Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
gandhaṃ viṣādinepālaṃ godugdhe'tha śilājatu / (1.1)
gomūtreṇa ca tālādyaṃ śaṅkhādyam amlataḥ śuciḥ // (1.2)
raseṣūktaṃ viṣaṃ grāhyaṃ tulyaṃ ṭaṅkaṇapeṣitam / (2.1)
tanmṛtaṃ yogavāhi syāt sūtābhrāyaḥ samaṃ guṇaiḥ // (2.2)
nīlakaṇṭhākhyamantreṇa viṣaṃ saptābhimantritam / (3.1)
auṣadhe ca rase caiva dātavyaṃ hitamicchatā // (3.2)
nānārasauṣadhairye tu duṣṭā yāntīha no gadāḥ / (4.1)
te naśyanti viṣe datte śīghraṃ vātakaphodbhavāḥ // (4.2)
śreṣṭhamadhyāvarā mātrā aṣṭaṣaṭkacaturyavāḥ / (5.1)
atimātraṃ yadā bhuktaṃ tadājyaṭaṅkaṇe pibet // (5.2)
rajanīṃ meghanādaṃ vā sarpākṣīṃ vā ghṛtānvitām / (6.1)
lihedvā madhusarpirbhyāṃ cūrṇitām arjunatvacam // (6.2)
na deyaṃ krodhine klībe pittārte rājayakṣmiṇi / (7.1)
kṣuttṛṣṇābhramagharmādhvasevine kṣīṇarogiṇe // (7.2)
gurviṇībālavṛddheṣu na viṣaṃ rājamandire / (8.1)
rasāyanarate dadyādghṛtakṣīrahitāśine // (8.2)
lāṅgalīvajrihemārkahayāriviṣamuṣṭikāḥ / (9.1)
etānyupaviṣāṇyāhuḥ yastāni rasakarmaṇi // (9.2)
samudre mathyamāne tu vāsukervadanāddrutaḥ / (10.1)
phenaugho vyākulatvācca phūtkārātpatitaḥ kṣitau // (10.2)
tenāhiphenamākhyātaṃ tiktaṃ saṃgrāhi śoṣaṇam / (11.1)
mohakṛcchvāsakāsaghnaṃ sevitaṃ tyaktumakṣamam // (11.2)
śleṣmahṛdvātakṛd yuktyā yuktaṃ tadamṛtaṃ viṣam / (12.1)
vīryastambhakaraṃ nṛṇāṃ strīṇāṃ saukhyapradāyakam // (12.2)
purā devaiśca daityaiśca mathito ratnasāgaraḥ / (13.1)
tasmādamṛtamutpannaṃ devaiḥ pītaṃ na dānavaiḥ // (13.2)
tadā dhanvantarerhastādamṛtaṃ patitaṃ bhuvi / (14.1)
tasmin sarvairlehyamāne darbhair jihvā dvidhā kṛtā // (14.2)
jihvāsṛgviṣasambhūtā siddhamūlī mahauṣadhī / (15.1)
sā caturdhā sitā raktā pītā kṛṣṇā prasūnakaiḥ // (15.2)
āhlādinī buddhirūpā yoge mantre ca siddhidā / (16.1)
sarvarogaharī kāmajananī kṣutprabodhanī // (16.2)

0 secs.