Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
hemarūpyārkavaṅgāhilohair lohāḥ ṣaḍīritāḥ / (1.1)
akṛtrimā ime ghoṣāvartakādyāstu kṛtrimāḥ // (1.2)
śuddhā mṛtā nirutthāśca sarvarogaharāḥ smṛtāḥ / (2.1)
aśuddhān hīnapākāṃśca rogamṛtyupradāṃstyajet // (2.2)
lohaṃ sūtayutaṃ doṣāṃstyajet sūtaśca lohayuk / (3.1)
ataḥ svarṇādilohāni vinā sūtaṃ na mārayet // (3.2)
svarṇaṃ pañcavidhaṃ proktaṃ prākṛtaṃ sahajāgnije / (4.1)
etat svarṇatrayaṃ devabhojyaṃ ṣoḍaśavarṇakam // (4.2)
khanijaṃ rasavādotthaṃ supattrīkṛtya śodhitam / (5.1)
taccaturdaśavarṇāḍhyaṃ manujārhaṃ rujāpaham // (5.2)
suvarṇaṃ saptaśo vāpyaṃ kāñcanārarase śuciḥ / (6.1)PROC
suvarṇe galite nāgaṃ prakṣipet ṣoḍaśāṃśakam // (6.2)PROC
amlena mardayitvā tu kṛtvā tasya ca golakam / (7.1)
gandhakaṃ golakasamaṃ vinikṣipyādharottaram // (7.2)
śarāvasaṃpuṭe kṛtvā saṃnirudhya pratāpayet / (8.1)
triṃśadvanotpalairagnau saptadhā bhasmatāṃ vrajet // (8.2)
tiktaṃ kaṣāyaṃ jvarahṛtsvādupākaṃ balāvaham / (9.1)
vayodhīḥkāntidaṃ vṛṣyaṃ śoṣālakṣmīviṣāpaham // (9.2)
kailāse sahajaṃ rūpyaṃ khanijaṃ kṛtrimaṃ bhuvi / (10.1)
vyutkrameṇa guṇaiḥ śreṣṭhaṃ nāgottīrṇaṃ rase hitam // (10.2)
śvetāgastirase rūpyaṃ svarṇavacchuci māraṇam / (11.1)PROC
gandhakāmlakasaṃyogānnāgaṃ hitvā kṣipet trapu // (11.2)
vayaḥśukrabalotsāhakaraṃ sarvāmayāpaham / (12.1)
etadbhasmāmlalipto'sistāmravarṇastadā mṛtiḥ // (12.2)
suvarṇamathavā rūpyaṃ yoge yatra na vidyate / (13.1)
tatra kāntodbhavaṃ lohaṃ kṣepyaṃ taistatsamaṃ guṇaiḥ // (13.2)
dvyarkau nepālamlecchau tu rase nepāla uttamaḥ / (14.1)
ghanaghātasahaḥ snigdho raktapatro'malo mṛduḥ // (14.2)
mlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ / (15.1)
miśrito nāgalohābhyāṃ na śreṣṭho rasakarmaṇi // (15.2)
tāmraṃ tu viṣavajjñeyaṃ yatnataḥ sādhyate hi tat / (16.1)
eko doṣo viṣe samyaktāmre tvaṣṭau prakīrtitāḥ // (16.2)
kuṣṭhaṃ reko vamirbhrāntistāpo vātaśca kāmalā / (17.1)
dehasya nāśanaṃ doṣā ityaṣṭau kathitā budhaiḥ // (17.2)
gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā / (18.1)PROC
vāriṇā kṣālayet paścādekaviṃśatidhā śuciḥ // (18.2)
pāradaṃ gandhakaṃ tāmraṃ samamamlena mardayet / (19.1)PROC
jāyate tripuṭād bhasma vālukāyantrato'thavā // (19.2)
gandhārkau dvyekabhāgau ca śarāvasaṃpuṭe puṭet / (20.1)PROC
svāṅgaśītaṃ ca saṃpeṣya khalve vastreṇa gālayet // (20.2)
sāmudraṃ tatsamaṃ kṛtvā punaḥ puṭanamācaret / (21.1)
tadeva tatkṣaye deyaṃ sāmudraṃ ca punaḥ punaḥ // (21.2)
kāsīsasya jalenaiva vāraṃ vāraṃ tu bhāvayet / (22.1)
catuḥṣaṣṭipuṭairitthaṃ nirutthaṃ yogavāhikam // (22.2)
tattāmraṃ sauraṇe kande puṭetpañcāmṛte'thavā / (23.1)
aṣṭau doṣāṃśca pūrvoktān na karoti guṇāvaham // (23.2)
hanti gulmakṣayājīrṇakāsapāṇḍvāmayajvarān / (24.1)
sthaulyodare kaphaṃ śūlamūrdhvādhaḥśodhanaṃ param // (24.2)
khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate / (25.1)
khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam // (25.2)
kanyābhṛṅgarase vaṅganāgau śodhyau trisaptadhā / (26.1)PROC
athavā brahmavṛkṣotthe kvāthe nirguṇḍije'thavā // (26.2)
mṛdbhājane drute vaṅge ciñcāśvatthatvaco rajaḥ / (27.1)
kṣipettasya caturthāṃśaṃ lohadarvyā pracālayet // (27.2)
yāvadbhasmatvamāyāti tataḥ khalve satālakam / (28.1)
brahmadrukvāthakalkābhyāṃ mardyaṃ gajapuṭe pacet // (28.2)
puṭe puṭe daśāṃśāṃśaṃ dattvaivaṃ daśadhā puṭet / (29.1)
vaṅgabhasma nirutthaṃ tat pāṇḍumehagadāpaham // (29.2)
karīṣasaṃpuṭe vaṅgapatraṃ chāgaśakṛdyutam / (30.1)
mriyate puṭamātreṇa tanmehān hanti viṃśatim // (30.2)
vaṅgavannāgabhasmāpi kṛtvādau tatsamāṃ śilām / (31.1)PROC
kṣiptvā tuṣodakairmardyaṃ dadyād gajapuṭaṃ tataḥ // (31.2)
ṣaṣṭyaṃśaṃ gandhakaṃ dattvā pācyaṃ ṣaṣṭipuṭāvadhi / (32.1)
nāgabhasma nirutthaṃ tadvaṅgabhasmaguṇādhikam // (32.2)
mṛtaṃ vaṅgaṃ ca nāgaṃ ca rasabhasma samaṃ guṇaiḥ / (33.1)
parasparamalābhe ca yojayettat parasparam // (33.2)
muṇḍaṃ tīkṣṇaṃ tathā kāntaṃ bhedāstasya trayodaśāḥ / (34.1)
mṛdu kuṇṭhaṃ ca kāṇḍāraṃ trividhaṃ muṇḍamucyate // (34.2)
kharasāraṃ ca hotrāsaṃ tārāvartaṃ viḍaṃ tathā / (35.1)
kāntaṃ lohaṃ gajākhyaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate // (35.2)
pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / (36.1)
pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat // (36.2)
kāntaṃ lohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā / (37.1)
cumbakaṃ drāvakaṃ ceti guṇāstasyottarottarāḥ // (37.2)
muṇḍādisarvalohāni tāmravacchodhayet sudhīḥ / (38.1)
lohapākastridhā prokto mṛdurmadhyaḥ kharastathā / (38.2)
paṅkaśuṣkarasau pūrvau vālukāsadṛśaḥ kharaḥ // (38.3)
lohapatraṃ gandhaliptaṃ vahnau taptaṃ punaḥ punaḥ / (39.1)PROC
kṣipenmīnākṣikānīre yāvattatraiva śīryate // (39.2)
rasahiṅgulagandhena tulyaṃ tanmardayed dṛḍham / (40.1)
nirguṇḍīvṛṣamatsyākṣīrasairgajapuṭānmṛtiḥ // (40.2)
lohacūrṇaṃ varākvāthe piṇḍaṃ kṛtvā punaḥ punaḥ / (41.1)PROC
ṣoḍaśāṅgulamāne hi nirvātagartake puṭet // (41.2)
catuḥṣaṣṭipuṭaireva jāyate padmarāgavat / (42.1)
nirutthāmbutaraṃ yogavāhi syātsarvarogahṛt // (42.2)
jambūtvacārase tindumārkaṇḍapatraje'thavā / (43.1)PROC
trisaptadhātape śoṣyaṃ peṣyaṃ vāritaraṃ bhavet // (43.2)
ciñcāpatranibhaṃ lohapatraṃ dantīdrave kṣipet / (44.1)PROC
gharme dhṛtvā raso deyo mṛtaṃ yāvadbhavecca tat // (44.2)
matsyākṣīrasamadhyasthaṃ lohapatraṃ vinikṣipet / (45.1)PROC
triṃśaddināni gharme tu tato vāritaraṃ bhavet // (45.2)
lohamadhvājyagaṃ tāraṃ dhmātaṃ cetpūrvamānakam / (46.1)
tadā lohaṃ nirutthaṃ syādanyathā sādhayetpunaḥ // (46.2)
varākvāthe tu tattulyaṃ ghṛtamāyasam / (47.1)
sitā lohamitā tāmre pakvaṃ cāmṛtavadbhavet // (47.2)
grahaṇīpāṇḍuśophārśojvaragulmapramehakān / (48.1)
hanti plīhāmayaṃ lohaṃ balabuddhivivardhanam // (48.2)
kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikā tathā / (49.1)
madyamamlarasaṃ caiva tyajellohasya sevakaḥ // (49.2)
gomūtre triphalākvāthe taptaṃ śodhyaṃ trisaptadhā / (50.1)
svarṇādi sarvalohānāṃ kiṭṭaṃ tattadguṇāvaham // (50.2)
kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam / (51.1)
tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam // (51.2)
lavaṇāntargataṃ bhāṇḍe sattvaṃ kharparasambhavam / (52.1)PROC
sukhaṃ ruddhvā vipakvaṃ tanmriyate gajavahninā // (52.2)
mṛtastu rasako rūkṣastridoṣaghno jvarāpahaḥ / (53.1)
yogavāhyatisāraghnaḥ kledaghno viḍvibandhakṛt // (53.2)
kāṃsyapittalayoḥ prokte tāmravacchuddhimāraṇe / (54.1)
sitā gavyayutā deyā dhātubhakṣaṇavaikṛtau // (54.2)
athaikaḥ pāradādbhāgo gandhako dviguṇastataḥ / (55.1)
tayoḥ samaṃ suvarṇādinirutthaṃ śīghramāraṇam // (55.2)
samadhvājyaṭaṅkaṇairguñjāguḍābhyāṃ mṛtadhātavaḥ / (56.1)
dhmātāḥ piṇḍakṛtā naiva jīvanti te nirutthakāḥ // (56.2)
sagandhaścotthito dhāturmardyaḥ kanyārase dinam / (57.1)
pakvo gajapuṭo divyaṃ sarvo yāti nirutthatām // (57.2)
pītaṃ sitāsitaṃ raktamekaikaṃ khaṃ caturvidham / (58.1)
pinākaṃ darduraṃ nāgaṃ vajraṃ cāgnau parīkṣayet // (58.2)
na patrāṇi na śabdāṃśca kuryāttadvajrasaṃjñakam / (59.1)
trīṇi dhmātāni kiṭṭaṃ hi vajrī sattvaṃ vimuñcati // (59.2)
tatsattvaṃ vidhivadgrāhyaṃ śodhyaṃ māryaṃ ca lohavat / (60.1)
sattvābhāve tu niścandraṃ raseṣviṣṭaṃ taducyate // (60.2)
dhānyābhraṃ meghanādair jhaṣanayanajalair jambhalaiṣṭaṅkaṇena khalve saṃmardya gāḍhaṃ tadanu gajapuṭān dvādaśaivaṃ pradadyāt / (61.1)PROC
mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram // (61.2)
mṛtaṃ niścandratāṃ yātamaruṇaṃ cāmṛtopamam / (62.1)
sacandraṃ viṣavajjñeyaṃ mṛtyukṛdvyāghraromavat // (62.2)
varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdikkramāṃśakam / (63.1)PROC
mṛdvagninā pacellohe cāmṛtīkaraṇaṃ bhavet // (63.2)
vayaḥstambhakārī jarāmṛtyuhārī balārogyadhārī mahākuṣṭhahārī / (64.1)
mṛto meghakaḥ sarvarogeṣu yojyaḥ sadā sūtarājasya vīryeṇa tulyaḥ // (64.2)
kṣārāmlaṃ dvidalaṃ varjyaṃ karkoṭikāravellakam / (65.1)
vṛntākaṃ ca karīraṃ ca tailaṃ cābhrakasevane // (65.2)

0 secs.