Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā / (1.1)
nānāvidhaṃ varṇavivardhanaṃ ca tatkathyate vārttikabhuktiyogyam // (1.2)
vaikrāntasattvabhāgaikaṃ śuddhavaikrāntameva vā / (2.1)
kāṃsyākhyā vimalā vāpi hemākhyā vimalāpi vā // (2.2)
samena nāgacūrṇena andhamūṣāgataṃ dhamet / (3.1)
siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam // (3.2)
ādāya madhunā peṣyaṃ yāmamātraṃ prayatnataḥ / (4.1)
svarṇaṃ tāraṃ samaṃ drāvyaṃ tena patrāṇi kārayet // (4.2)
sitasvarṇamidaṃ khyātaṃ pūrvakalkena lepayet / (5.1)
ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte // (5.2)
jāyate kanakaṃ divyaṃ secayellavaṇodakaiḥ / (6.1)
lohasaṃkrāntinuttyarthaṃ secyaṃ brāhmīdraveṇa vā // (6.2)
evaṃ vimalanāgābhyāṃ pṛthagyoga udāhṛtaḥ / (7.1)
nāgavaikrāntayogena madhūcchiṣṭena lepayet // (7.2)
sahasrāṃśe site heme divyaṃ bhavati kāñcanam / (8.1)
meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam // (8.2)
śatadhā tatprayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ / (9.1)
anena sitasvarṇasya patraṃ liptvā puṭe pacet // (9.2)
evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam / (10.1)
nāgacūrṇaṃ tāpyacūrṇaṃ nāgavaikrāntameva vā // (10.2)
aṃdhamūṣāgataṃ khoṭaṃ siddhacūrṇena saṃyutam / (11.1)
mardanaṃ puṭapākaṃ ca pūrvavat kārayet kramāt // (11.2)
tenaiva madhunāktena śuddhaṃ hāṭakapatrakam / (12.1)
liptvā liptvā puṭaiḥ pacyādyāvat kuṅkumasaṃnibham // (12.2)
etatsvarṇaśatāṃśena sitasvarṇaṃ tu vedhayet / (13.1)
jāyate kanakaṃ divyaṃ raktavargeṇa secayet // (13.2)
vaikrāntaṃ nāgacūrṇaṃ ca puṭāntaṃ pūrvavatkṛtam / (14.1)
śatāṃśe naiva vedhaṃtu sitahemena pūrvavat // (14.2)
lepanātpuṭapākācca divyaṃ bhavati kāṃcanam / (15.1)
mākṣikasya samāṃśena rājāvartaṃ dinatrayam // (15.2)
mātuluṅgadravairmardya tena patrāṇi lepayet / (16.1)
pūrvāktasitasvarṇasya ruddhvā gajapuṭe pacet // (16.2)
punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet / (17.1)
rājāvartaṃ ca sindūraṃ pārāvatamalaṃ samam // (17.2)
aśītyaṃśena kurute svarṇaṃ raupyaṃ ca pūrvavat / (18.1)
rasaiḥ śirīṣapuṣpasya ārdrakasya rasaiḥ samaiḥ // (18.2)
bhāvayetsaptavārāṇi rājāvartaṃ sucūrṇitam / (19.1)
tenaiva śatamāṃśena svarṇatāraṃ drutaṃ samam // (19.2)
vedhayetpūrvavat siddhaṃ divyaṃ bhavati kāñcanam / (20.1)
kaṅkuṣṭhaṃ vimalā tāpyaṃ rasakaṃ daradaṃ śilā // (20.2)
rājāvartaṃ pravālaṃ ca kāṅkṣīgairikaṭaṅkaṇam / (21.1)
saindhavaṃ cūrṇayettulyamaśītyaṃśena vāpayet // (21.2)
drute same svarṇatāre pūrvavat secayet kramāt / (22.1)
trivāraṃ vāpayedevaṃ divyaṃ bhavati kāñcanam // (22.2)
gairikaṃ ca pravālaṃ ca kākamācyā dravaiḥ samam / (23.1)
yāmaṃ mardyaṃ tu tadruddhvā āraṇyotpalakaiḥ puṭet // (23.2)
ityevaṃ tu tridhā kuryānmardanaṃ puṭapācanam / (24.1)
tadardhaṃ hiṅgulaṃ śuddhaṃ kṣiptvā tasminvimardayet // (24.2)
kāñjikairyāmamātraṃ tu puṭenaikena pācayet / (25.1)
asya kalkasya bhāgaikaṃ bhāgāścatvāri hāṭakam // (25.2)
andhamūṣāgataṃ dhmātaṃ samādāya vicūrṇayet / (26.1)
pūrvavat pūrvakalkena ruddhvā deyaṃ puṭaṃ punaḥ // (26.2)
evaṃ catuḥpuṭaiḥ pakvaṃ svarṇaṃ guñjānibhaṃ bhavet / (27.1)
pakvabījamidaṃ siddhaṃ tattatkarmaṇi yojayet // (27.2)
anena ṣoḍaśāṃśena sitasvarṇaṃ tu vedhayet / (28.1)
secayet kuṅkuṇītaile raktavargeṇa vāpitam // (28.2)
punarvedhyaṃ punaḥ secyaṃ ṣoḍaśāṃśena buddhimān / (29.1)
evaṃ vāratrayaṃ vedhyaṃ divyaṃ bhavati kāñcanam // (29.2)
pūrvoktapakvabījena vedhayedaṣṭavargakam / (30.1)
tatsvarṇaṃ daśavarṇaṃ syātpuṭe datte na hīyate // (30.2)
niṣkāḥ ṣoḍaśa tutthasya sūtahiṅgulagandhakam / (31.1)PROC
ṭaṅkaṇaṃ ca tathaikaikaṃ yojyaṃ niṣkacatuṣṭayam // (31.2)
sarvametaddinaṃ mardyaṃ tridhārasnukpayo'nvitam / (32.1)
niṣkamātrāṃ vaṭīṃ kṛtvā śreṣṭhe svarṇe drute kṣipet // (32.2)
ekaikaṃ niṣkamātraṃ tu mūṣāmadhye dinaṃ dhamet / (33.1)
jīrṇe jīrṇe punardeyā evaṃ sarvāḥ pradāpayet // (33.2)
guñjāvarṇaṃ bhavetsvarṇaṃ khyāteyaṃ hemaraktikā / (34.1)
aṣṭavarṇasuvarṇasya drāvitasya daśāṃśataḥ // (34.2)
kṣipettajjāyate satyaṃ daśavarṇaṃ tu śobhanam / (35.1)
tāmratulyena nāgena śodhayeddhamanena ca // (35.2)
tāmratulyaṃ śuddhahema samāvartya tu pattrayet / (36.1)
iṣṭikā tuvarī caiva khaṭikā lavaṇaṃ tathā // (36.2)
gairikaṃ bhāgavṛddhyāṃśamāranālena peṣayet / (37.1)
tena liptvā pūrvapatraṃ ruddhvā gajapuṭe pacet // (37.2)
evaṃ punaḥ punaḥ pācyaṃ yāvatsvarṇāvaśeṣitam / (38.1)
tatsvarṇaṃ tāmrasaṃyuktaṃ samāvartya tu pattrayet // (38.2)
pūrvavat puṭapākena pacetsvarṇāvaśeṣitam / (39.1)
ityevaṃ ṣaḍguṇaṃ tāmraṃ svarṇe bāhyaṃ krameṇa tu // (39.2)
tatsarvaṃ jāyate divyaṃ padmarāgasamaprabham / (40.1)
ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet // (40.2)
tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ / (41.1)
samaṃ tāpyaṃ tāmracūrṇaṃ tāpyārdhaṃ lohacūrṇakam // (41.2)PROC
kanyādrāvaiḥ kṣaṇaṃ mardya gharme tenaiva bhāvayet / (42.1)
evaṃ vārāṃścatuḥṣaṣṭis tataḥ śuṣkaṃ vicūrṇayet // (42.2)
ṣoḍaśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet / (43.1)
tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ // (43.2)
rasakaṃ ghoṣatāmraṃ ca kācaṃ śvetaṃ nṛkeśakam / (44.1)
palāni pañcapañcaiva pratyekaṃ cūrṇayet pṛthak // (44.2)
rasakāttriguṇaṃ yojyaṃ tīkṣṇacūrṇaṃ punastataḥ / (45.1)
gandhakaṃ rasakaṃ kāṃsyamākṣikaṃ cāṣṭaniṣkakam // (45.2)
viṃśaniṣkaṃ dhūmasāraṃ sarvametaddināvadhi / (46.1)
mardyaṃ jambīrajairdrāvaiḥ karṣāṃśaṃ vaṭakīkṛtam // (46.2)
koṣṭhīyantre haṭhāddhāmyaṃ yāvattāmrāvaśeṣitam / (47.1)
ṣaḍguṇam tasya tāmrasya sīse vāhyaṃ dhamandhaman // (47.2)
ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet / (48.1)
daśavarṇaṃ bhavettattu nātra kāryā vicāraṇā // (48.2)
athānyasya ca tāmrasya nāgaśuddhasya kārayet / (49.1)
nirguṇḍikārasenaiva pañcāśadvāraḍhālanam // (49.2)
kuṣmāṇḍasya rasenaiva saptavāraṃ tu ḍhālanam / (50.1)
niśāyuktena takreṇa saptavāraṃ tu ḍhālanam / (50.2)
evaṃ tāmraṃ drutaṃ ḍhālyaṃ kālikārahitaṃ bhavet // (50.3)
etattāmraṃ tribhāgaṃ syādbhāgāḥ pañcaiva hāṭakam / (51.1)
raupyaṃ bhāgadvayaṃ śuddhaṃ sarvamāvartayettataḥ // (51.2)
jāyate kanakaṃ divyaṃ purā nāgārjunoditam / (52.1)
aṅkollakāṣṭhaṃ prajvālya āraṇyopalacūrṇakam // (52.2)
aṅkollabījacūrṇaṃ tu jvalatkāṣṭhopari kṣipet / (53.1)
tadaṅgārān samādāya śītalāṃśca punardhamet // (53.2)
aṅkollabījacūrṇaṃ tu kṣiptvā vastreṇa bandhayet / (54.1)
taddhūmaiḥ svarṇapatrāṇi daśavarṇāni dhūpayet // (54.2)
drāvayitvā kṣipettaile putrajīvotthite punaḥ / (55.1)
evaṃ vāradvaye kṣipte vardhate varṇakadvayam // (55.2)
alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ / (56.1)
lābhārthapādadaśamāṃśakaropadeśaḥ prokto mayā sakalalokahitāya satyam // (56.2)

0 secs.