References

RRS, 10, 93.0
  kācaṭaṅkaṇaśiprābhiḥ śodhanīyo gaṇo mataḥ //Context
RRS, 10, 96.2
  durdrāvākhilalohāder drāvaṇāya gaṇo mataḥ //Context
RRS, 11, 110.1
  takreṇa mardayitvā gaṇena madanavalayaṃ kuryāt /Context
RRS, 11, 128.4
  vṛntākaṃ ca kapitthakaṃ khalu gaṇaḥ proktaḥ kakārādikaḥ //Context
RRS, 11, 129.1
  devīśāstroditaḥ so 'yaṃ kakārādigaṇo mataḥ /Context
RRS, 11, 130.3
  karkāruśca kaṭhillakaṃ ca katakaṃ karkoṭakaṃ karkaṭī kālī kāñjikameṣakādikagaṇaḥ śrīkṛṣṇadevoditaḥ //Context
RRS, 2, 34.2
  śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca //Context
RRS, 3, 4.2
  siddhāṅganābhiḥ śreṣṭhābhistathaivāpsarasāṃ gaṇaiḥ //Context
RRS, 3, 10.2
  tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //Context
RRS, 3, 12.1
  iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari /Context
RRS, 5, 221.1
  taddrāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam /Context