28.0
  ṣoḍaśāṅgulake khāte kasyacit kaukkuṭaṃ puṭam //Kontext
BhPr, 2, 3, 48.1
  bhāgaikaṃ tālakaṃ mardya yāmamamlena kenacit /Kontext
BhPr, 2, 3, 172.2
  tasmād atyadhikaṃ kiṃcit pāvakaṃ jvālayetkramāt //Kontext
BhPr, 2, 3, 179.1
  kākodumbarikādugdhai rasaṃ kiṃcid vimardayet /Kontext
KaiNigh, 2, 21.2
  mehaghnaṃ pittalaṃ kiṃcit tadvad vidyād bhujaṃgakam //Kontext
KaiNigh, 2, 41.2
  kiṃcit kaṣāya ubhayaḥ śītaḥ pāke kaṭurlaghuḥ //Kontext
KaiNigh, 2, 122.2
  kiṃcidalpāntaraguṇaḥ svarjikākṣāra ucyate //Kontext
RAdhy, 1, 2.1
  gurubhyaḥ kiṃcidākarṇya tajjñaiḥ saṃsṛjya kiṃcana /Kontext
RAdhy, 1, 2.2
  kiṃcidapyanubhūyāsau grantho mayā //Kontext
RAdhy, 1, 173.2
  yatkiṃciddīyate tasya rasoparasavātakaḥ //Kontext
RAdhy, 1, 325.1
  nimbukānāṃ rasaiḥ kṣālyaṃ yat kiṃcittāmrapātrakam /Kontext
RAdhy, 1, 461.1
  etasyāḥ sarvasaṃkhyāyā madhyādekasya kasyacit /Kontext
RArṇ, 1, 47.1
  astīti bhāṣate kaścit kaścinnāstīti bhāṣate /Kontext
RArṇ, 1, 47.1
  astīti bhāṣate kaścit kaścinnāstīti bhāṣate /Kontext
RArṇ, 12, 59.1
  sabījā cauṣadhī grāhyā kācid gulmalatā priye /Kontext
RArṇ, 12, 191.1
  kānicinmṛttivarṇāni rasena lavaṇāni tu /Kontext
RArṇ, 12, 191.2
  kāniciccandratulyāni vyomabhāsāni kānicit /Kontext
RArṇ, 12, 191.2
  kāniciccandratulyāni vyomabhāsāni kānicit /Kontext
RArṇ, 12, 278.1
  kānicit kṣaṇavedhīni dinavedhīni kānicit /Kontext
RArṇ, 12, 278.1
  kānicit kṣaṇavedhīni dinavedhīni kānicit /Kontext
RArṇ, 12, 362.1
  kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva ca /Kontext
RArṇ, 13, 8.2
  syāccatuḥṣaṣṭimūlebhyaḥ kiṃcinmūlena bandhanam //Kontext
RArṇ, 15, 9.1
  vaikrāntakāstu ye kecit triphalāyā rasena ca /Kontext
RArṇ, 15, 104.1
  yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet /Kontext
RArṇ, 16, 13.1
  vidhāya khoṭaṃ yat kiṃcit mṛtakotthāpite rase /Kontext
RArṇ, 4, 40.2
  pidhānakasamāyuktā kiṃcid unnatamastakā //Kontext
RCint, 3, 33.2
  ācchādyāmlajalaṃ kiṃcit kṣiptvā śarāveṇa rodhayet //Kontext
RCint, 3, 104.2
  taṃ ca kiṃcinmale'naṣṭe gharṣayedutthite rase //Kontext
RCint, 3, 188.2
  na kṣetrakaraṇāddevi kiṃcit kuryād rasāyanam //Kontext
RCint, 6, 7.2
  viśudhyati varaṃ kiṃcid varṣavṛddhiśca jāyate //Kontext
RCint, 6, 56.2
  prakṛtatricatuḥpuṭe manaḥśilāṃ kiṃcid dadyāt //Kontext
RCint, 6, 84.2
  ayaḥsamānaṃ nahi kiṃcidasti rasāyanaṃ śreṣṭhatamaṃ narāṇām //Kontext
RCint, 8, 39.1
  tāpyasthāne mṛtaṃ tālaṃ tārakarmaṇi kasyacit /Kontext
RCint, 8, 149.2
  ujjhitadarvikharaṃ paribhāṣante kecidācāryāḥ //Kontext
RCūM, 10, 27.1
  sattvābhrāt kiṃcid avaraṃ nirvikāraṃ guṇādhikam /Kontext
RCūM, 10, 40.2
  kṣiptvā golān prakurvīta kiṃcit tindukasaṃmitān //Kontext
RCūM, 11, 71.1
  kecidvadanti kaṅkuṣṭhaṃ sadyo jātasya dantinaḥ /Kontext
RCūM, 12, 22.2
  varttulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam //Kontext
RCūM, 12, 40.0
  tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam //Kontext
RCūM, 13, 74.1
  yat kiṃcid yācate tasmai tattaddeyamabhīpsitam /Kontext
RCūM, 14, 10.1
  ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram /Kontext
RCūM, 14, 25.3
  na kaścidbādhate vyādhiryāvadāyurna saṃśayaḥ //Kontext
RCūM, 14, 107.2
  piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca //Kontext
RCūM, 14, 213.1
  nistvacāṅkolabījāni kiṃcijjarjaritāni ca /Kontext
RCūM, 15, 1.1
  rasapāthodhibhiḥ kiṃcinniḥśeṣaṃ na prakāśitam /Kontext
RCūM, 16, 67.1
  pradhmāto'pi na yātyeva naiva kiṃcitprahīyate /Kontext
RCūM, 16, 81.2
  kiṃcid bhavettulyābhrajāritaḥ //Kontext
RCūM, 5, 92.1
  yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ kiṃcideva hi /Kontext
RCūM, 5, 136.1
  kiṃcitsamunnataṃ bāhye gartābhimukhanimnakam /Kontext
RHT, 3, 9.2
  sarvamanena ha bhāvyaṃ yatkiṃcit cāraṇāvastu //Kontext
RHT, 4, 7.1
  sitaraktāsitapītā ye kecidudāhṛtā ghanā loke /Kontext
RHT, 5, 30.1
  ye kecidviḍayogāḥ kṣārāmlalavaṇāni dīptavargāśca /Kontext
RHT, 5, 36.1
  bāhyadrutirati vimalā sphurati hi keṣāṃcideva siddhānām /Kontext
RHT, 7, 1.1
  grāsaṃ na muñcati na vāñchati taṃ ca bhūyaḥ kāṃścidguṇānbhajati bhuktavibhuktimātrāt /Kontext
RKDh, 1, 1, 171.2
  mṛdbhāgatrayasaṃyuktaṃ kiṃcit kupyaṃ pradīyate //Kontext
RKDh, 1, 1, 188.2
  pidhānakasamāyuktā kiṃcidunnatamastakā //Kontext
RKDh, 1, 1, 226.1
  narakeśaṃ samaṃ kṛtvā kiṃcit tāvat prakuṭṭayet /Kontext
RKDh, 1, 2, 36.1
  kecittu gajapramāṇamūrdhvādhaḥpuṭaṃ gajapuṭamityāhuḥ /Kontext
RMañj, 1, 10.2
  na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam //Kontext
RMañj, 2, 48.2
  kṣiptvātha cālayet kiṃcillohadarvyā punaḥ punaḥ //Kontext
RMañj, 5, 66.2
  ayaḥsamānaṃ nahi kiṃcid anyad rasāyanaṃ śreṣṭhatamaṃ hi janto //Kontext
RPSudh, 1, 115.2
  bālaśca kathyate so'pi kiṃcitkāryakaro bhavet //Kontext
RPSudh, 10, 26.1
  atisthūlātidīrghā ca mukhe kiṃcicca vistṛtā /Kontext
RPSudh, 2, 1.2
  anubhūtaṃ mayā kiṃcit gurūṇāṃ hi prasādataḥ //Kontext
RPSudh, 4, 1.2
  anubhūtaṃ mayā kiṃcitkiṃcit śāstrānusārataḥ //Kontext
RPSudh, 4, 1.2
  anubhūtaṃ mayā kiṃcitkiṃcit śāstrānusārataḥ //Kontext
RPSudh, 5, 54.1
  kiṃcidrakto'tha nīlaśca miśravarṇaprabhaḥ sadā /Kontext
RPSudh, 5, 106.0
  kiṃcittiktaṃ ca madhuraṃ śilājaṃ sarvadoṣanut //Kontext
RPSudh, 6, 3.2
  niṣpatraṃ cāśmasadṛśaṃ kiṃcitsatvaṃ tathāguru //Kontext
RPSudh, 6, 12.2
  kiṃcitpītā ca susnigdhā garadoṣavināśinī //Kontext
RPSudh, 6, 57.1
  caturthakaṅkuṣṭhamihaiva vājināṃ nālaṃ hi kecitpravadanti tajjñāḥ /Kontext
RPSudh, 7, 24.1
  strīvajraṃ cettādṛśaṃ vartulaṃ hi kiṃciccaivaṃ cippaṭaṃ karkaśaṃ ca /Kontext
RPSudh, 7, 24.2
  koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam //Kontext
RRÅ, R.kh., 2, 44.1
  narakeśasamaṃ kiṃcicchāgīkṣīreṇa peṣayet /Kontext
RRÅ, R.kh., 4, 9.1
  śoṣayitvā dhamet kiṃcit sutaptāṃ tāṃ jale kṣipet /Kontext
RRÅ, R.kh., 6, 6.1
  vajrābhrakaṃ vahnisaṃsthaṃ na kiṃcid vikṛtiṃ vrajet /Kontext
RRÅ, R.kh., 8, 4.2
  hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit //Kontext
RRÅ, R.kh., 8, 14.1
  mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit /Kontext
RRÅ, R.kh., 8, 43.2
  tatpiṣṭvā tārapatrāṇi lepyānyamlena kenacit //Kontext
RRÅ, R.kh., 8, 60.2
  kiṃcidgandhena cāmlena kṣālayettāmrapatrakam //Kontext
RRÅ, R.kh., 8, 93.2
  tadbhasma haritālaṃ ca tulyamamlena kenacit //Kontext
RRÅ, R.kh., 8, 101.0
  lekhinaṃ pittalaṃ kiṃcit sarvadehāmayāpaham //Kontext
RRÅ, V.kh., 1, 19.2
  na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam //Kontext
RRÅ, V.kh., 1, 47.2
  tadabhāve surūpā tu yā kācit taruṇāṅganā //Kontext
RRÅ, V.kh., 11, 30.2
  ācchādyātha jalaṃ kiṃcit kṣiptvā śrāveṇa rodhayet /Kontext
RRÅ, V.kh., 12, 36.1
  yatkiṃcidrasarājasya sādhanārthe vyayo bhavet /Kontext
RRÅ, V.kh., 13, 4.0
  dinaikaṃ mardayetkhalve yuktamamlena kenacit //Kontext
RRÅ, V.kh., 13, 10.2
  karṣāṃśā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ //Kontext
RRÅ, V.kh., 13, 34.1
  suśuddhaṃ mākṣikaṃ cūrṇaṃ mardyamamlena kenacit /Kontext
RRÅ, V.kh., 13, 62.1
  ajākṣīrairdinaṃ mardyam athavāmlena kenacit /Kontext
RRÅ, V.kh., 13, 81.1
  vyomasattvasya cūrṇaṃ tu yatkiṃciddhātucūrṇakam /Kontext
RRÅ, V.kh., 13, 89.3
  yatkiṃcid dvaṃdvayogaṃ tu dhamanena milatyalam //Kontext
RRÅ, V.kh., 13, 100.2
  yatkiṃcic cāraṇāvastu tatastaṃ jārayedrase /Kontext
RRÅ, V.kh., 14, 20.2
  ityevaṃ ṣaḍguṇaṃ dvaṃdvaṃ yatkiṃcij jārayedrase //Kontext
RRÅ, V.kh., 14, 60.1
  tāpyacūrṇaṃ pradātavyaṃ kiṃcitkiṃcittu vāpayet /Kontext
RRÅ, V.kh., 14, 60.1
  tāpyacūrṇaṃ pradātavyaṃ kiṃcitkiṃcittu vāpayet /Kontext
RRÅ, V.kh., 15, 58.1
  mahārasaiścoparasairyatkiṃcitsatvamāharet /Kontext
RRÅ, V.kh., 17, 41.0
  kiṃcitkiṃcitsamaṃ yāvat tāvattiṣṭhati sūtavat //Kontext
RRÅ, V.kh., 17, 41.0
  kiṃcitkiṃcitsamaṃ yāvat tāvattiṣṭhati sūtavat //Kontext
RRÅ, V.kh., 18, 165.1
  kiṃcit kiṃcid biḍaṃ dattvā jīrṇe tasmātsamuddharet /Kontext
RRÅ, V.kh., 18, 165.1
  kiṃcit kiṃcid biḍaṃ dattvā jīrṇe tasmātsamuddharet /Kontext
RRÅ, V.kh., 18, 183.2
  teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet //Kontext
RRÅ, V.kh., 19, 4.1
  kiṃcitpacyāttataḥ śītaṃ kācakūpyāṃ surakṣayet /Kontext
RRÅ, V.kh., 19, 82.2
  mṛdvagninā pacetkiṃcit tatsarvaṃ jāyate ghṛtam //Kontext
RRÅ, V.kh., 19, 86.2
  gugguluṃ nikṣipettasmin kiṃcidgaṃdhanivṛttaye //Kontext
RRÅ, V.kh., 19, 113.2
  kastūrīmadanākārā kiṃcitkāryā prayatnataḥ //Kontext
RRÅ, V.kh., 19, 115.2
  yatkiṃcicchubhrakāṣṭhaṃ vā toyena saha kārayet //Kontext
RRÅ, V.kh., 19, 126.2
  tilatailaṃ kṣipet kiṃcil lohadaṇḍena tad dṛḍham //Kontext
RRÅ, V.kh., 19, 137.2
  yatkiṃcid dravyajātaṃ tadakṣayyaṃ tiṣṭhati dhruvam //Kontext
RRÅ, V.kh., 2, 53.1
  dinaikaṃ hiṅgulaṃ khalve mardyamamlena kenacit /Kontext
RRÅ, V.kh., 20, 32.1
  palaṃ sūtaṃ palaṃ tāraṃ piṣṭamamlena kenacit /Kontext
RRÅ, V.kh., 3, 109.1
  bhasmatulyāṃ śilāṃ tasminkṣiptvā cāmlena kenacit /Kontext
RRÅ, V.kh., 3, 125.1
  mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit /Kontext
RRÅ, V.kh., 4, 20.2
  gharme mṛtkharpare sūtaṃ kṣipet kiṃcic ca gandhakam //Kontext
RRÅ, V.kh., 6, 31.2
  mṛtpātrātsarvamuddhṛtya yathā kiṃcin na gacchati //Kontext
RRÅ, V.kh., 7, 17.0
  mūṣāyāṃ bilvamātrāyāṃ loṇaṃ kiṃcidadhaḥ kṣipet //Kontext
RRÅ, V.kh., 7, 111.1
  drutapāradamadhye tu kiṃcitkarpūrasaṃyutam /Kontext
RRÅ, V.kh., 7, 112.1
  karpūraṃ gaṃdhakaṃ caiva kiṃcitkiṃcitpunaḥ punaḥ /Kontext
RRÅ, V.kh., 7, 112.1
  karpūraṃ gaṃdhakaṃ caiva kiṃcitkiṃcitpunaḥ punaḥ /Kontext
RRÅ, V.kh., 8, 140.1
  piṣṭvātha lavaṇaṃ kiṃcit kṣiptvā tatraiva peṣayet /Kontext
RRÅ, V.kh., 8, 140.2
  tatkiṃciddalajātaṃ tu ghaṭikārdhātsamuddharet //Kontext
RRÅ, V.kh., 9, 10.1
  ekīkṛtya tu tanmardyaṃ dinamamlena kenacit /Kontext
RRÅ, V.kh., 9, 64.1
  madhunā mardayetkiṃcit tatastena śatāṃśataḥ /Kontext
RRS, 10, 41.1
  kiṃcit samunnataṃ bāhyagartābhimukhanimnagam /Kontext
RRS, 11, 9.1
  śuktidvayaṃ palaṃ kecidanye śuktitrayaṃ viduḥ /Kontext
RRS, 11, 13.2
  rasopayogi yat kiṃcid diṅmātraṃ tatpradarśitam //Kontext
RRS, 11, 64.1
  kecidvadanti ṣaḍviṃśo jalūkābandhasaṃjñakaḥ /Kontext
RRS, 2, 30.2
  kṣiptvā golānprakurvīta kiṃcittindukato 'dhikān //Kontext
RRS, 2, 41.2
  sattvābhrātkiṃcidaparaṃ nirvikāraṃ guṇādhikam //Kontext
RRS, 2, 74.2
  kiṃcitkaṣāyamadhuraḥ śītaḥ pāke kaṭurlaghuḥ /Kontext
RRS, 2, 139.0
  mahāraseṣu kaiściddhi capalaḥ parikīrtitaḥ //Kontext
RRS, 3, 115.1
  kecidvadanti kaṅkuṣṭhaṃ sadyojātasya dantinaḥ /Kontext
RRS, 4, 29.2
  vartulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam //Kontext
RRS, 4, 45.1
  tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam /Kontext
RRS, 5, 16.1
  hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit /Kontext
RRS, 5, 119.2
  piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca //Kontext
RRS, 5, 130.2
  evaṃ śuddhāni lohāni piṣṭānyamlena kenacit //Kontext
RRS, 5, 149.2
  ayaḥsamānaṃ na hi kiṃcid anyadrasāyanaṃ śreṣṭhatamaṃ hi jantoḥ //Kontext
ŚdhSaṃh, 2, 11, 21.1
  bhāgaikaṃ tālakaṃ mardyaṃ jambenāmlena kenacit /Kontext
ŚdhSaṃh, 2, 12, 33.1
  tasmādapyadhikaṃ kiṃcitpāvakaṃ jvālayetkramāt /Kontext
ŚdhSaṃh, 2, 12, 38.2
  kāṣṭhodumbarikādugdhai rasaṃ kiṃcidvimardayet //Kontext
ŚdhSaṃh, 2, 12, 186.1
  kiṃcitkiṃcit pradātavyaṃ cullyāṃ yāmadvayaṃ pacet /Kontext
ŚdhSaṃh, 2, 12, 186.1
  kiṃcitkiṃcit pradātavyaṃ cullyāṃ yāmadvayaṃ pacet /Kontext