Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
ṣaṭkāṣṭakaṃ hyaṣṭakamaṣṭakaṃ ca śodhyaṃ vimardyaṃ ca yathoditaṃ tat / (1.1)
vajrādilohāntakamuktapūrvaṃ tadvakṣyate sūtavarasya siddhyai // (1.2)
śvetā raktāḥ pītakṛṣṇā dvijādyā vajrajātayaḥ / (2.1)
puṃstrīnapuṃsakāś ceti lakṣaṇena tu lakṣayet // (2.2)
vṛttāḥ phalakasampūrṇās tejasvanto bṛhattarāḥ / (3.1)
puruṣāste samākhyātā rekhābinduvivarjitāḥ // (3.2)
rekhābindusamāyuktāḥ ṣaḍasrāstāḥ striyaḥ smṛtāḥ / (4.1)
trikoṇaṃ pattradehaṃ yaddīrghaṃ yatsyānnapuṃsakam // (4.2)
sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ / (5.1)
strīvajrā dehasiddhyarthaṃ krāmakaṃ syānnapuṃsakam // (5.2)
ajāmārī kākamācī devadālīndravāruṇī / (6.1)
kākajaṅghā śikhiśikhā sarpākṣī nāgavallikā // (6.2)
mīnākṣī kṛṣṇadhattūro balā nāgavallī jayā / (7.1)
muṇḍī mahābalā pūgī trividhaṃ citrakaṃ niśā // (7.2)
mūrvā kāñcānanaṃ kanyā peṭārī sūryavartakaḥ / (8.1)
viṣṇukrāntā kāravallī vākucī sinduvārikā // (8.2)
svarṇapuṣpī khaṇḍajārī mañjiṣṭhā pīlukaṃ vacā / (9.1)
snuhī raktasnuhī bilvaṃ kārpāsaḥ kaṃguṇī ghanā // (9.2)
palāśāṅkolavijayā meghanādārkasarṣapāḥ / (10.1)
brahmadaṇḍī mahārāṣṭrī śvetā raktā punarnavā // (10.2)
udumbarasomalatā kumbhī puṣkaramūlakam / (11.1)
tilaparṇī kṛṣṇajīrā vṛścikālī ca kālikā // (11.2)
karavīro'gnidamanī bṛhatī bhūmipāṭalī / (12.1)
yavaciñcī candralatā markaṭī vanarājakam // (12.2)
badarī lajjarī lākṣā caṇā vartulapatrakā / (13.1)
apāmārgo bhūkadambo viṣamuṣṭyekavīrakaḥ // (13.2)
gorambhā kadalī jātī musalī sahadevikā / (14.1)
eraṇḍaḥ saindhavaṃ pathyā śuṃṭhī maṇḍūkaparṇikā // (14.2)
marūvako hiṃgu vālo lakṣmaṇā hastimūlikā / (15.1)
kṣīravṛkṣāśca ye sarve tathā nānāvidhaṃ viṣam // (15.2)
divyauṣadhigaṇaḥ khyāto rasarājasya sādhane / (16.1)
vyastaṃ vātha samastaṃ vā yathālābhaṃ niyojayet // (16.2)
tīvragandharasasparśairvividhaistu vanodbhavaiḥ / (17.1)
mardanātsvedanātsūto mriyate badhyate'pi ca // (17.2)
raktaśṛṅgī kālakūṭaṃ hāridraṃ saktūkaṃ tathā / (18.1)
maustikaṃ viṣavargaḥ syāt mūṣākaraṇamucyate / (18.2)
tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśā ca mṛttikā / (18.3)
kūpīpāṣāṇapādaṃ ca vajravallyā dravairdinam // (18.4)
mardayet kārayenmūṣāṃ vajrākhyāṃ rasabandhakām / (19.1)
valmīkamṛttikāṅgārāḥ purāṇaṃ lohakiṭṭakam // (19.2)
śvetapāṣāṇakaṃ caitat sarvaṃ cūrṇyaṃ samaṃ samam / (20.1)
sarvatulyaṃ tuṣaṃ dagdhaṃ sarvaṃ toyaiśca mardayet // (20.2)
mūṣāsaṃpuṭakaṃ kuryāt sandhiṃ lipyācca tena vai / (21.1)
sarvakāryakarā eṣā vajramūṣā mahābalā // (21.2)
gārā dagdhāstuṣā dagdhā dagdhā valmīkamṛttikā / (22.1)
gajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam // (22.2)
pāṣāṇabhedīpatrāṇi kṛṣṇā mṛc ca samaṃ samam / (23.1)
vajravallyā dravairmardyaṃ dinaṃ vā śoṣayed dṛḍham // (23.2)
tena koṣṭhaṃ vaṅkanālaṃ vajramūṣāṃ ca kārayet / (24.1)
vartulā gostanākārā vajramūṣā prakīrtitā // (24.2)
mūrchane māraṇe bandhe dvaṃdvamelāpake hitā / (25.1)
saiva chidrānvitā madhyagambhīrā sāraṇocitā // (25.2)
prakaṭā śarāvakākārā bījanirvāpaṇe hitā / (26.1)
sūtaṃ dhānyābhrakaṃ tulyaṃ dinaṃ punarnavādravaiḥ / (26.2)PROC
marditaṃ taptakhalve tu vajramūṣāndhitaṃ pacet // (26.3)
ciñcābījaṃ meṣaśṛṃgī strīpuṣpaṃ cāmlavetasam / (27.1)
pañcāṅgaṃ śarapuṅkhāyāḥ śaśadantāḥ śilājatu // (27.2)
etatsamastaṃ vyastaṃ vā yathālābhaṃ sucūrṇayet / (28.1)
snuhyarkonmattavāruṇyāḥ kṣīraiḥ stanyairvimardayet // (28.2)
tadgolake kṣipedvajraṃ ruddhvā mūṣāṃ dhamed dṛḍham / (29.1)
guḍūcīṃ saindhavaṃ hiṃgu samustottaravāruṇīm // (29.2)
kvāthaiḥ kaulatthakaiḥ piṣṭvā tasmindrāve niṣecayet / (30.1)
tadvajraṃ pūrvavadgole kṣiptvā ruddhvā dhamettathā // (30.2)
secanāntaṃ punaḥ kuryādekaviṃśativārakam / (31.1)
tālamatkuṇayogena saptavāraṃ punardhamet // (31.2)
secayedaśvamūtreṇa tadvajraṃ mriyate dhruvam / (32.1)
trivarṣarūḍhakārpāsamūlamādāya peṣayet // (32.2)PROC
trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet / (33.1)
tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet // (33.2)
evaṃ saptapuṭaiḥ pakva ekaikena mṛto bhavet / (34.1)
tālakāsīsasaurāṣṭrayor hyapāmārgasya bhasma ca // (34.2)PROC
piṣṭvā kaulatthakaiḥ kvāthaistasminvajraṃ sutāpitam / (35.1)
kṣiptvā trisaptavārāṇi mriyate nātra saṃśayaḥ // (35.2)
vaikrāntabhasmanā sārdhaṃ peṣayedamlavetasam / (36.1)PROC
tadgolake kṣipedvajramandhamūṣāgataṃ dhamet // (36.2)
secayedaśvamūtreṇa pūrvagole punaḥ kṣipet / (37.1)
ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāttrisaptakam // (37.2)
mriyate nātra sandehaḥ sarvakarmasu yojayet / (38.1)
uttarāvāruṇīkṣīraiḥ kāntapāṣāṇajaṃ mukham // (38.2)PROC
kṣaṇaṃ piṣṭvā tu tadgole vajraṃ kṣiptvā pacedanu / (39.1)
nṛtaile gandhataile vā mriyate nātra saṃśayaḥ // (39.2)
bhūnāgaṃ gandhakaṃ vātha nārīstanyena peṣayet / (40.1)PROC
tadgolasya pacedvajraṃ pūrvataile mṛtaṃ bhavet // (40.2)
snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet / (41.1)PROC
vajraṃ nirudhya mūṣāṃ tāṃ śuṣkāṃ tīvrāgninā dhamet // (41.2)
taptamaśvasya mūtre tu kṣiptvā vajraṃ samāharet / (42.1)
ityevaṃ saptadhā kāryaṃ tatastālakamatkuṇāḥ // (42.2)
kṛtvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca / (43.1)
dhāmitaṃ pūrvavatsecyaṃ saptavārairmṛtaṃ bhavet // (43.2)
vajraṃ matkuṇarakteṣu kṣiptvā liptvātape kṣipet / (44.1)PROC
śuṣkaṃ lepyaṃ punaḥ śoṣyaṃ yāvat saptadināvadhi // (44.2)
viṣṇukrāntāpeṭakāryor dravaiḥ siñcet punaḥ punaḥ / (45.1)
taptaṃ taptaṃ tu tadvajraṃ śatavārānmṛtaṃ bhavet // (45.2)
gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā / (46.1)PROC
punaḥ strīrajasāloḍya tasminvajraṃ sutāpitam // (46.2)
secayettāpayedevaṃ mṛtaṃ syāttu trisaptadhā / (47.1)
mātuluṅgagataṃ vajraṃ ruddhvā bāhye mṛdā lipet / (47.2)PROC
pacet puṭe samuddhṛtya tadvacchatapuṭaiḥ pacet // (47.3)
nāgavallyā dravair liptaṃ tatpatreṇaiva veṣṭitam / (48.1)
jānumadhyasthitaṃ yāmaṃ tadvajraṃ mṛdutāṃ vrajet // (48.2)
mātṛvāhakajīvasya madhye vajraṃ vinikṣipet / (49.1)PROC
jambīrodaragaṃ vātha dolāyantre dinaṃ pacet // (49.2)
kulatthakodravakvāthais traiphale vā kaṣāyake / (50.1)
ahorātrāt samuddhṛtya jambīre tu punaḥ kṣipet // (50.2)
mātṛvāhakajīve vā kṣiptvā paktvā ca pūrvavat / (51.1)
punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet // (51.2)
badarīvaṭanimbānām aṅkurāṇi samāharet / (52.1)
piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet // (52.2)
aśvatthapatrakair veṣṭyaṃ tadgolaṃ jānumadhyagam / (53.1)
dinaṃ vā dhārayet kakṣe mṛdurbhavati niścitam // (53.2)
pāradaṃ tīkṣṇacūrṇaṃ ca dinamamlena mardayet / (54.1)PROC
tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ // (54.2)
nāgavallīdravaiścaiva veṣṭitaṃ dhānyarāśigam / (55.1)
māsānte tatsamuddhṛtya nāgavallyā dravairlipet / (55.2)
taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet // (55.3)
kāntapāṣāṇavajraṃ vā cūrṇaṃ vā kāntalohajam // (56.0)PROC
sasūtam amlayogena dinamekaṃ vimardayet / (57.1)
tadgole nikṣipedvajraṃ nimbakārpāsakolajaiḥ // (57.2)
patraiḥ piṣṭaistu saṃveṣṭya nāgavallīdalaistataḥ / (58.1)
veṣṭyaṃ tajjānumadhyasthaṃ dinānte mṛdutāṃ vrajet // (58.2)
eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim / (59.1)PROC
māsamātrātsamuddhṛtya jānumadhye tu pūrvavat // (59.2)
komalaṃ jāyate vajraṃ dinānte nātra saṃśayaḥ / (60.1)
vajraṃ tittiramāṃsena veṣṭayennikṣipenmukhe // (60.2)PROC
atisthūlasya bhekasya mukhaṃ sūtreṇa veṣṭayet / (61.1)
nikhaneddhastamātrāyāṃ bhūmau māsātsamuddharet // (61.2)
maṇḍūkasaṃpuṭe ruddhvā samyaggajapuṭe pacet / (62.1)
tadvajraṃ pūrvagolasthaṃ jānumadhye gataṃ dinam // (62.2)
bhavedvajraudanaṃ sākṣānmāryaṃ paścācca yojayet / (63.1)
sarvavajraudanānāṃ tu māraṇaṃ pūrvavadbhavet // (63.2)
trikṣāraiḥ pañcalavaṇair vasāmūtrāmlakodravaiḥ / (64.1)PROC
matsyapittaistailaghṛtaiḥ kulatthaiḥ kāñjikānvitaiḥ // (64.2)
saptāhaṃ dolakāyantre vyāghrīkandagataṃ pacet / (65.1)
saptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam // (65.2)
jambīrāṇāṃ drave magnamātape dhārayeddinam / (66.1)
śudhyanti ṭaṅkaṇaṃ śaṃkho varāṭāñjanagairikam / (66.2)
kāsīsaṃ bhūkhagaṃ caiva śuddhaṃ yogeṣu yojayet // (66.3)
yāmaikaṃ gandhakaṃ mardyaṃ dravair nimbājagandhayoḥ / (67.1)PROC
śṛṅgīdhattūrayorvātha tilaparṇyāśca vā dravaiḥ / (67.2)
tadādāya ghṛtaistulyaṃ lohapātre kṣaṇaṃ pacet // (67.3)
laghvagninā drutaṃ tadvai ajākṣīre vinikṣipet / (68.1)
ityevaṃ saptadhā kuryācchuddhimāyāti gandhakam // (68.2)
karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake // (69.0)PROC
kṣiptvā tasya mukhaṃ ruddhvā svacchavastreṇa buddhimān / (70.1)
gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet // (70.2)
taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhārayet / (71.1)
ācchādya ca śarāveṇa pṛṣṭhe deyaṃ puṭaṃ laghu // (71.2)
drutaṃ gandhaṃ samādāya bhāvyaṃ dhattūrajairdravaiḥ / (72.1)
tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ // (72.2)
ādāya matsyapittena saptadhā bhāvyamātape / (73.1)
tataḥ kośātakībījacūrṇena saha peṣayet // (73.2)
bhāvayedbhṛṅgajairdrāvaiḥ saptāham ātape khare / (74.1)
toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam // (74.2)
ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ / (75.1)
bhṛṅgarājadravāntasthaṃ samyak śuddhaṃ bhavettu tat // (75.2)
atha śuddhasya gandhasya tailapātanamucyate / (76.1)PROC
amlaparṇī devadālī dāḍimaṃ mātuluṅgakam // (76.2)
nāraṅgaṃ vā yathālābhaṃ dravamekasya cāharet / (77.1)
gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam // (77.2)
etābhyāṃ gandhakaṃ bhāvyaṃ gharme vāratrayaṃ punaḥ / (78.1)
dhattūrastulasī kṛṣṇā laśunaṃ devadālikā // (78.2)
śigrumūlaṃ kākamācī karpūraṃ śaṅkhapuṣpikā / (79.1)
kṛṣṇāguru ca kastūrī vandhyākarkoṭakī samam // (79.2)
mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake / (80.1)
anena lohapātrasthaṃ bhāvayetpūrvagandhakam // (80.2)
trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam / (81.1)
idaṃ gandhakatailaṃ syāttattadyogeṣu yojayet // (81.2)
sacūrṇeṇāranālena dolāyantreṇa tālakam / (82.1)PROC
dinaṃ pakvaṃ vicūrṇyātha bhāvyaṃ kūṣmāṇḍajairdravaiḥ // (82.2)
śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ viśuddhaye / (83.1)
tālakaṃ kaṇaśaḥ kṛtvā tālāt pādāṃśaṭaṅkaṇam // (83.2)PROC
dvayaṃ jambīrajair drāvaiḥ kṣālayetkāñjikaistathā / (84.1)
tacchuṣkaṃ poṭalībaddhaṃ sacūrṇe kāñjike pacet // (84.2)
dvidinaṃ dolakāyantre tadvatkūṣmāṇḍajairdravaiḥ / (85.1)
pācitaṃ śuddhimāyāti tālaṃ sarvatra yojayet // (85.2)
suvarṇavarṇaṃ vimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam / (86.1)PROC
punarnavāyāḥ kalkasthaṃ kaulatthe svedayejjale // (86.2)
saindhavairbījapūrāktairyuktaṃ vā poṭalīkṛtam / (87.1)
dolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam // (87.2)
rajasvalārajomūtrai rasakaṃ bhāvayeddinam / (88.1)PROC
taireva dinamekaṃ tu mardayecchuddhim āpnuyāt // (88.2)
punarnavāmeghanādakapijambīratindukaiḥ / (89.1)
agastipuṣpakumudayavaciñcāmlavetasaiḥ // (89.2)
yavasūraṇabhūdhātrīmāṇḍūkīkaravīrakaiḥ / (90.1)
kāravallīkṣīrakandaraktotpalaśamīvanaiḥ // (90.2)
meṣaśṛṅgyā coṣṭravasāśakravāruṇiṭaṅkaṇaiḥ / (91.1)
tailamatsyavasāvyoṣair dravairetaiḥ sakāñjikaiḥ // (91.2)
etaiḥ samastairvyastairvā dolāyantre dinatrayam / (92.1)
abhrapatrādyuparasān śuddhihetostu pācayet // (92.2)
sūryāvarto vajrakandaḥ kadalī devadālikā / (93.1)
śigruḥ kośātakī vandhyā kākamācī ca vālukam // (93.2)
āsāmekarasenaiva trikṣārapaṭupañcakam / (94.1)
bhāvayedamlavargeṇa tīvragharme dināvadhi // (94.2)
etatkalkena saṃlepyamabhrakaṃ vajramākṣikam / (95.1)
vaikrāṃtaṃ sasyakaṃ tālaṃ kāntapāṣāṇam añjanam // (95.2)
vimalāṃ ca śilāṃ tutthamanyānuparasāṃstathā / (96.1)
dolāyantre sāranāle pūrvakalkayute pacet / (96.2)
tīvrānale dinaikena śuddhimāyānti tāni vai // (96.3)
śuddhamabhraṃ bhinnapatraṃ kṛtvā vrīhiyute dṛḍhe / (97.1)PROC
vastre baddhvā sāranāle bhāṇḍamadhye vimardayet // (97.2)
hastābhyāṃ svayamāyāti yāvadamlāntare tu tat / (98.1)
dravaṃ tyaktvā tu tacchoṣyaṃ dinaṃ dhānyābhrakaṃ bhavet // (98.2)
etaddhānyābhrakaṃ mardyaṃ bhānudugdhair dināvadhi / (99.1)PROC
kṛtvā pūpaṃ bhānupatrairveṣṭitaṃ pācayetpuṭe // (99.2)
ityevaṃ daśadhā pācyaṃ dugdhairbhāvyaṃ punaḥ punaḥ / (100.1)
tato vaṭajaṭākvāthairmardyaṃ daśapuṭaiḥ pacet // (100.2)
saghṛtair mahiṣīkṣīrairmardyaṃ deyaṃ puṭatrayam / (101.1)
niścandraṃ jāyate hyabhraṃ yojanīyaṃ rasāyane // (101.2)
punarnavādyauṣadhāni khyātāni hyabhraśodhane // (102.0)PROC
dhānyābhrakaṃ tu taireva tridinaṃ tu puṭe pacet / (103.1)
pūrvavatkramayogena mriyate pañcabhiḥ puṭaiḥ // (103.2)
taile takre gavāṃ mūtre kāñjike ravidugdhake / (104.1)PROC
kulatthānāṃ kaṣāye ca jambīrāṇāṃ drave tathā // (104.2)
taptvā taptvā niṣiñced ekaikasmiṃstu saptadhā / (105.1)
svarṇādilohapatrāṇi śuddhimāyānti niścitam // (105.2)
drāvite nāgavaṅge ca pacettadvadviśuddhaye / (106.1)
trikṣāraṃ paṃcalavaṇaṃ jambīrāmlena saptadhā // (106.2)PROC
bhāvayedātape tīvre tatkalkena vilepya ca / (107.1)
ghoṣāratāmrapatrāṇāṃ śuddhyai gajapuṭe pacet // (107.2)
lohapātre pacennāgaṃ tulyaṃ yāvaddrutaṃ bhavet / (108.1)PROC
cālyaṃ palāśadaṇḍena bhasmībhūtaṃ samuddharet // (108.2)
bhasmatulyāṃ śilāṃ tasminkṣiptvā cāmlena kenacit / (109.1)
peṣayedyāmamātraṃ tu ruddhvā gajapuṭe pacet // (109.2)
svāṅgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam / (110.1)
amlena yāmamātraṃ ca ruddhvā pacecca pūrvavat / (110.2)
evaṃ ṣaṣṭipuṭaiḥ pakvo mṛto bhavati pannagaḥ // (110.3)
nārīstanyena sampiṣṭaṃ hiṅgūlaṃ palapañcakam // (111.0)PROC
tena lohasya patrāṇi lepayet palapañcakam / (112.1)
ruddhvā gajapuṭe pacyāt kaṣāyaistraiphalaiḥ punaḥ // (112.2)
jambīrair āranālairvā viṃśāṃśadaradena ca / (113.1)
piṣṭvā ruddhvā puṭellohaṃ tadvatpācyaṃ punaḥ punaḥ // (113.2)
catvāriṃśatpuṭaireva tīkṣṇaṃ kāntaṃ ca muṇḍakam / (114.1)
mriyate nātra saṃdeho dattvā dattvaiva hiṅgulam // (114.2)
lohapātre drute vaṅge pādāṃśaṃ tālakaṃ kṣipet / (115.1)PROC
cālyam aśvatthadaṇḍena jātaṃ bhasma samuddharet // (115.2)
tadbhasma haritālaṃ tu tulyamamlena mardayet / (116.1)
palāśakadravairvātha yāmānte coddhṛtaṃ puṭet // (116.2)
uddhṛtya daśamāṃśena tālena saha mardayet / (117.1)
pūrvadrāvaistu yāmaikaṃ ruddhvā gajapuṭe pacet / (117.2)
catvāriṃśatpuṭairevaṃ pakvaṃ syānmṛtavaṅgakam // (117.3)
kaṇṭavedhīkṛtaṃ tāmrapatraṃ tulyāṃśagandhakaiḥ // (118.0)PROC
amlapiṣṭaiḥ pralipyātha ruddhvā gajapuṭe pacet / (119.1)
uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet // (119.2)
jambīrairāranālairvā piṣṭvā ruddhvā puṭet punaḥ / (120.1)
evaṃ catuḥpuṭaiḥ pacyādgandho deyaḥ puṭe puṭe // (120.2)
mātuluṅgadravairevaṃ puṭamekaṃ pradāpayet / (121.1)
sitaśarkarayā pañcapuṭaṃ deyaṃ mṛtaṃ bhavet // (121.2)
mākṣikenāmlapiṣṭena tattulyaṃ tārapatrakam / (122.1)PROC
liptvā ruddhvā puṭe paktvā samuddhṛtya vicūrṇayet // (122.2)
kaṇāmākṣikasindhūtthabhūdhātryaśca samaṃ samam / (123.1)
pūrvacūrṇena tulyāṃśamidamamlena mardayet // (123.2)
ruddhvā gajapuṭe pacyāttaireva mardayetpuṭet / (124.1)
evaṃ saptapuṭaiḥ pakvaṃ tāraṃ bhasmatvamāpnuyāt // (124.2)
mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit / (125.1)PROC
piṣṭvā tena samāṃśena svarṇapatrāṇi lepayet // (125.2)
ruddhvā gajapuṭe paktvā samuddhṛtya vicūrṇayet / (126.1)
tasminnevaṃ mṛtaṃ nāgamaṣṭamāṃśena lepayet // (126.2)
yāmaikaṃ mardayed amlai ruddhvā gajapuṭe pacet / (127.1)
evamaṣṭapuṭaiḥ pakvaṃ mṛtaṃ bhavati hāṭakam / (127.2)
āre ghoṣe prakartavyaṃ tāmravanmāraṇaṃ param // (127.3)
vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca / (128.1)
pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai // (128.2)

0 secs.