Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt / (1.1)
yaddṛṣṭaṃ sulabhaṃ suvarṇakaraṇaṃ tārasya saṃraṃjanāt / (1.2)
satyaṃ sajjanarakṣaṇāturatayā saṃtanyate tattvataḥ // (1.3)
daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / (2.1)
stokaṃ stokaṃ kṣipetkhalve mardakena śanaiḥ śanaiḥ // (2.2)
kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā / (3.1)
bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ śuddhahāṭakam // (3.2)
amlena mardayedyāmaṃ khyāteyaṃ svarṇapiṣṭikā / (4.1)
gandhapiṣṭiṃ hemapiṣṭyā samayā veṣṭayedbahiḥ // (4.2)
vastreṇa veṣṭayed gāḍhaṃ sūtākhye lohasaṃpuṭe / (5.1)
nidhāya poṭalīmadhye sarvatulyaṃ ca gandhakam // (5.2)
kṣiptvā nirodhayetsaṃdhiṃ mṛlloṇena ca rodhayet / (6.1)
bhūdharākhye puṭe paktvā jīrṇe gandhaṃ punaḥ kṣipet // (6.2)
ṣaḍguṇe gandhake jīrṇe śanairvastraṃ nivārayet / (7.1)
punaḥ punaḥ samaṃ gandhaṃ dattvā jāryaṃ śanaiḥ śanaiḥ // (7.2)
niḥśeṣaṃ naiva kartavyaṃ pramādādyāti sūtakaḥ / (8.1)
evaṃ śataguṇe jīrṇe yantrāduddhṛtya piṣṭikām // (8.2)
tattulye saṃpuṭe hemni ruddhvā bāhye ca veṣṭayet / (9.1)
kumārīdravapiṣṭena kācenāṅgulamātrakam // (9.2)
tadbahiṣṭaṅkaṇenaiva loṇamṛttikayā tataḥ / (10.1)
veṣṭyam aṅgulitailena sūryatāpena śoṣitam // (10.2)
koṣṭhīyantre gataṃ dhāmyaṃ vaṅkanāle dṛḍhāgninā / (11.1)
tatkhoṭaṃ jāyate divyaṃ sindūrāruṇasaṃnibham // (11.2)
tena vedhastu tārasya drutasya śatabhāgataḥ / (12.1)
deyaḥ saṃjāyate svarṇaṃ siddhayoga udāhṛtaḥ // (12.2)
gandhakaṃ śodhitaṃ cūrṇyaṃ saptadhā kanakadravaiḥ / (13.1)
bhāvayedātape tadvannārīṇāṃ rajasā punaḥ // (13.2)
tad gandhaṃ karṣamekaṃ tu narapittena lolitam / (14.1)
palaikaṃ pāradaṃ śuddham ātape kharpare kṣipet // (14.2)
tatpṛṣṭhe lolitaṃ gandhaṃ kṣiptvāṅguṣṭhena mardayet / (15.1)
piṣṭikā jāyate divyā sarvakāmaphalapradā // (15.2)
tilaparṇīrasenaiva saptadhā śuddhagaṃdhakam / (16.1)
bhāvayetpeṣayettacca chāyāśuṣkaṃ punaḥ punaḥ // (16.2)
śuddhaṃ sūtaṃ palaikaṃ ca mūṣāyāṃ hi nidhāpayet / (17.1)
śuddhasvarṇasya gulikāṃ niṣkamātrāṃ vinikṣipet // (17.2)
tāṃ mūṣāṃ vālukāyantre sthāpayetpūrvagandhakam / (18.1)
truṭiśastruṭiśo dattvā cullyāṃ mandāgninā pacet // (18.2)
pādāṃśe gandhake jīrṇe jāyate gandhapiṣṭikā / (19.1)
gandhapiṣṭiḥ pṛthaggrāhyā svarṇasya gulikāṃ vinā // (19.2)
chāyāyāṃ gandhakaṃ bhāvyaṃ śatadhā markaṭīdravaiḥ / (20.1)
gharme mṛtkharpare sūtaṃ kṣipet kiṃcic ca gandhakam // (20.2)
markaṭīdravasaṃyuktaṃ jīrṇe gandhe dravaṃ punaḥ / (21.1)
deyaṃ pādāṃśakaṃ yāvadgandhakaṃ sadravaṃ kramāt // (21.2)
jāyate piṣṭikā divyā sarvakāmaphalapradā / (22.1)
gandhakaṃ sūkṣmacūrṇaṃ tu kāñjikaiḥ kṣālayettridhā // (22.2)
tridhā jambīrajairdrāvairhaṃsapādyāśca saptadhā / (23.1)
karpūraṃ ca pṛthagbhāvyaṃ śvetādrikarṇikādravaiḥ // (23.2)
ātape trīṇi vārāṇi tato jāraṇamārabhet / (24.1)
dviguñjāmātrakarpūrair yantragarbhaṃ pralepayet // (24.2)
tadgarbhe bhāvitaṃ gandhaṃ sārdhaniṣkaṃ pradāpayet / (25.1)
śuddhasūtaṃ palaṃ cārdhaṃ karpūraṃ pūrvatulyakam // (25.2)
pūrvatulyaṃ tato gandhaṃ krameṇātha pradāpayet / (26.1)
śvetādrikarṇikāmūlaṃ gomūtreṇa prapeṣayet // (26.2)
ācchādya tena kalkena śarāveṇa nirudhya ca / (27.1)
pācayennalikāyantre dinānte taṃ samuddharet // (27.2)
karpūrādi punardeyaṃ tadvajjāryaṃ dināvadhi / (28.1)
ityevaṃ tu punaḥ kuryājjāyate gandhapiṣṭikā // (28.2)
pāradasya palaikaṃ tu karṣaikaṃ śuddhagandhakam / (29.1)
snigdhakhalve karāṅgulyā devadālīdrave plutam // (29.2)
mardayedātape tīvre jāyate gandhapiṣṭikā / (30.1)
śuddhasūtaṃ palaikaṃ tu karṣārdhaṃ śuddhagandhakam // (30.2)
nidhāya tāmrakhalve tu tadadho'gniṃ mṛduṃ kṣipet / (31.1)
karāṅguṣṭhena saṃmardya yāmādbhavati piṣṭikā // (31.2)
tiktakośātakībījaṃ cāṇḍālīkanda eva ca / (32.1)
nārīstanyena sampiṣya lepayed gandhapiṣṭikām // (32.2)
nikṣipetsūraṇe kande kṣīrakandodare tathā / (33.1)
vandhyākarkoṭakīvajrakande vā kuḍuhuñjike // (33.2)
mukhaṃ kandasya majjābhī ruddhvā kandaṃ mṛdā lipet / (34.1)
puṭayedbhūdhare yantre karīṣāgnau dināvadhi // (34.2)
ūrdhvādhaḥ parivartena yathā kando na dahyate / (35.1)
tataḥ piṣṭīṃ samuddhṛtya stambhitā jāyate dhruvam // (35.2)
athāsyā jāraṇā kāryā stanākhye lohasaṃpuṭe / (36.1)
nidhāya jārayedgandhaṃ tulyaṃ tulyaṃ tu bhūdhare // (36.2)
jīrṇe gandhe punardeyaṃ yantre jāryaṃ ca pūrvavat / (37.1)
evaṃ śataguṇaṃ jāryaṃ jīrṇe yantrātsamuddharet // (37.2)
sarvāsāṃ gandhapiṣṭīnāṃ rañjanaṃ syāttu jāraṇāt / (38.1)
divyauṣadhagaṇadrāvaiḥ piṣṭiḥ khalve vimardayet / (38.2)
dinānte golakaṃ kṛtvā bījair divyagaṇodbhavaiḥ // (38.3)
lepayedvajramūṣāṃ tu golaṃ tatra nirodhayet / (39.1)
dinaikaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet // (39.2)
samuddhṛtya punarmardyaṃ pūrvadrāvaistu pūrvavat / (40.1)
puṭāntaṃ kārayed evaṃ daśavāraṃ punaḥ punaḥ // (40.2)
mriyate nātra saṃdeho gandhapiṣṭyās tataḥ punaḥ / (41.1)
mṛtapiṣṭipalaikaṃ tu peṣayedvāsakadravaiḥ // (41.2)
tatkalkairnāgapatraṃ tu lepayitvā palāṣṭakam / (42.1)
chāyāśuṣkaṃ nyasetpiṇḍe vāsāpatrasamudbhave // (42.2)
taṃ piṇḍaṃ saṃpuṭe ruddhvā puṭedāraṇyakotpalaiḥ / (43.1)
samuddhṛtya punardeyā palaikā mṛtapiṣṭikā // (43.2)
vāsādrāvairdinaṃ mardyaṃ taṃ golaṃ veṣṭayetpunaḥ / (44.1)
vāsāpatrotthapiṇḍena ruddhvā gajapuṭe pacet // (44.2)
evaṃ punaḥ punaḥ kuryādraktavarṇaṃ mṛtaṃ bhavet / (45.1)
tannāgaṃ palamātraṃ tu yāmaikaṃ vāsakadravaiḥ // (45.2)
marditaṃ lepayettena tāmrapatraṃ palāṣṭakam / (46.1)
dinaikaṃ pācanāyantre pācayenmriyate dhruvam // (46.2)
ṣoḍaśāṃśena tenaiva tāre vedhaṃ pradāpayet / (47.1)
tattāraṃ jāyate svarṇaṃ jāmbūnadasamaprabham // (47.2)
yayā kayā gandhapiṣṭyā stambhanaṃ jāraṇaṃ vinā / (48.1)
pūrvavatkramayogena divyaṃ bhavati kāñcanam // (48.2)
arjunasya tvaco bhasma vāsābhasma samaṃ samam / (49.1)
gṛhakanyādravairmardyaṃ dinaikaṃ tena lepayet // (49.2)
kaṇṭavedhyaṃ nāgapatraṃ ruddhvā laghupuṭe pacet / (50.1)
uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ sabhasmakaiḥ // (50.2)
ruddhvā gajapuṭe paktvā svāṅgaśītaṃ samuddharet / (51.1)
evaṃ śatapuṭaiḥ pācyaṃ bhasma drāvaiśca mardayet // (51.2)
tenaiva tārapatrāṇi madhuliptāni lepayet / (52.1)
ruddhvā gajapuṭe paktvā punarliptvā puṭe pacet // (52.2)
ityevaṃ tu tridhā kuryāttāramāyāti kāñcanam / (53.1)
lohapātre drute nāge cūrṇitaṃ rasakaṃ samam // (53.2)
kṣiptvā cullyāṃ pacedyāmaṃ cālyaṃ pāṣāṇamuṣṭinā / (54.1)
yāmānte hiṅgulaṃ kṣepyaṃ cūrṇitaṃ nāgatulyakam // (54.2)
susūkṣmaṃ mardayettāvat dṛḍhaṃ pāṣāṇamuṣṭinā / (55.1)
paceccaṇḍāgninā tāvaddinānāmekaviṃśatim // (55.2)
jāyate kuṅkumābhaṃ tu tāraṃ tenaiva vedhayet / (56.1)
catuḥṣaṣṭitamāṃśena divyaṃ bhavati kāñcanam // (56.2)
drāvayetkharpare nāgaṃ pādāṃśaṃ tatra nikṣipet / (57.1)
ciñcāśvatthatvacaḥ kṣāraṃ lohadarvyā vimardayet // (57.2)
yāmānte tatsamuddhṛtya vajrīkṣīrairdināvadhi / (58.1)
mardyaṃ khalve samuddhṛtya mṛdbhāṇḍāntarnirodhayet // (58.2)
pacedrātrau caturyāmaṃ cullyāṃ caṇḍāgninā punaḥ / (59.1)
uddhṛtya mardayetkhalve vajrīkṣīrairdināvadhi // (59.2)
rātrau pācyaṃ divā mardyaṃ yāvat ṣaṇmāsameva ca / (60.1)
yathā na patate tasmiñjalaṃ dhūlistu rakṣayet / (60.2)
sahasrāṃśe dhṛte śare vedhe datte sukāñcanam // (60.3)
śilāgandhakakarpūrakuṅkumaṃ mardayetsamam / (61.1)
jambīrotthadravairyāmaṃ tatsamaṃ nāgapatrakam // (61.2)
liptvā liptvā puṭaiḥ pacyād bhavet // (62.0)
tannāgaṃ vidyudābhāsaṃ jāyate tena vedhayet / (63.1)
catuḥṣaṣṭitamāṃśena tāramāyāti kāñcanam / (63.2)
tīkṣṇaṃ śulbaṃ nāgavaṅgau drutaṃ nāgaṃ tu tutthakam / (63.3)
cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam // (63.4)
vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam / (64.1)
siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam // (64.2)
śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhamet haṭhāt / (65.1)
tatkhoṭaṃ siddhacūrṇaṃ ca mardyaṃ pācyaṃ ca pūrvavat // (65.2)
tenaiva madhuyuktena tārapatrāṇi lepayet / (66.1)
ruddhvā gajapuṭe pacyādevaṃ vāratrayaṃ kṛte // (66.2)
pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate / (67.1)
vaṅganāgasamaṃ kāntamathavā tāmranāgakam // (67.2)
mākṣikaṃ śulbatīkṣṇaṃ vā śulbanāgaṃ savaṅgakam / (68.1)
ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet // (68.2)
pṛthagdhmātāni khoṭāni siddhacūrṇayutāni ca / (69.1)
mardanādipuṭāntāni tārāriṣṭakarāṇi vai // (69.2)
pūrvavallepayogena pratyekena tu kārayet / (70.1)
tārāriṣṭasya tasyaiva svarṇīkaraṇamucyate // (70.2)
śuddhavaikrāntabhāgaikaṃ kiṃvā vaikrāntasattvakam / (71.1)
nāgacūrṇaṃ ca bhāgaikamandhamūṣāgataṃ dhamet // (71.2)
siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam / (72.1)
kartavyaṃ pūrvavatprājñaistāmādāya vimardayet // (72.2)
madhunā yāmamātraṃ tu tena lepaṃ tu kārayet / (73.1)
śatāṃśena tu patrāṇāṃ tārāriṣṭasya yatnataḥ // (73.2)
ruddhvā gajapuṭe pacyād divyaṃ bhavati kāñcanam / (74.1)
mūlapatraphalaṃ bilvācchākavṛkṣācca tattrayam / (74.2)
śigrumūlaṃ rasaṃ caitanmardayetkiṃśukadravaiḥ // (74.3)
anena nāgacūrṇaṃ tu mardyaṃ mardyaṃ puṭe pacet / (75.1)
evaṃ śatapuṭaiḥ pakvaṃ jāyate padmarāgavat // (75.2)
tenaiva tārapatrāṇi madhuliptāni lepayet / (76.1)
ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte // (76.2)
tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham / (77.1)
rājāvartaṃ hiṃgulakaṃ kaṃkuṣṭhaṃ ca pravālakam // (77.2)
pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā / (78.1)
sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam // (78.2)
andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam / (79.1)
pūrvavat kārayetpaścānmadhunā saha miśrayet // (79.2)
tārāriṣṭasya patrāṇi lepayitvā puṭe pacet / (80.1)
evaṃ vāratrayaṃ kuryād divyaṃ bhavati kāñcanam // (80.2)
mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam / (81.1)
etāni samabhāgāni dvibhāgaṃ rasakaṃ bhavet // (81.2)
meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet / (82.1)
chāyāśuṣkaṃ tu tatkṛtvā tulyāṃśaṃ mitrapañcakam // (82.2)
dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet / (83.1)
prathamaṃ samakalkena ruddhvā gajapuṭe pacet // (83.2)
ardhakalkena lepyātha pādakalkena vā punaḥ / (84.1)
evaṃ puṭatrayaṃ deyaṃ divyaṃ bhavati kāñcanam // (84.2)
rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet / (85.1)
siddhacūrṇena saṃyuktaṃ puṭāntaṃ pūrvavat kṛtam // (85.2)
tenaiva madhunoktena tārāriṣṭaṃ pralepayet / (86.1)
ruddhvā ruddhvā puṭe pacyāt tridhā bhavati kāñcanam // (86.2)
gaṃdhakaṃ tālakaṃ śulvaṃ samahiṃgulapeṣitam / (87.1)
mātuluṅgadravaiḥ sārdhaṃ nāgapatrāṇi tena vai // (87.2)
liptvā ruddhvā puṭe pacyātpunastenaiva mardayet / (88.1)
evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātkuṅkumaprabhaḥ // (88.2)
tena tārasya patrāṇi madhuliptāni lepayet / (89.1)
ruddhvā tīvrāgninā dhāmyamevaṃ vāratraye kṛte // (89.2)
tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham / (90.1)
lāṅgalī girikarṇyagniḥ karavīrajamūlakam / (90.2)
sauvīraṃ ṭaṅkaṇaṃ stanyaiḥ piṣṭvā piṇḍaṃ prakalpayet // (90.3)
caturdhā vimalā śuddhā teṣvekā palamātrakam / (91.1)
dvipalaṃ pāradaṃ śuddhaṃ śuddhaṃ hemapalatrayam // (91.2)
yāmaikaṃ mardayet sarvaṃ pūrvapiṇḍodare kṣipet / (92.1)
tatpiṇḍaṃ vajramūṣāyāṃ ruddhvā dhāmyaṃ haṭhāgninā / (92.2)
tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet // (92.3)
tannāgena śatāṃśena drutaṃ śulbaṃ tu vedhayet / (93.1)
tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet / (93.2)
jāyate kanakaṃ divyaṃ devābharaṇamuttamam // (93.3)
pāradaṃ kuṅkumaṃ gandhaṃ strīpuṣpeṇa dināvadhi / (94.1)
mardayettulyatulyāṃśaṃ tena kalkena sādhayet // (94.2)
śuddhāni tārapatrāṇi liptvā ruddhvā dhameddhaṭhāt / (95.1)
patraṃ kṛtvā punarlepyaṃ ruddhvā dhāmyaṃ ca pūrvavat // (95.2)
ityevaṃ saptadhā kuryāllepanaṃ drāvaṇaṃ kramāt / (96.1)
tatastasyaiva patrāṇi tena kalkena lepayet // (96.2)
udghāṭaṃ drāvayettaṃ ca drutamājye vinikṣipet / (97.1)
saptāhaṃ dhārayettasmindivyaṃ bhavati kāñcanam // (97.2)
kuṅkumaṃ gandhakaṃ sūtaṃ mañjiṣṭhā tatsamaṃ samam / (98.1)
śākavṛkṣaphaladrāvaiḥ supakvair mardayed dinam // (98.2)
tena tārasya patrāṇi praliptāni viśoṣayet / (99.1)
āvartya ḍhālayettasmiṃstena kalkena bhāvitam // (99.2)
evaṃ punaḥ punaḥ kuryādekaviṃśativārakam / (100.1)
tattāraṃ jāyate svarṇaṃ samyagdvādaśavarṇakam // (100.2)
pāradaṃ kāntapāṣāṇaṃ gandhakaṃ raktacandanam / (101.1)
rudantīdravasaṃyuktaṃ dinamekaṃ vimardayet // (101.2)
tena tārasya patrāṇi praviliptāni śoṣayet / (102.1)
dhāmayedandhamūṣāyāmevaṃ kuryāttrisaptadhā // (102.2)
śākavṛkṣasya mūlaṃ tu bhāvyaṃ tatpatrajairdravaiḥ / (103.1)
raktāśvamārajaiścaiva pṛthagbhāvyaṃ tridhā tridhā // (103.2)
anena pūrvatārasya drutasya prativāpanam / (104.1)
dāpayetsaptavāraṃ tu divyaṃ bhavati kāñcanam // (104.2)
gandhakaṃ gandhamūlī ca ravidugdhena mardayet / (105.1)
mṛṇmaye saṃpuṭe ruddhvā māsaṃ bhūmau vinikṣipet // (105.2)
uddhṛtya tena tārasya patralepaṃ tu kārayet / (106.1)
pūrvatāre drute deyaḥ prativāpaḥ punaḥ punaḥ // (106.2)
saptaviṃśatime vāpe tattāraṃ kāñcanaṃ bhavet / (107.1)
śuddhasūtasamaṃ gandhaṃ khalve mardyaṃ dināvadhi // (107.2)
jāyate kajjalī śreṣṭhā sarvakāryakarī śubhā / (108.1)
kajjalī ṭaṅkaṇaṃ tāpyaṃ pratyekaṃ karṣamātrakam // (108.2)
karṣadvayaṃ śuddhagandhaṃ yāmaṃ sarvaṃ vicūrṇayet / (109.1)
siddhacūrṇamidaṃ khyātaṃ bhavet pādādikaṃ palam // (109.2)
yatra yatra milatyetattatra cūrṇaṃ palaṃ palam / (110.1)
yojayellohavādeṣu tadidānīṃ nigadyate // (110.2)
tāmratīkṣṇārakāntānāṃ cūrṇam ekasya cāharet / (111.1)
yathā lohe palaikaṃ tu siddhacūrṇena saṃyutam // (111.2)
vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ bhavettu tat / (112.1)
tulyairbhūnāgajīvairvā gandhakena samena vā // (112.2)
mardayenmātuluṅgāmlaiḥ pūrvakhoṭaṃ dināvadhi / (113.1)
tatpiṇḍaṃ pakvamūṣāyāṃ ruddhvā gajapuṭe pacet // (113.2)
āraṇyopalakairevaṃ puṭaṃ dadyāccaturdaśa / (114.1)
indragopakasaṃkāśaṃ jāyate pūjayecchivam // (114.2)
kṣaudrayuktena tenaiva tārapatrāṇi lepayet / (115.1)
ruddhvā dhametpuṭedvātha evaṃ vāratraye kṛte // (115.2)
jāyate kanakaṃ divyaṃ siddho'yaṃ tārarañjakaḥ / (116.1)
ityevaṃ sarvayogānāmatratyānāṃ pṛthak pṛthak // (116.2)
siddhacūrṇena saṃyuktaṃ kartavyaṃ vidhinā budhaiḥ / (117.1)
śulbaṃ nāgaṃ samaṃ dhāmyaṃ samaṃ vā śulvavaṅgakam // (117.2)
āvartate tu taccūrṇaṃ siddhacūrṇena pūrvavat / (118.1)
śulbaṃ nāgaṃ vaṅgaghoṣaṃ yatheṣṭaikaṃ vicūrṇayet // (118.2)
tatsamaṃ tīkṣṇacūrṇaṃ ca tvandhamūṣāgataṃ dhamet / (119.1)
etatkhoṭaṃ vicūrṇyātha siddhacūrṇena saṃyutam // (119.2)
pūrvavat kramayogena tāramāyāti kāñcanam / (120.1)
śulbasya bhāgatritayamekaikaṃ nāgavaṅgayoḥ // (120.2)
samāvartya vicūrṇyātha siddhacūrṇena pūrvavat / (121.1)
nāgamekaṃ dvayaṃ śulbaṃ tacchulvenaiva pannagam // (121.2)
ruddhvā dhmātaṃ ca taccūrṇya siddhacūrṇena pūrvavat / (122.1)
siddhacūrṇatrayo bhāgā bhāgaikaṃ hemagairikam // (122.2)
ruddhvā dhmātaṃ punaścūrṇya siddhacūrṇena pūrvavat / (123.1)
gandhakena hataṃ śulvaṃ mākṣikaṃ ca samaṃ samam // (123.2)
haṃsapāccitrakadrāvair dinamekaṃ vimardayet / (124.1)
tenaiva tārapatrāṇi liptvā ruddhvā puṭe pacet // (124.2)
tam uddhṛtya dhametpaścātkṛtvā patrāṇi lepayet / (125.1)
pūrvakalkena ruddhvātha puṭaṃ dattvā samuddharet // (125.2)
ityevaṃ daśadhā kuryāttāramāyāti kāñcanam / (126.1)
tīkṣṇaṃ dvayaṃ trayaṃ ghoṣamāraṃ bhāgacatuṣṭayam // (126.2)PROC
navabhāgaṃ tāmracūrṇaṃ nāgaṃ ca navabhāgakam / (127.1)
aṃdhamūṣāgataṃ dhmātaṃ tat khoṭaṃ sūkṣmacūrṇitam // (127.2)
siddhacūrṇena saṃyuktaṃ pūrvavat tārarañjanam / (128.1)
mṛtanāgasamaṃ tutthaṃ dvābhyāṃ tulyaṃ ca mākṣikam // (128.2)
kevalaṃ mṛtanāgaṃ vā siddhacūrṇena pūrvavat / (129.1)
nāgābhraṃ vātha vaṅgābhramandhayitvā dhameddhaṭhāt // (129.2)
tatkhoṭaṃ sūkṣmacūrṇaṃ tu siddhacūrṇena saṃyutam / (130.1)
pūrvavat kramayogena tāramāyāti kāñcanam // (130.2)
tīkṣṇaṃ śulbaṃ nāgavaṅgaṃ mṛtaṃ nāgaṃ tu tutthakam / (131.1)
cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam // (131.2)
vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam / (132.1)
siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam // (132.2)
śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhameddhaṭhāt / (133.1)
tat khoṭaṃ siddhacūrṇaṃ tu mardyaṃ pācyaṃ ca pūrvavat // (133.2)
tenaiva madhuyuktena tārapatrāṇi lepayet / (134.1)
ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte // (134.2)
pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate / (135.1)
vaṅgaṃ nāgaṃ samaṃ kāntamathavā tāmranāgakam // (135.2)
mākṣikaṃ śulbatīkṣṇaṃ ca śulvaṃ nāgaṃ savaṅgakam / (136.1)
ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet // (136.2)
pṛthagdhmātāni khoṭāni siddhacūrṇayutāni ca / (137.1)
mardanādipuṭāntāni tārāriṣṭakarāṇi vai // (137.2)
pūrvavallepayogena pratyekena tu kārayet / (138.1)
tārāriṣṭasya tasyaiva svarṇīkaraṇamucyate // (138.2)
śuddhavaikrāntabhāgaikaṃ kiṃvā vaikrāntasattvakam / (139.1)
nāgacūrṇaṃ tu bhāgaikamandhamūṣāgataṃ dhamet // (139.2)
siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam / (140.1)
kartavyaṃ pūrvavatprājñaistamādāya vimardayet // (140.2)
madhunā yāmamātraṃ tu tena lepaṃ tu kārayet / (141.1)
śatāṃśena tu patrāṇāṃ tārāriṣṭasya yatnataḥ // (141.2)
ruddhvā gajapuṭe paktvā divyaṃ bhavati kāñcanam / (142.1)
rājāvartaṃ hiṅgulakaṃ kaṃkuṣṭhaṃ ca pravālakam // (142.2)
pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā / (143.1)
sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam // (143.2)
andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam / (144.1)
pūrvavat kārayetpaścānmadhunā saha miśrayet // (144.2)
tārāriṣṭasya patrāṇi lepayitvā puṭe pacet / (145.1)
evaṃ vāratrayaṃ kuryāddivyaṃ bhavati kāñcanam // (145.2)
mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam / (146.1)
etāni samabhāgāni dvibhāgo rasako bhavet // (146.2)
meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet / (147.1)
chāyāśuṣkaṃ tu tatkṛtvā tulyāṃśaṃ mitrapaṃcakam // (147.2)
dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet / (148.1)
prathamaṃ samakalkena ruddhvā gajapuṭe pacet // (148.2)
ardhakalkena lepyo'tha pādakalkena vai punaḥ / (149.1)
evaṃ puṭatraye datte divyaṃ bhavati kāṃcanam // (149.2)
rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet / (150.1)
siddhacūrṇena saṃyuktaṃ puṭānte pūrvavatkṛtam // (150.2)
tenaiva madhunāktena tārāriṣṭaṃ pralepayet / (151.1)
ruddhvā ruddhvā puṭaiḥ pacyāttridhā bhavati kāñcanam // (151.2)
śulbapatrāṇi taptāni āranāle vinikṣipet / (152.1)
punaḥ pācyaṃ punaḥ kṣepyaṃ yāvattatraiva śīryate // (152.2)
tatpatramāranālasthaṃ kṣālayedāranālakaiḥ / (153.1)
pādāṃśaṃ ṭaṅkaṇaṃ dattvā yāmamamlena peṣayet // (153.2)
ruddhvā laghupuṭaiḥ pacyādevaṃ śatapuṭaiḥ pacet / (154.1)
madhvājyaṃ ṭaṅkaṇaḥ paścātpacyādruddhvā dhameddhaṭhāt // (154.2)
tacchulbaṃ kālikāhīnaṃ jāyate śukatuṇḍavat / (155.1)
tacchulbaṃ triguṇaṃ tāre nirvāpyaṃ kāñcanaṃ bhavet // (155.2)
śigrupatrasamaiḥ patrairmūlaiḥ pravālasaṃnibhaiḥ / (156.1)
jñeyā divyauṣadhī siddhā nāmnā sā kīṭamāriṇī // (156.2)
taddravaiḥ pārado mardyo yāvatsaptadināvadhi / (157.1)
tenaiva tārapatrāṇi praliptāni viśoṣayet // (157.2)
ruddhvā gajapuṭe pacyādevaṃ kuryāttrisaptadhā / (158.1)
jāyate kanakaṃ divyaṃ purā nāgārjunoditam // (158.2)
śuddhasūtasamā rājī sūtapādaṃ ca gandhakam / (159.1)
mṛdbhāṇḍe pācayeccullyāṃ dhattūradravasaṃyutam // (159.2)
vāsākāṣṭhena tanmardyaṃ dravo deyaḥ punaḥ punaḥ / (160.1)
evaṃ dinatrayaṃ kuryājjāyate bhasmasūtakaḥ // (160.2)
tanmardyaṃ mātuluṅgāmlairdinamekaṃ tu tena vai / (161.1)
catuḥṣaṣṭitamāṃśena tārapatrāṇi lepayet // (161.2)
ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte / (162.1)
tattāraṃ jāyate svarṇaṃ mahādevena bhāṣitam // (162.2)
tārasya rañjanamidaṃ sukhabhogahetuṃ kṛtvā vivekamatibhirbhuvane janānām / (163.1)
deyaṃ sadā sakalakīrtiśubhāptisiddhyai no cedvane vasatireva parā hi dhanyā // (163.2)

0 secs.