References

RCūM, 10, 42.1
  koṣṭhyāḥ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret /Context
RCūM, 10, 58.1
  bhṛṅgāmbho gandhakopeto rājāvartto vicūrṇitaḥ /Context
RCūM, 13, 6.1
  samyak śuṣkaṃ vicūrṇyātha kṣipedramyakaraṇḍake /Context
RCūM, 13, 13.1
  saṃśoṣitaṃ vicūrṇyātha kācakūpyāṃ vinikṣipet /Context
RCūM, 13, 25.1
  vicūrṇya bhāvayedbhṛṅgarasairvārāṇi sapta ca /Context
RCūM, 13, 62.1
  vicūrṇya muṇḍikādrāvairbhāvayet saptavārakam /Context
RCūM, 13, 70.1
  cirabilvabhavaistoyair viśoṣya ca vicūrṇya ca /Context
RCūM, 14, 17.1
  vicūrṇya luṅgatoyena daradena samanvitam /Context
RCūM, 14, 157.1
  triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat /Context