References

ÅK, 1, 26, 139.1
  kāṣṭhatvagbījamāṃsāsthivaṃśatalaṃ samāharet /Context
ÅK, 2, 1, 69.2
  svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet //Context
ÅK, 2, 1, 86.1
  svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet /Context
ÅK, 2, 1, 127.1
  jārayettatsamāhṛtya dhamet sattvaṃ vimuñcati /Context
ÅK, 2, 1, 224.1
  evaṃ trivāraṃ dhamanātsattvaśeṣaṃ samāharet /Context
ÅK, 2, 1, 230.1
  evaṃ trivāradhamanāt sattvaśeṣaṃ samāharet /Context
RCint, 8, 265.2
  māsamātrātsamāhṛtya pūjayitvā śivaṃ śivam //Context
RCūM, 10, 42.1
  koṣṭhyāḥ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret /Context
RCūM, 10, 43.2
  bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet //Context
RCūM, 10, 44.1
  evameva punaḥ kiṭṭaṃ dhmātvā sattvaṃ samāharet /Context
RCūM, 10, 45.2
  samyag drutaṃ samāhṛtya dvivāraṃ pradhamet punaḥ //Context
RCūM, 10, 49.1
  tatkṣaṇena samāhṛtya khaṇḍayitvā rajaścaret /Context
RCūM, 11, 42.2
  svāṅgaśītamadhaḥsthaṃ ca sattvaṃ śvetaṃ samāharet //Context
RCūM, 11, 46.1
  kūpīkaṇṭhe sthitaṃ sattvaṃ śubhraṃ śīte samāharet /Context
RCūM, 11, 68.2
  manohvāsattvavat sattvamañjanānāṃ samāharet //Context
RCūM, 11, 80.2
  tuvarīsattvavat sattvametasyāpi samāharet //Context
RCūM, 13, 61.2
  pūrvabhasmatrayaṃ kṣiptvā vimiśrya ca samāharet //Context
RCūM, 13, 68.2
  svataḥ śītaṃ samāhṛtya kumārīmūlasārataḥ //Context
RCūM, 14, 91.2
  kṣipraṃ samāharatyeva yūnāṃ cittamivāṅganā //Context
RCūM, 14, 188.1
  svataḥ śītaṃ samāhṛtya paṭṭake viniveśya yat /Context
RCūM, 14, 228.2
  adhaḥ pātrasthitaṃ tailaṃ samāhṛtya niyojayet /Context
RCūM, 3, 8.1
  karaṇāni vicitrāṇi sarvāṇyapi samāharet /Context
RCūM, 3, 15.1
  śrīrasāṅkuśayā sarvaṃ mantrayitvā samāharet /Context
RKDh, 1, 1, 104.2
  jalapūrṇaṃ dṛḍhaṃ pātraṃ suviśālaṃ samāharet /Context
RPSudh, 2, 41.2
  utkhanyotkhanya yatnena sūtabhasma samāharet //Context
RPSudh, 5, 88.2
  anenaiva vidhānena tāpyasatvaṃ samāharet //Context
RPSudh, 6, 66.2
  saurāṣṭrīsatvavat sattvametasyāpi samāharet //Context
RRÅ, R.kh., 6, 3.1
  pinākādyāstrayo varjyā vajraṃ yatnātsamāharet /Context
RRÅ, V.kh., 10, 3.2
  pakvabījamidaṃ khyātaṃ svarṇaśeṣaṃ samāharet //Context
RRÅ, V.kh., 10, 5.2
  tāpyaṃ tālakavāpena svarṇaśeṣaṃ samāharet /Context
RRÅ, V.kh., 10, 39.2
  eteṣvekā vasā grāhyā pūrvatailaṃ samāharet //Context
RRÅ, V.kh., 13, 13.2
  ekīkṛtya dhamettadvatsattvaṃ tattatsamāharet //Context
RRÅ, V.kh., 13, 40.2
  svāṃgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet //Context
RRÅ, V.kh., 13, 60.0
  śuṣkā cārdhamukhāṅgārairdhmāte sattvaṃ samāharet //Context
RRÅ, V.kh., 14, 51.2
  mātuluṅgarasenaikaṃ puṭaṃ dattvā samāharet //Context
RRÅ, V.kh., 15, 13.1
  apāmārgapalāśotthabhasmakṣāraṃ samāharet /Context
RRÅ, V.kh., 15, 43.1
  prajvālya cobhayāgre tu drutaṃ tailaṃ samāharet /Context
RRÅ, V.kh., 15, 72.2
  taptakhalve tataḥ pātyam ūrdhvalagnaṃ samāharet //Context
RRÅ, V.kh., 16, 7.2
  tatsattvam abhravatpiṇḍaṃ baddhvā satvaṃ samāharet //Context
RRÅ, V.kh., 16, 10.1
  kaṃkuṣṭhaṃ taddravaṃ tulyaṃ kṛtvā satvaṃ samāharet /Context
RRÅ, V.kh., 17, 3.2
  snuhyarkārjunavajrīṇāṃ kaṭutuṃbyā samāharet //Context
RRÅ, V.kh., 19, 52.2
  chāyāśuṣkā samāhṛtya mṛdbhāṇḍe nūtane kṣipet //Context
RRÅ, V.kh., 19, 76.1
  cāṅgerīmātuliṃgāmlair yathāprāptaṃ samāharet /Context
RRÅ, V.kh., 19, 96.1
  trisaptāhāt samuddhṛtya śoṣayitvā samāharet /Context
RRÅ, V.kh., 19, 133.1
  yattu tatkāṣṭhaṃ tu samāharet /Context
RRÅ, V.kh., 20, 4.1
  koṣṭhīyantre vaṃkanāle kiṭṭaṃ bhittvā samāharet /Context
RRÅ, V.kh., 20, 24.2
  ūrdhvalagnamadhaḥsthaṃ ca tatsarvaṃ tu samāharet //Context
RRÅ, V.kh., 20, 102.1
  svāṃgaśītaṃ samāhṛtya mūṣāyāṃ prakaṭaṃ dhamet /Context
RRÅ, V.kh., 3, 42.1
  taptamaśvasya mūtre tu kṣiptvā vajraṃ samāharet /Context
RRÅ, V.kh., 3, 52.1
  badarīvaṭanimbānām aṅkurāṇi samāharet /Context
RRÅ, V.kh., 6, 108.2
  śodhitaṃ sūtakhoṭaṃ ca bhāgamekaṃ samāharet //Context
RRÅ, V.kh., 7, 2.2
  śuddhaṃ sūtaṃ tato gharme śoṣyaṃ svacchaṃ samāharet //Context
RRÅ, V.kh., 7, 59.2
  tasminyantre vinikṣipya jātaṃ khoṭaṃ samāharet //Context
RRÅ, V.kh., 8, 100.1
  yāvacciṭaciṭīśabdo nivarteta samāharet /Context
RRÅ, V.kh., 8, 102.2
  tatsattvaṃ mṛtasūtābham ūrdhvalagnaṃ samāharet //Context
RRÅ, V.kh., 8, 120.2
  pūrvavadvālukāyantre paktvā sattvaṃ samāharet //Context
RRÅ, V.kh., 8, 137.1
  aśvagomahiṣīṇāṃ ca khuraṃ śṛṅgaṃ samāharet /Context
RRS, 2, 32.1
  koṣṭhyāṃ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret /Context
RRS, 2, 33.2
  bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet //Context
RRS, 2, 35.1
  samyagdrutaṃ samāhṛtya dvivāraṃ pradhamed ghanam /Context
RRS, 2, 46.2
  tatkṣaṇena samāhṛtya kuṭṭayitvā rajaścaret //Context
RRS, 3, 56.0
  tuvarīsattvavatsattvametasyāpi samāharet //Context
RRS, 3, 85.2
  svāṅgaśītamadhasthaṃ ca sattvaṃ śvetaṃ samāharet //Context
RRS, 3, 88.3
  kūpikaṇṭhasthitaṃ śītaṃ śuddhaṃ sattvaṃ samāharet //Context
RRS, 3, 108.0
  manohvāsattvavat sattvam añjanānāṃ samāharet //Context
RRS, 5, 222.1
  svataḥśītaṃ samāhṛtya paṭṭake viniveśya tat /Context
RRS, 5, 237.1
  adhaḥpātrasthitaṃ tailaṃ samāhṛtya niyojayet /Context
RRS, 7, 7.2
  karaṇāni vicitrāṇi dravyāṇyapi samāharet //Context
ŚdhSaṃh, 2, 12, 92.2
  tataḥ śīte samāhṛtya gandhaṃ sūtasamaṃ kṣipet //Context