References

RAdhy, 1, 29.2
  māraṇo manusaṃkhyaḥ syāt tithyaṅkaḥ pratisāraṇaḥ //Context
RAdhy, 1, 161.2
  tithivarṇaṃ bhavaty evaṃ suvarṇaṃ naiva saṃśayaḥ //Context
RAdhy, 1, 233.1
  śilayā mṛtanāgasya tithisaṃkhyāpalāni ca /Context
RAdhy, 1, 258.1
  gālayitvātha gadyāṇaṃ himajaṃ tithivarṇakam /Context
RAdhy, 1, 266.1
  gālite caikagadyāṇe tithivarṇe ca hemaje /Context
RAdhy, 1, 333.2
  tithivarṇaṃ bhaveddhema niścitaṃ naiṣa saṃśayaḥ //Context
RAdhy, 1, 346.2
  tithivarṇaṃ bhaveddhema kartavyā naiva saṃśayaḥ //Context
RAdhy, 1, 350.1
  prakāreṇa dvitīyena hemasyāttithivarṇakam /Context
RAdhy, 1, 351.1
  kaukkuṭena puṭenaiva hema syāttithivarṇakam /Context
RAdhy, 1, 368.1
  gālitā viṃśatiḥ svarṇaṃ bhaveyustithivarṇakam /Context
RAdhy, 1, 455.1
  triṣu dhātuṣu hema syānniścitaṃ tithivarṇakam /Context